![]() | Book 3 Chapter 65 |
1 | bṛhadaśva uvāca |
1 | hṛtarājye nale bhīmaḥ sabhārye preṣyatāṃ gate
dvijān prasthāpayām āsa naladarśanakāṅkṣayā |
2 | saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam
mṛgayadhvaṃ nalaṃ caiva damayantīṃ ca me sutām |
3 | asmin karmaṇi niṣpanne vijñāte niṣadhādhipe
gavāṃ sahasraṃ dāsyāmi yo vas tāv ānayiṣyati agrahāraṃ ca dāsyāmi grāmaṃ nagarasaṃmitam |
4 | na cec chakyāv ihānetuṃ damayantī nalo 'pi vā
jñātamātre 'pi dāsyāmi gavāṃ daśaśataṃ dhanam |
5 | ity uktās te yayur hṛṣṭā brāhmaṇāḥ sarvatodiśam
purarāṣṭrāṇi cinvanto naiṣadhaṃ saha bhāryayā |
6 | tataś cedipurīṃ ramyāṃ sudevo nāma vai dvijaḥ
vicinvāno 'tha vaidarbhīm apaśyad rājaveśmani puṇyāhavācane rājñaḥ sunandāsahitāṃ sthitām |
7 | mandaprakhyāyamānena rūpeṇāpratimena tām
pinaddhāṃ dhūmajālena prabhām iva vibhāvasoḥ |
8 | tāṃ samīkṣya viśālākṣīm adhikaṃ malināṃ kṛśām
tarkayām āsa bhaimīti kāraṇair upapādayan |
9 | sudeva uvāca |
9 | yatheyaṃ me purā dṛṣṭā tathārūpeyam aṅganā
kṛtārtho 'smy adya dṛṣṭvemāṃ lokakāntām iva śriyam |
10 | pūrṇacandrānanāṃ śyāmāṃ cāruvṛttapayodharām
kurvantīṃ prabhayā devīṃ sarvā vitimirā diśaḥ |
11 | cārupadmapalāśākṣīṃ manmathasya ratīm iva
iṣṭāṃ sarvasya jagataḥ pūrṇacandraprabhām iva |
12 | vidarbhasarasas tasmād daivadoṣād ivoddhṛtām
malapaṅkānuliptāṅgīṃ mṛṇālīm iva tāṃ bhṛśam |
13 | paurṇamāsīm iva niśāṃ rāhugrastaniśākarām
patiśokākulāṃ dīnāṃ śuṣkasrotāṃ nadīm iva |
14 | vidhvastaparṇakamalāṃ vitrāsitavihaṃgamām
hastihastaparikliṣṭāṃ vyākulām iva padminīm |
15 | sukumārīṃ sujātāṅgīṃ ratnagarbhagṛhocitām
dahyamānām ivoṣṇena mṛṇālīm aciroddhṛtām |
16 | rūpaudāryaguṇopetāṃ maṇḍanārhām amaṇḍitām
candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām |
17 | kāmabhogaiḥ priyair hīnāṃ hīnāṃ bandhujanena ca
dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā |
18 | bhartā nāma paraṃ nāryā bhūṣaṇaṃ bhūṣaṇair vinā
eṣā virahitā tena śobhanāpi na śobhate |
19 | duṣkaraṃ kurute 'tyarthaṃ hīno yad anayā nalaḥ
dhārayaty ātmano dehaṃ na śokenāvasīdati |
20 | imām asitakeśāntāṃ śatapatrāyatekṣaṇām
sukhārhāṃ duḥkhitāṃ dṛṣṭvā mamāpi vyathate manaḥ |
21 | kadā nu khalu duḥkhasya pāraṃ yāsyati vai śubhā
bhartuḥ samāgamāt sādhvī rohiṇī śaśino yathā |
22 | asyā nūnaṃ punar lābhān naiṣadhaḥ prītim eṣyati
rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm |
23 | tulyaśīlavayoyuktāṃ tulyābhijanasaṃyutām
naiṣadho 'rhati vaidarbhīṃ taṃ ceyam asitekṣaṇā |
24 | yuktaṃ tasyāprameyasya vīryasattvavato mayā
samāśvāsayituṃ bhāryāṃ patidarśanalālasām |
25 | ayam āśvāsayāmy enāṃ pūrṇacandranibhānanām
adṛṣṭapūrvāṃ duḥkhasya duḥkhārtāṃ dhyānatatparām |
26 | bṛhadaśva uvāca |
26 | evaṃ vimṛśya vividhaiḥ kāraṇair lakṣaṇaiś ca tām
upagamya tato bhaimīṃ sudevo brāhmaṇo 'bravīt |
27 | ahaṃ sudevo vaidarbhi bhrātus te dayitaḥ sakhā
bhīmasya vacanād rājñas tvām anveṣṭum ihāgataḥ |
28 | kuśalī te pitā rājñi janitrī bhrātaraś ca te
āyuṣmantau kuśalinau tatrasthau dārakau ca te tvatkṛte bandhuvargāś ca gatasattvā ivāsate |
29 | abhijñāya sudevaṃ tu damayantī yudhiṣṭhira
paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān |
30 | ruroda ca bhṛśaṃ rājan vaidarbhī śokakarśitā
dṛṣṭvā sudevaṃ sahasā bhrātur iṣṭaṃ dvijottamam |
31 | tato rudantīṃ tāṃ dṛṣṭvā sunandā śokakarśitām
sudevena sahaikānte kathayantīṃ ca bhārata |
32 | janitryai preṣayām āsa sairandhrī rudate bhṛśam
brāhmaṇena samāgamya tāṃ veda yadi manyase |
33 | atha cedipater mātā rājñaś cāntaḥpurāt tadā
jagāma yatra sā bālā brāhmaṇena sahābhavat |
34 | tataḥ sudevam ānāyya rājamātā viśāṃ pate
papraccha bhāryā kasyeyaṃ sutā vā kasya bhāminī |
35 | kathaṃ ca naṣṭā jñātibhyo bhartur vā vāmalocanā
tvayā ca viditā vipra katham evaṃgatā satī |
36 | etad icchāmy ahaṃ tvatto jñātuṃ sarvam aśeṣataḥ
tattvena hi mamācakṣva pṛcchantyā devarūpiṇīm |
37 | evam uktas tayā rājan sudevo dvijasattamaḥ
sukhopaviṣṭa ācaṣṭa damayantyā yathātatham |