Book 3 Chapter 51
1bṛhadaśva uvāca
1damayantī tu tac chrutvā vaco haṃsasya bhārata
tadā prabhṛti nasvasthā nalaṃ prati babhūva sā
2tataś cintāparā dīnā vivarṇavadanā kṛśā
babhūva damayantī tu niḥśvāsaparamā tadā
3ūrdhvadṛṣṭir dhyānaparā babhūvonmattadarśanā
na śayyāsanabhogeṣu ratiṃ vindati karhi cit
4na naktaṃ na divā śete hā heti vadatī muhuḥ
tām asvasthāṃ tadākārāṃ sakhyas tā jajñur iṅgitaiḥ
5tato vidarbhapataye damayantyāḥ sakhīgaṇaḥ
nyavedayata nasvasthāṃ damayantīṃ nareśvara
6tac chrutvā nṛpatir bhīmo damayantīsakhīgaṇāt
cintayām āsa tat kāryaṃ sumahat svāṃ sutāṃ prati
7sa samīkṣya mahīpālaḥ svāṃ sutāṃ prāptayauvanām
apaśyad ātmanaḥ kāryaṃ damayantyāḥ svayaṃvaram
8sa saṃnipātayām āsa mahīpālān viśāṃ pate
anubhūyatām ayaṃ vīrāḥ svayaṃvara iti prabho
9śrutvā tu pārthivāḥ sarve damayantyāḥ svayaṃvaram
abhijagmus tadā bhīmaṃ rājāno bhīmaśāsanāt
10hastyaśvarathaghoṣeṇa nādayanto vasuṃdharām
vicitramālyābharaṇair balair dṛśyaiḥ svalaṃkṛtaiḥ
11etasminn eva kāle tu purāṇāv ṛṣisattamau
aṭamānau mahātmānāv indralokam ito gatau
12nāradaḥ parvataś caiva mahātmānau mahāvratau
devarājasya bhavanaṃ viviśāte supūjitau
13tāv arcitvā sahasrākṣas tataḥ kuśalam avyayam
papracchānāmayaṃ cāpi tayoḥ sarvagataṃ vibhuḥ
14nārada uvāca
14āvayoḥ kuśalaṃ deva sarvatragatam īśvara
loke ca maghavan kṛtsne nṛpāḥ kuśalino vibho
15bṛhadaśva uvāca
15nāradasya vacaḥ śrutvā papraccha balavṛtrahā
dharmajñāḥ pṛthivīpālās tyaktajīvitayodhinaḥ
16śastreṇa nidhanaṃ kāle ye gacchanty aparāṅmukhāḥ
ayaṃ loko 'kṣayas teṣāṃ yathaiva mama kāmadhuk
17kva nu te kṣatriyāḥ śūrā na hi paśyāmi tān aham
āgacchato mahīpālān atithīn dayitān mama
18evam uktas tu śakreṇa nāradaḥ pratyabhāṣata
śṛṇu me bhagavan yena na dṛśyante mahīkṣitaḥ
19vidarbharājaduhitā damayantīti viśrutā
rūpeṇa samatikrāntā pṛthivyāṃ sarvayoṣitaḥ
20tasyāḥ svayaṃvaraḥ śakra bhavitā nacirād iva
tatra gacchanti rājāno rājaputrāś ca sarvaśaḥ
21tāṃ ratnabhūtāṃ lokasya prārthayanto mahīkṣitaḥ
kāṅkṣanti sma viśeṣeṇa balavṛtraniṣūdana
22etasmin kathyamāne tu lokapālāś ca sāgnikāḥ
ājagmur devarājasya samīpam amarottamāḥ
23tatas tac chuśruvuḥ sarve nāradasya vaco mahat
śrutvā caivābruvan hṛṣṭā gacchāmo vayam apy uta
24tataḥ sarve mahārāja sagaṇāḥ sahavāhanāḥ
vidarbhān abhito jagmur yatra sarve mahīkṣitaḥ
25nalo 'pi rājā kaunteya śrutvā rājñāṃ samāgamam
abhyagacchad adīnātmā damayantīm anuvrataḥ
26atha devāḥ pathi nalaṃ dadṛśur bhūtale sthitam
sākṣād iva sthitaṃ mūrtyā manmathaṃ rūpasaṃpadā
27taṃ dṛṣṭvā lokapālās te bhrājamānaṃ yathā ravim
tasthur vigatasaṃkalpā vismitā rūpasaṃpadā
28tato 'ntarikṣe viṣṭabhya vimānāni divaukasaḥ
abruvan naiṣadhaṃ rājann avatīrya nabhastalāt
29bho bho naiṣadha rājendra nala satyavrato bhavān
asmākaṃ kuru sāhāyyaṃ dūto bhava narottama