Book 3 Chapter 61
1bṛhadaśva uvāca
1sā nihatya mṛgavyādhaṃ pratasthe kamalekṣaṇā
vanaṃ pratibhayaṃ śūnyaṃ jhillikāgaṇanāditam
2siṃhavyāghravarāharkṣarurudvīpiniṣevitam
nānāpakṣigaṇākīrṇaṃ mlecchataskarasevitam
3śālaveṇudhavāśvatthatindukeṅgudakiṃśukaiḥ
arjunāriṣṭasaṃchannaṃ candanaiś ca saśālmalaiḥ
4jambvāmralodhrakhadiraśākavetrasamākulam
kāśmaryāmalakaplakṣakadambodumbarāvṛtam
5badarībilvasaṃchannaṃ nyagrodhaiś ca samākulam
priyālatālakharjūraharītakabibhītakaiḥ
6nānādhātuśatair naddhān vividhān api cācalān
nikuñjān pakṣisaṃghuṣṭān darīś cādbhutadarśanāḥ
nadīḥ sarāṃsi vāpīś ca vividhāṃś ca mṛgadvijān
7sā bahūn bhīmarūpāṃś ca piśācoragarākṣasān
palvalāni taḍāgāni girikūṭāni sarvaśaḥ
saritaḥ sāgarāṃś caiva dadarśādbhutadarśanān
8yūthaśo dadṛśe cātra vidarbhādhipanandinī
mahiṣān varāhān gomāyūn ṛkṣavānarapannagān
9tejasā yaśasā sthityā śriyā ca parayā yutā
vaidarbhī vicaraty ekā nalam anveṣatī tadā
10nābibhyat sā nṛpasutā bhaimī tatrātha kasya cit
dāruṇām aṭavīṃ prāpya bhartṛvyasanakarśitā
11vidarbhatanayā rājan vilalāpa suduḥkhitā
bhartṛśokaparītāṅgī śilātalasamāśritā
12damayanty uvāca
12siṃhoraska mahābāho niṣadhānāṃ janādhipa
kva nu rājan gato 'sīha tyaktvā māṃ nirjane vane
13aśvamedhādibhir vīra kratubhiḥ svāptadakṣiṇaiḥ
katham iṣṭvā naravyāghra mayi mithyā pravartase
14yat tvayoktaṃ naravyāghra matsamakṣaṃ mahādyute
kartum arhasi kalyāṇa tad ṛtaṃ pārthivarṣabha
15yathoktaṃ vihagair haṃsaiḥ samīpe tava bhūmipa
matsakāśe ca tair uktaṃ tad avekṣitum arhasi
16catvāra ekato vedāḥ sāṅgopāṅgāḥ savistarāḥ
svadhītā mānavaśreṣṭha satyam ekaṃ kilaikataḥ
17tasmād arhasi śatrughna satyaṃ kartuṃ nareśvara
uktavān asi yad vīra matsakāśe purā vacaḥ
18hā vīra nanu nāmāham iṣṭā kila tavānagha
asyām aṭavyāṃ ghorāyāṃ kiṃ māṃ na pratibhāṣase
19bhartsayaty eṣa māṃ raudro vyāttāsyo dāruṇākṛtiḥ
araṇyarāṭ kṣudhāviṣṭaḥ kiṃ māṃ na trātum arhasi
20na me tvad anyā subhage priyā ity abravīs tadā
tām ṛtāṃ kuru kalyāṇa puroktāṃ bhāratīṃ nṛpa
21unmattāṃ vilapantīṃ māṃ bhāryām iṣṭāṃ narādhipa
īpsitām īpsito nātha kiṃ māṃ na pratibhāṣase
22kṛśāṃ dīnāṃ vivarṇāṃ ca malināṃ vasudhādhipa
vastrārdhaprāvṛtām ekāṃ vilapantīm anāthavat
23yūthabhraṣṭām ivaikāṃ māṃ hariṇīṃ pṛthulocana
na mānayasi mānārha rudatīm arikarśana
24mahārāja mahāraṇye mām ihaikākinīṃ satīm
ābhāṣamāṇāṃ svāṃ patnīṃ kiṃ māṃ na pratibhāṣase
25kulaśīlopasaṃpannaṃ cārusarvāṅgaśobhanam
nādya tvām anupaśyāmi girāv asmin narottama
vane cāsmin mahāghore siṃhavyāghraniṣevite
26śayānam upaviṣṭaṃ vā sthitaṃ vā niṣadhādhipa
prasthitaṃ vā naraśreṣṭha mama śokavivardhana
27kaṃ nu pṛcchāmi duḥkhārtā tvadarthe śokakarśitā
kaccid dṛṣṭas tvayāraṇye saṃgatyeha nalo nṛpaḥ
28ko nu me kathayed adya vane 'smin viṣṭhitaṃ nalam
abhirūpaṃ mahātmānaṃ paravyūhavināśanam
29yam anveṣasi rājānaṃ nalaṃ padmanibhekṣaṇam
ayaṃ sa iti kasyādya śroṣyāmi madhurāṃ giram
30araṇyarāḍ ayaṃ śrīmāṃś caturdaṃṣṭro mahāhanuḥ
śārdūlo 'bhimukhaḥ praiti pṛcchāmy enam aśaṅkitā
31bhavān mṛgāṇām adhipas tvam asmin kānane prabhuḥ
vidarbharājatanayāṃ damayantīti viddhi mām
32niṣadhādhipater bhāryāṃ nalasyāmitraghātinaḥ
patim anveṣatīm ekāṃ kṛpaṇāṃ śokakarśitām
āśvāsaya mṛgendreha yadi dṛṣṭas tvayā nalaḥ
33atha vāraṇyanṛpate nalaṃ yadi na śaṃsasi
mām adasva mṛgaśreṣṭha viśokāṃ kuru duḥkhitām
34śrutvāraṇye vilapitaṃ mamaiṣa mṛgarāṭ svayam
yāty etāṃ mṛṣṭasalilām āpagāṃ sāgaraṃgamām
35imaṃ śiloccayaṃ puṇyaṃ śṛṅgair bahubhir ucchritaiḥ
virājadbhir divaspṛgbhir naikavarṇair manoramaiḥ
36nānādhātusamākīrṇaṃ vividhopalabhūṣitam
asyāraṇyasya mahataḥ ketubhūtam ivocchritam
37siṃhaśārdūlamātaṅgavarāharkṣamṛgāyutam
patatribhir bahuvidhaiḥ samantād anunāditam
38kiṃśukāśokabakulapuṃnāgair upaśobhitam
saridbhiḥ savihaṃgābhiḥ śikharaiś copaśobhitam
girirājam imaṃ tāvat pṛcchāmi nṛpatiṃ prati
39bhagavann acalaśreṣṭha divyadarśana viśruta
śaraṇya bahukalyāṇa namas te 'stu mahīdhara
40praṇame tvābhigamyāhaṃ rājaputrīṃ nibodha mām
rājñaḥ snuṣāṃ rājabhāryāṃ damayantīti viśrutām
41rājā vidarbhādhipatiḥ pitā mama mahārathaḥ
bhīmo nāma kṣitipatiś cāturvarṇyasya rakṣitā
42rājasūyāśvamedhānāṃ kratūnāṃ dakṣiṇāvatām
āhartā pārthivaśreṣṭhaḥ pṛthucārvañcitekṣaṇaḥ
43brahmaṇyaḥ sādhuvṛttaś ca satyavāg anasūyakaḥ
śīlavān susamācāraḥ pṛthuśrīr dharmavic chuciḥ
44samyag goptā vidarbhāṇāṃ nirjitārigaṇaḥ prabhuḥ
tasya māṃ viddhi tanayāṃ bhagavaṃs tvām upasthitām
45niṣadheṣu mahāśaila śvaśuro me nṛpottamaḥ
sugṛhītanāmā vikhyāto vīrasena iti sma ha
46tasya rājñaḥ suto vīraḥ śrīmān satyaparākramaḥ
kramaprāptaṃ pituḥ svaṃ yo rājyaṃ samanuśāsti ha
47nalo nāmāridamanaḥ puṇyaśloka iti śrutaḥ
brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit
48yaṣṭā dātā ca yoddhā ca samyak caiva praśāsitā
tasya mām acalaśreṣṭha viddhi bhāryām ihāgatām
49tyaktaśriyaṃ bhartṛhīnām anāthāṃ vyasanānvitām
anveṣamāṇāṃ bhartāraṃ taṃ vai naravarottamam
50kham ullikhadbhir etair hi tvayā śṛṅgaśatair nṛpaḥ
kaccid dṛṣṭo 'calaśreṣṭha vane 'smin dāruṇe nalaḥ
51gajendravikramo dhīmān dīrghabāhur amarṣaṇaḥ
vikrāntaḥ satyavāg dhīro bhartā mama mahāyaśāḥ
niṣadhānām adhipatiḥ kaccid dṛṣṭas tvayā nalaḥ
52kiṃ māṃ vilapatīm ekāṃ parvataśreṣṭha duḥkhitām
girā nāśvāsayasy adya svāṃ sutām iva duḥkhitām
53vīra vikrānta dharmajña satyasaṃdha mahīpate
yady asy asmin vane rājan darśayātmānam ātmanā
54kadā nu snigdhagambhīrāṃ jīmūtasvanasaṃnibhām
śroṣyāmi naiṣadhasyāhaṃ vācaṃ tām amṛtopamām
55vaidarbhīty eva kathitāṃ śubhāṃ rājño mahātmanaḥ
āmnāyasāriṇīm ṛddhāṃ mama śokanibarhiṇīm
56iti sā taṃ giriśreṣṭham uktvā pārthivanandinī
damayantī tato bhūyo jagāma diśam uttarām
57sā gatvā trīn ahorātrān dadarśa paramāṅganā
tāpasāraṇyam atulaṃ divyakānanadarśanam
58vasiṣṭhabhṛgvatrisamais tāpasair upaśobhitam
niyataiḥ saṃyatāhārair damaśaucasamanvitaiḥ
59abbhakṣair vāyubhakṣaiś ca patrāhārais tathaiva ca
jitendriyair mahābhāgaiḥ svargamārgadidṛkṣubhiḥ
60valkalājinasaṃvītair munibhiḥ saṃyatendriyaiḥ
tāpasādhyuṣitaṃ ramyaṃ dadarśāśramamaṇḍalam
61sā dṛṣṭvaivāśramapadaṃ nānāmṛganiṣevitam
śākhāmṛgagaṇaiś caiva tāpasaiś ca samanvitam
62subhrūḥ sukeśī suśroṇī sukucā sudvijānanā
varcasvinī supratiṣṭhā svañcitodyatagāminī
63sā viveśāśramapadaṃ vīrasenasutapriyā
yoṣidratnaṃ mahābhāgā damayantī manasvinī
64sābhivādya tapovṛddhān vinayāvanatā sthitā
svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā
65pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ
āsyatām ity athocus te brūhi kiṃ karavāmahe
66tān uvāca varārohā kaccid bhagavatām iha
tapasy agniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ
kuśalaṃ vo mahābhāgāḥ svadharmacaraṇeṣu ca
67tair uktā kuśalaṃ bhadre sarvatreti yaśasvinī
brūhi sarvānavadyāṅgi kā tvaṃ kiṃ ca cikīrṣasi
68dṛṣṭvaiva te paraṃ rūpaṃ dyutiṃ ca paramām iha
vismayo naḥ samutpannaḥ samāśvasihi mā śucaḥ
69asyāraṇyasya mahatī devatā vā mahībhṛtaḥ
asyā nu nadyāḥ kalyāṇi vada satyam anindite
70sābravīt tān ṛṣīn nāham araṇyasyāsya devatā
na cāpy asya girer viprā na nadyā devatāpy aham
71mānuṣīṃ māṃ vijānīta yūyaṃ sarve tapodhanāḥ
vistareṇābhidhāsyāmi tan me śṛṇuta sarvaśaḥ
72vidarbheṣu mahīpālo bhīmo nāma mahādyutiḥ
tasya māṃ tanayāṃ sarve jānīta dvijasattamāḥ
73niṣadhādhipatir dhīmān nalo nāma mahāyaśāḥ
vīraḥ saṃgrāmajid vidvān mama bhartā viśāṃ patiḥ
74devatābhyarcanaparo dvijātijanavatsalaḥ
goptā niṣadhavaṃśasya mahābhāgo mahādyutiḥ
75satyavāg dharmavit prājñaḥ satyasaṃdho 'rimardanaḥ
brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ
76nalo nāma nṛpaśreṣṭho devarājasamadyutiḥ
mama bhartā viśālākṣaḥ pūrṇenduvadano 'rihā
77āhartā kratumukhyānāṃ vedavedāṅgapāragaḥ
sapatnānāṃ mṛdhe hantā ravisomasamaprabhaḥ
78sa kaiś cin nikṛtiprajñair akalyāṇair narādhamaiḥ
āhūya pṛthivīpālaḥ satyadharmaparāyaṇaḥ
devane kuśalair jihmair jito rājyaṃ vasūni ca
79tasya mām avagacchadhvaṃ bhāryāṃ rājarṣabhasya vai
damayantīti vikhyātāṃ bhartṛdarśanalālasām
80sā vanāni girīṃś caiva sarāṃsi saritas tathā
palvalāni ca ramyāṇi tathāraṇyāni sarvaśaḥ
81anveṣamāṇā bhartāraṃ nalaṃ raṇaviśāradam
mahātmānaṃ kṛtāstraṃ ca vicarāmīha duḥkhitā
82kaccid bhagavatāṃ puṇyaṃ tapovanam idaṃ nṛpaḥ
bhavet prāpto nalo nāma niṣadhānāṃ janādhipaḥ
83yatkṛte 'ham idaṃ viprāḥ prapannā bhṛśadāruṇam
vanaṃ pratibhayaṃ ghoraṃ śārdūlamṛgasevitam
84yadi kaiś cid ahorātrair na drakṣyāmi nalaṃ nṛpam
ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt
85ko nu me jīvitenārthas tam ṛte puruṣarṣabham
kathaṃ bhaviṣyāmy adyāhaṃ bhartṛśokābhipīḍitā
86evaṃ vilapatīm ekām araṇye bhīmanandinīm
damayantīm athocus te tāpasāḥ satyavādinaḥ
87udarkas tava kalyāṇi kalyāṇo bhavitā śubhe
vayaṃ paśyāma tapasā kṣipraṃ drakṣyasi naiṣadham
88niṣadhānām adhipatiṃ nalaṃ ripunighātinam
bhaimi dharmabhṛtāṃ śreṣṭhaṃ drakṣyase vigatajvaram
89vimuktaṃ sarvapāpebhyaḥ sarvaratnasamanvitam
tad eva nagaraśreṣṭhaṃ praśāsantam ariṃdamam
90dviṣatāṃ bhayakartāraṃ suhṛdāṃ śokanāśanam
patiṃ drakṣyasi kalyāṇi kalyāṇābhijanaṃ nṛpam
91evam uktvā nalasyeṣṭāṃ mahiṣīṃ pārthivātmajām
antarhitās tāpasās te sāgnihotrāśramās tadā
92sā dṛṣṭvā mahad āścaryaṃ vismitā abhavat tadā
damayanty anavadyāṅgī vīrasenanṛpasnuṣā
93kiṃ nu svapno mayā dṛṣṭaḥ ko 'yaṃ vidhir ihābhavat
kva nu te tāpasāḥ sarve kva tad āśramamaṇḍalam
94kva sā puṇyajalā ramyā nānādvijaniṣevitā
nadī te ca nagā hṛdyāḥ phalapuṣpopaśobhitāḥ
95dhyātvā ciraṃ bhīmasutā damayantī śucismitā
bhartṛśokaparā dīnā vivarṇavadanābhavat
96sā gatvāthāparāṃ bhūmiṃ bāṣpasaṃdigdhayā girā
vilalāpāśrupūrṇākṣī dṛṣṭvāśokataruṃ tataḥ
97upagamya taruśreṣṭham aśokaṃ puṣpitaṃ tadā
pallavāpīḍitaṃ hṛdyaṃ vihaṃgair anunāditam
98aho batāyam agamaḥ śrīmān asmin vanāntare
āpīḍair bahubhir bhāti śrīmān dramiḍarāḍ iva
99viśokāṃ kuru māṃ kṣipram aśoka priyadarśana
vītaśokabhayābādhaṃ kaccit tvaṃ dṛṣṭavān nṛpam
100nalaṃ nāmāridamanaṃ damayantyāḥ priyaṃ patim
niṣadhānām adhipatiṃ dṛṣṭavān asi me priyam
101ekavastrārdhasaṃvītaṃ sukumāratanutvacam
vyasanenārditaṃ vīram araṇyam idam āgatam
102yathā viśokā gaccheyam aśokanaga tat kuru
satyanāmā bhavāśoka mama śokavināśanāt
103evaṃ sāśokavṛkṣaṃ tam ārtā triḥ parigamya ha
jagāma dāruṇataraṃ deśaṃ bhaimī varāṅganā
104sā dadarśa nagān naikān naikāś ca saritas tathā
naikāṃś ca parvatān ramyān naikāṃś ca mṛgapakṣiṇaḥ
105kandarāṃś ca nitambāṃś ca nadāṃś cādbhutadarśanān
dadarśa sā bhīmasutā patim anveṣatī tadā
106gatvā prakṛṣṭam adhvānaṃ damayantī śucismitā
dadarśātha mahāsārthaṃ hastyaśvarathasaṃkulam
107uttarantaṃ nadīṃ ramyāṃ prasannasalilāṃ śubhām
suśītatoyāṃ vistīrṇāṃ hradinīṃ vetasair vṛtām
108prodghuṣṭāṃ krauñcakuraraiś cakravākopakūjitām
kūrmagrāhajhaṣākīrṇāṃ pulinadvīpaśobhitām
109sā dṛṣṭvaiva mahāsārthaṃ nalapatnī yaśasvinī
upasarpya varārohā janamadhyaṃ viveśa ha
110unmattarūpā śokārtā tathā vastrārdhasaṃvṛtā
kṛśā vivarṇā malinā pāṃsudhvastaśiroruhā
111tāṃ dṛṣṭvā tatra manujāḥ ke cid bhītāḥ pradudruvuḥ
ke cic cintāparās tasthuḥ ke cit tatra vicukruśuḥ
112prahasanti sma tāṃ ke cid abhyasūyanta cāpare
cakrus tasyāṃ dayāṃ ke cit papracchuś cāpi bhārata
113kāsi kasyāsi kalyāṇi kiṃ vā mṛgayase vane
tvāṃ dṛṣṭvā vyathitāḥ smeha kaccit tvam asi mānuṣī
114vada satyaṃ vanasyāsya parvatasyātha vā diśaḥ
devatā tvaṃ hi kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ
115yakṣī vā rākṣasī vā tvam utāho 'si varāṅganā
sarvathā kuru naḥ svasti rakṣasvāsmān anindite
116yathāyaṃ sarvathā sārthaḥ kṣemī śīghram ito vrajet
tathā vidhatsva kalyāṇi tvāṃ vayaṃ śaraṇaṃ gatāḥ
117tathoktā tena sārthena damayantī nṛpātmajā
pratyuvāca tataḥ sādhvī bhartṛvyasanaduḥkhitā
sārthavāhaṃ ca sārthaṃ ca janā ye cātra ke cana
118yūnaḥ sthavirabālāś ca sārthasya ca purogamāḥ
mānuṣīṃ māṃ vijānīta manujādhipateḥ sutām
nṛpasnuṣāṃ rājabhāryāṃ bhartṛdarśanalālasām
119vidarbharāṇ mama pitā bhartā rājā ca naiṣadhaḥ
nalo nāma mahābhāgas taṃ mārgāmy aparājitam
120yadi jānīta nṛpatiṃ kṣipraṃ śaṃsata me priyam
nalaṃ pārthivaśārdūlam amitragaṇasūdanam
121tām uvācānavadyāṅgīṃ sārthasya mahataḥ prabhuḥ
sārthavāhaḥ śucir nāma śṛṇu kalyāṇi madvacaḥ
122ahaṃ sārthasya netā vai sārthavāhaḥ śucismite
manuṣyaṃ nalanāmānaṃ na paśyāmi yaśasvini
123kuñjaradvīpimahiṣaśārdūlarkṣamṛgān api
paśyāmy asmin vane kaṣṭe amanuṣyaniṣevite
tathā no yakṣarāḍ adya maṇibhadraḥ prasīdatu
124sābravīd vaṇijaḥ sarvān sārthavāhaṃ ca taṃ tataḥ
kva nu yāsyasi sārtho 'yam etad ākhyātum arhatha
125sārthavāha uvāca
125sārtho 'yaṃ cedirājasya subāhoḥ satyavādinaḥ
kṣipraṃ janapadaṃ gantā lābhāya manujātmaje