Book 3 Chapter 71
1bṛhadaśva uvāca
1tato vidarbhān saṃprāptaṃ sāyāhne satyavikramam
ṛtuparṇaṃ janā rājñe bhīmāya pratyavedayan
2sa bhīmavacanād rājā kuṇḍinaṃ prāviśat puram
nādayan rathaghoṣeṇa sarvāḥ sopadiśo daśa
3tatas taṃ rathanirghoṣaṃ nalāśvās tatra śuśruvuḥ
śrutvā ca samahṛṣyanta pureva nalasaṃnidhau
4damayantī ca śuśrāva rathaghoṣaṃ nalasya tam
yathā meghasya nadato gambhīraṃ jaladāgame
5nalena saṃgṛhīteṣu pureva nalavājiṣu
sadṛśaṃ rathanirghoṣaṃ mene bhaimī tathā hayāḥ
6prāsādasthāś ca śikhinaḥ śālāsthāś caiva vāraṇāḥ
hayāś ca śuśruvus tatra rathaghoṣaṃ mahīpateḥ
7te śrutvā rathanirghoṣaṃ vāraṇāḥ śikhinas tathā
praṇedur unmukhā rājan meghodayam ivekṣya ha
8damayanty uvāca
8yathāsau rathanirghoṣaḥ pūrayann iva medinīm
mama hlādayate ceto nala eṣa mahīpatiḥ
9adya candrābhavaktraṃ taṃ na paśyāmi nalaṃ yadi
asaṃkhyeyaguṇaṃ vīraṃ vinaśiṣyāmy asaṃśayam
10yadi vai tasya vīrasya bāhvor nādyāham antaram
praviśāmi sukhasparśaṃ vinaśiṣyāmy asaṃśayam
11yadi māṃ meghanirghoṣo nopagacchati naiṣadhaḥ
adya cāmīkaraprakhyo vinaśiṣyāmy asaṃśayam
12yadi māṃ siṃhavikrānto mattavāraṇavāraṇaḥ
nābhigacchati rājendro vinaśiṣyāmy asaṃśayam
13na smarāmy anṛtaṃ kiṃ cin na smarāmy anupākṛtam
na ca paryuṣitaṃ vākyaṃ svaireṣv api mahātmanaḥ
14prabhuḥ kṣamāvān vīraś ca mṛdur dānto jitendriyaḥ
raho 'nīcānuvartī ca klībavan mama naiṣadhaḥ
15guṇāṃs tasya smarantyā me tatparāyā divāniśam
hṛdayaṃ dīryata idaṃ śokāt priyavinākṛtam
16bṛhadaśva uvāca
16evaṃ vilapamānā sā naṣṭasaṃjñeva bhārata
āruroha mahad veśma puṇyaślokadidṛkṣayā
17tato madhyamakakṣāyāṃ dadarśa ratham āsthitam
ṛtuparṇaṃ mahīpālaṃ sahavārṣṇeyabāhukam
18tato 'vatīrya vārṣṇeyo bāhukaś ca rathottamāt
hayāṃs tān avamucyātha sthāpayām āsatū ratham
19so 'vatīrya rathopasthād ṛtuparṇo narādhipaḥ
upatasthe mahārāja bhīmaṃ bhīmaparākramam
20taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ
akasmāt sahasā prāptaṃ strīmantraṃ na sma vindati
21kiṃ kāryaṃ svāgataṃ te 'stu rājñā pṛṣṭaś ca bhārata
nābhijajñe sa nṛpatir duhitrarthe samāgatam
22ṛtuparṇo 'pi rājā sa dhīmān satyaparākramaḥ
rājānaṃ rājaputraṃ vā na sma paśyati kaṃ cana
naiva svayaṃvarakathāṃ na ca viprasamāgamam
23tato vigaṇayan rājā manasā kosalādhipaḥ
āgato 'smīty uvācainaṃ bhavantam abhivādakaḥ
24rājāpi ca smayan bhīmo manasābhivicintayat
adhikaṃ yojanaśataṃ tasyāgamanakāraṇam
25grāmān bahūn atikramya nādhyagacchad yathātatham
alpakāryaṃ vinirdiṣṭaṃ tasyāgamanakāraṇam
26naitad evaṃ sa nṛpatis taṃ satkṛtya vyasarjayat
viśrāmyatām iti vadan klānto 'sīti punaḥ punaḥ
27sa satkṛtaḥ prahṛṣṭātmā prītaḥ prītena pārthivaḥ
rājapreṣyair anugato diṣṭaṃ veśma samāviśat
28ṛtuparṇe gate rājan vārṣṇeyasahite nṛpe
bāhuko ratham āsthāya rathaśālām upāgamat
29sa mocayitvā tān aśvān paricārya ca śāstrataḥ
svayaṃ caitān samāśvāsya rathopastha upāviśat
30damayantī tu śokārtā dṛṣṭvā bhāṅgasvariṃ nṛpam
sūtaputraṃ ca vārṣṇeyaṃ bāhukaṃ ca tathāvidham
31cintayām āsa vaidarbhī kasyaiṣa rathanisvanaḥ
nalasyeva mahān āsīn na ca paśyāmi naiṣadham
32vārṣṇeyena bhaven nūnaṃ vidyā saivopaśikṣitā
tenāsya rathanirghoṣo nalasyeva mahān abhūt
33āho svid ṛtuparṇo 'pi yathā rājā nalas tathā
tato 'yaṃ rathanirghoṣo naiṣadhasyeva lakṣyate
34evaṃ vitarkayitvā tu damayantī viśāṃ pate
dūtīṃ prasthāpayām āsa naiṣadhānveṣaṇe nṛpa