Book 3 Chapter 55
1bṛhadaśva uvāca
1vṛte tu naiṣadhe bhaimyā lokapālā mahaujasaḥ
yānto dadṛśur āyāntaṃ dvāparaṃ kalinā saha
2athābravīt kaliṃ śakraḥ saṃprekṣya balavṛtrahā
dvāpareṇa sahāyena kale brūhi kva yāsyasi
3tato 'bravīt kaliḥ śakraṃ damayantyāḥ svayaṃvaram
gatvāhaṃ varayiṣye tāṃ mano hi mama tadgatam
4tam abravīt prahasyendro nirvṛttaḥ sa svayaṃvaraḥ
vṛtas tayā nalo rājā patir asmatsamīpataḥ
5evam uktas tu śakreṇa kaliḥ kopasamanvitaḥ
devān āmantrya tān sarvān uvācedaṃ vacas tadā
6devānāṃ mānuṣaṃ madhye yat sā patim avindata
nanu tasyā bhaven nyāyyaṃ vipulaṃ daṇḍadhāraṇam
7evam ukte tu kalinā pratyūcus te divaukasaḥ
asmābhiḥ samanujñāto damayantyā nalo vṛtaḥ
8kaś ca sarvaguṇopetaṃ nāśrayeta nalaṃ nṛpam
yo veda dharmān akhilān yathāvac caritavrataḥ
9yasmin satyaṃ dhṛtir dānaṃ tapaḥ śaucaṃ damaḥ śamaḥ
dhruvāṇi puruṣavyāghre lokapālasame nṛpe
10ātmānaṃ sa śapen mūḍho hanyāc cātmānam ātmanā
evaṃguṇaṃ nalaṃ yo vai kāmayec chapituṃ kale
11kṛcchre sa narake majjed agādhe vipule 'plave
evam uktvā kaliṃ devā dvāparaṃ ca divaṃ yayuḥ
12tato gateṣu deveṣu kalir dvāparam abravīt
saṃhartuṃ notsahe kopaṃ nale vatsyāmi dvāpara
13bhraṃśayiṣyāmi taṃ rājyān na bhaimyā saha raṃsyate
tvam apy akṣān samāviśya kartuṃ sāhāyyam arhasi