Book 3 Chapter 56
1bṛhadaśva uvāca
1evaṃ sa samayaṃ kṛtvā dvāpareṇa kaliḥ saha
ājagāma tatas tatra yatra rājā sa naiṣadhaḥ
2sa nityam antaraprekṣī niṣadheṣv avasac ciram
athāsya dvādaśe varṣe dadarśa kalir antaram
3kṛtvā mūtram upaspṛśya saṃdhyām āste sma naiṣadhaḥ
akṛtvā pādayoḥ śaucaṃ tatrainaṃ kalir āviśat
4sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha
gatvā puṣkaram āhedam ehi dīvya nalena vai
5akṣadyūte nalaṃ jetā bhavān hi sahito mayā
niṣadhān pratipadyasva jitvā rājan nalaṃ nṛpam
6evam uktas tu kalinā puṣkaro nalam abhyayāt
kaliś caiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt
7āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā
dīvyāvety abravīd bhrātā vṛṣeṇeti muhur muhuḥ
8na cakṣame tato rājā samāhvānaṃ mahāmanāḥ
vaidarbhyāḥ prekṣamāṇāyāḥ paṇakālam amanyata
9hiraṇyasya suvarṇasya yānayugyasya vāsasām
āviṣṭaḥ kalinā dyūte jīyate sma nalas tadā
10tam akṣamadasaṃmattaṃ suhṛdāṃ na tu kaś cana
nivāraṇe 'bhavac chakto dīvyamānam acetasam
11tataḥ paurajanaḥ sarvo mantribhiḥ saha bhārata
rājānaṃ draṣṭum āgacchan nivārayitum āturam
12tataḥ sūta upāgamya damayantyai nyavedayat
eṣa paurajanaḥ sarvo dvāri tiṣṭhati kāryavān
13nivedyatāṃ naiṣadhāya sarvāḥ prakṛtayaḥ sthitāḥ
amṛṣyamāṇā vyasanaṃ rājño dharmārthadarśinaḥ
14tataḥ sā bāṣpakalayā vācā duḥkhena karśitā
uvāca naiṣadhaṃ bhaimī śokopahatacetanā
15rājan paurajano dvāri tvāṃ didṛkṣur avasthitaḥ
mantribhiḥ sahitaḥ sarvai rājabhaktipuraskṛtaḥ
taṃ draṣṭum arhasīty evaṃ punaḥ punar abhāṣata
16tāṃ tathā rucirāpāṅgīṃ vilapantīṃ sumadhyamām
āviṣṭaḥ kalinā rājā nābhyabhāṣata kiṃ cana
17tatas te mantriṇaḥ sarve te caiva puravāsinaḥ
nāyam astīti duḥkhārtā vrīḍitā jagmur ālayān
18tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca
yudhiṣṭhira bahūn māsān puṇyaślokas tv ajīyata