Book 3 Chapter 68
1bṛhadaśva uvāca
1atha dīrghasya kālasya parṇādo nāma vai dvijaḥ
pratyetya nagaraṃ bhaimīm idaṃ vacanam abravīt
2naiṣadhaṃ mṛgayānena damayanti divāniśam
ayodhyāṃ nagarīṃ gatvā bhāṅgasvarir upasthitaḥ
3śrāvitaś ca mayā vākyaṃ tvadīyaṃ sa mahājane
ṛtuparṇo mahābhāgo yathoktaṃ varavarṇini
4tac chrutvā nābravīt kiṃ cid ṛtuparṇo narādhipaḥ
na ca pāriṣadaḥ kaś cid bhāṣyamāṇo mayāsakṛt
5anujñātaṃ tu māṃ rājñā vijane kaś cid abravīt
ṛtuparṇasya puruṣo bāhuko nāma nāmataḥ
6sūtas tasya narendrasya virūpo hrasvabāhukaḥ
śīghrayāne sukuśalo mṛṣṭakartā ca bhojane
7sa viniḥśvasya bahuśo ruditvā ca muhur muhuḥ
kuśalaṃ caiva māṃ pṛṣṭvā paścād idam abhāṣata
8vaiṣamyam api saṃprāptā gopāyanti kulastriyaḥ
ātmānam ātmanā satyo jitasvargā na saṃśayaḥ
rahitā bhartṛbhiś caiva na krudhyanti kadā cana
9viṣamasthena mūḍhena paribhraṣṭasukhena ca
yat sā tena parityaktā tatra na kroddhum arhati
10prāṇayātrāṃ pariprepsoḥ śakunair hṛtavāsasaḥ
ādhibhir dahyamānasya śyāmā na kroddhum arhati
11satkṛtāsatkṛtā vāpi patiṃ dṛṣṭvā tathāgatam
bhraṣṭarājyaṃ śriyā hīnaṃ śyāmā na kroddhum arhati
12tasya tad vacanaṃ śrutvā tvarito 'ham ihāgataḥ
śrutvā pramāṇaṃ bhavatī rājñaś caiva nivedaya
13etac chrutvāśrupūrṇākṣī parṇādasya viśāṃ pate
damayantī raho 'bhyetya mātaraṃ pratyabhāṣata
14ayam artho na saṃvedyo bhīme mātaḥ kathaṃ cana
tvatsaṃnidhau samādekṣye sudevaṃ dvijasattamam
15yathā na nṛpatir bhīmaḥ pratipadyeta me matam
tathā tvayā prayattavyaṃ mama cet priyam icchasi
16yathā cāhaṃ samānītā sudevenāśu bāndhavān
tenaiva maṅgalenāśu sudevo yātu māciram
samānetuṃ nalaṃ mātar ayodhyāṃ nagarīm itaḥ
17viśrāntaṃ ca tataḥ paścāt parṇādaṃ dvijasattamam
arcayām āsa vaidarbhī dhanenātīva bhāminī
18nale cehāgate vipra bhūyo dāsyāmi te vasu
tvayā hi me bahu kṛtaṃ yathā nānyaḥ kariṣyati
yad bhartrāhaṃ sameṣyāmi śīghram eva dvijottama
19evam ukto 'rcayitvā tām āśīrvādaiḥ sumaṅgalaiḥ
gṛhān upayayau cāpi kṛtārthaḥ sa mahāmanāḥ
20tataś cānāyya taṃ vipraṃ damayantī yudhiṣṭhira
abravīt saṃnidhau mātur duḥkhaśokasamanvitā
21gatvā sudeva nagarīm ayodhyāvāsinaṃ nṛpam
ṛtuparṇaṃ vaco brūhi patim anyaṃ cikīrṣatī
āsthāsyati punar bhaimī damayantī svayaṃvaram
22tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ
yathā ca gaṇitaḥ kālaḥ śvobhūte sa bhaviṣyati
23yadi saṃbhāvanīyaṃ te gaccha śīghram ariṃdama
sūryodaye dvitīyaṃ sā bhartāraṃ varayiṣyati
na hi sa jñāyate vīro nalo jīvan mṛto 'pi vā
24evaṃ tayā yathoktaṃ vai gatvā rājānam abravīt
ṛtuparṇaṃ mahārāja sudevo brāhmaṇas tadā