Book 3 Chapter 64
1bṛhadaśva uvāca
1tasminn antarhite nāge prayayau naiṣadho nalaḥ
ṛtuparṇasya nagaraṃ prāviśad daśame 'hani
2sa rājānam upātiṣṭhad bāhuko 'ham iti bruvan
aśvānāṃ vāhane yuktaḥ pṛthivyāṃ nāsti matsamaḥ
3arthakṛcchreṣu caivāhaṃ praṣṭavyo naipuṇeṣu ca
annasaṃskāram api ca jānāmy anyair viśeṣataḥ
4yāni śilpāni loke 'smin yac cāpy anyat suduṣkaram
sarvaṃ yatiṣye tat kartum ṛtuparṇa bharasva mām
5ṛtuparṇa uvāca
5vasa bāhuka bhadraṃ te sarvam etat kariṣyasi
śīghrayāne sadā buddhir dhīyate me viśeṣataḥ
6sa tvam ātiṣṭha yogaṃ taṃ yena śīghrā hayā mama
bhaveyur aśvādhyakṣo 'si vetanaṃ te śataṃ śatāḥ
7tvām upasthāsyataś cemau nityaṃ vārṣṇeyajīvalau
etābhyāṃ raṃsyase sārdhaṃ vasa vai mayi bāhuka
8bṛhadaśva uvāca
8evam ukto nalas tena nyavasat tatra pūjitaḥ
ṛtuparṇasya nagare sahavārṣṇeyajīvalaḥ
9sa tatra nivasan rājā vaidarbhīm anucintayan
sāyaṃ sāyaṃ sadā cemaṃ ślokam ekaṃ jagāda ha
10kva nu sā kṣutpipāsārtā śrāntā śete tapasvinī
smarantī tasya mandasya kaṃ vā sādyopatiṣṭhati
11evaṃ bruvantaṃ rājānaṃ niśāyāṃ jīvalo 'bravīt
kām enāṃ śocase nityaṃ śrotum icchāmi bāhuka
12tam uvāca nalo rājā mandaprajñasya kasya cit
āsīd bahumatā nārī tasyā dṛḍhataraṃ ca saḥ
13sa vai kena cid arthena tayā mando vyayujyata
viprayuktaś ca mandātmā bhramaty asukhapīḍitaḥ
14dahyamānaḥ sa śokena divārātram atandritaḥ
niśākāle smaraṃs tasyāḥ ślokam ekaṃ sma gāyati
15sa vai bhraman mahīṃ sarvāṃ kva cid āsādya kiṃ cana
vasaty anarhas tadduḥkhaṃ bhūya evānusaṃsmaran
16sā tu taṃ puruṣaṃ nārī kṛcchre 'py anugatā vane
tyaktā tenālpapuṇyena duṣkaraṃ yadi jīvati
17ekā bālānabhijñā ca mārgāṇām atathocitā
kṣutpipāsāparītā ca duṣkaraṃ yadi jīvati
18śvāpadācarite nityaṃ vane mahati dāruṇe
tyaktā tenālpapuṇyena mandaprajñena māriṣa
19ity evaṃ naiṣadho rājā damayantīm anusmaran
ajñātavāsam avasad rājñas tasya niveśane