Book 3 Chapter 70
1bṛhadaśva uvāca
1sa nadīḥ parvatāṃś caiva vanāni ca sarāṃsi ca
acireṇāticakrāma khecaraḥ khe carann iva
2tathā prayāte tu rathe tadā bhāṅgasvarir nṛpaḥ
uttarīyam athāpaśyad bhraṣṭaṃ parapuraṃjayaḥ
3tataḥ sa tvaramāṇas tu paṭe nipatite tadā
grahīṣyāmīti taṃ rājā nalam āha mahāmanāḥ
4nigṛhṇīṣva mahābuddhe hayān etān mahājavān
vārṣṇeyo yāvad etaṃ me paṭam ānayatām iti
5nalas taṃ pratyuvācātha dūre bhraṣṭaḥ paṭas tava
yojanaṃ samatikrānto na sa śakyas tvayā punaḥ
6evam ukte nalenātha tadā bhāṅgasvarir nṛpaḥ
āsasāda vane rājan phalavantaṃ bibhītakam
7taṃ dṛṣṭvā bāhukaṃ rājā tvaramāṇo 'bhyabhāṣata
mamāpi sūta paśya tvaṃ saṃkhyāne paramaṃ balam
8sarvaḥ sarvaṃ na jānāti sarvajño nāsti kaś cana
naikatra pariniṣṭhāsti jñānasya puruṣe kva cit
9vṛkṣe 'smin yāni parṇāni phalāny api ca bāhuka
patitāni ca yāny atra tatraikam adhikaṃ śatam
ekapatrādhikaṃ patraṃ phalam ekaṃ ca bāhuka
10pañca koṭyo 'tha patrāṇāṃ dvayor api ca śākhayoḥ
pracinuhy asya śākhe dve yāś cāpy anyāḥ praśākhikāḥ
ābhyāṃ phalasahasre dve pañconaṃ śatam eva ca
11tato rathād avaplutya rājānaṃ bāhuko 'bravīt
parokṣam iva me rājan katthase śatrukarśana
12atha te gaṇite rājan vidyate na parokṣatā
pratyakṣaṃ te mahārāja gaṇayiṣye bibhītakam
13ahaṃ hi nābhijānāmi bhaved evaṃ na veti ca
saṃkhyāsyāmi phalāny asya paśyatas te janādhipa
muhūrtam iva vārṣṇeyo raśmīn yacchatu vājinām
14tam abravīn nṛpaḥ sūtaṃ nāyaṃ kālo vilambitum
bāhukas tv abravīd enaṃ paraṃ yatnaṃ samāsthitaḥ
15pratīkṣasva muhūrtaṃ tvam atha vā tvarate bhavān
eṣa yāti śivaḥ panthā yāhi vārṣṇeyasārathiḥ
16abravīd ṛtuparṇas taṃ sāntvayan kurunandana
tvam eva yantā nānyo 'sti pṛthivyām api bāhuka
17tvatkṛte yātum icchāmi vidarbhān hayakovida
śaraṇaṃ tvāṃ prapanno 'smi na vighnaṃ kartum arhasi
18kāmaṃ ca te kariṣyāmi yan māṃ vakṣyasi bāhuka
vidarbhān yadi yātvādya sūryaṃ darśayitāsi me
19athābravīd bāhukas taṃ saṃkhyāyemaṃ bibhītakam
tato vidarbhān yāsyāmi kuruṣvedaṃ vaco mama
20akāma iva taṃ rājā gaṇayasvety uvāca ha
so 'vatīrya rathāt tūrṇaṃ śātayām āsa taṃ drumam
21tataḥ sa vismayāviṣṭo rājānam idam abravīt
gaṇayitvā yathoktāni tāvanty eva phalāni ca
22atyadbhutam idaṃ rājan dṛṣṭavān asmi te balam
śrotum icchāmi tāṃ vidyāṃ yathaitaj jñāyate nṛpa
23tam uvāca tato rājā tvarito gamane tadā
viddhy akṣahṛdayajñaṃ māṃ saṃkhyāne ca viśāradam
24bāhukas tam uvācātha dehi vidyām imāṃ mama
matto 'pi cāśvahṛdayaṃ gṛhāṇa puruṣarṣabha
25ṛtuparṇas tato rājā bāhukaṃ kāryagauravāt
hayajñānasya lobhāc ca tathety evābravīd vacaḥ
26yatheṣṭaṃ tvaṃ gṛhāṇedam akṣāṇāṃ hṛdayaṃ param
nikṣepo me 'śvahṛdayaṃ tvayi tiṣṭhatu bāhuka
evam uktvā dadau vidyām ṛtuparṇo nalāya vai
27tasyākṣahṛdayajñasya śarīrān niḥsṛtaḥ kaliḥ
karkoṭakaviṣaṃ tīkṣṇaṃ mukhāt satatam udvaman
28kales tasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ
sa tena karśito rājā dīrghakālam anātmavān
29tato viṣavimuktātmā svarūpam akarot kaliḥ
taṃ śaptum aicchat kupito niṣadhādhipatir nalaḥ
30tam uvāca kalir bhīto vepamānaḥ kṛtāñjaliḥ
kopaṃ saṃyaccha nṛpate kīrtiṃ dāsyāmi te parām
31indrasenasya jananī kupitā māśapat purā
yadā tvayā parityaktā tato 'haṃ bhṛśapīḍitaḥ
32avasaṃ tvayi rājendra suduḥkham aparājita
viṣeṇa nāgarājasya dahyamāno divāniśam
33ye ca tvāṃ manujā loke kīrtayiṣyanty atandritāḥ
matprasūtaṃ bhayaṃ teṣāṃ na kadā cid bhaviṣyati
34evam ukto nalo rājā nyayacchat kopam ātmanaḥ
tato bhītaḥ kaliḥ kṣipraṃ praviveśa bibhītakam
kalis tv anyena nādṛśyat kathayan naiṣadhena vai
35tato gatajvaro rājā naiṣadhaḥ paravīrahā
saṃpranaṣṭe kalau rājan saṃkhyāyātha phalāny uta
36mudā paramayā yuktas tejasā ca pareṇa ha
ratham āruhya tejasvī prayayau javanair hayaiḥ
bibhītakaś cāpraśastaḥ saṃvṛttaḥ kalisaṃśrayāt
37hayottamān utpatato dvijān iva punaḥ punaḥ
nalaḥ saṃcodayām āsa prahṛṣṭenāntarātmanā
38vidarbhābhimukho rājā prayayau sa mahāmanāḥ
nale tu samatikrānte kalir apy agamad gṛhān
39tato gatajvaro rājā nalo 'bhūt pṛthivīpate
vimuktaḥ kalinā rājan rūpamātraviyojitaḥ