Book 3 Chapter 48
1vaiśaṃpāyana uvāca
1sudīrgham uṣṇaṃ niḥśvasya dhṛtarāṣṭro 'mbikāsutaḥ
abravīt saṃjayaṃ sūtam āmantrya bharatarṣabha
2devaputrau mahābhāgau devarājasamadyutī
nakulaḥ sahadevaś ca pāṇḍavau yuddhadurmadau
3dṛḍhāyudhau dūrapātau yuddhe ca kṛtaniścayau
śīghrahastau dṛḍhakrodhau nityayuktau tarasvinau
4bhīmārjunau purodhāya yadā tau raṇamūrdhani
sthāsyete siṃhavikrāntāv aśvināv iva duḥsahau
na śeṣam iha paśyāmi tadā sainyasya saṃjaya
5tau hy apratirathau yuddhe devaputrau mahārathau
draupadyās taṃ parikleśaṃ na kṣaṃsyete tv amarṣiṇau
6vṛṣṇayo vā maheṣvāsā pāñcālā vā mahaujasaḥ
yudhi satyābhisaṃdhena vāsudevena rakṣitāḥ
pradhakṣyanti raṇe pārthāḥ putrāṇāṃ mama vāhinīm
7rāmakṛṣṇapraṇītānāṃ vṛṣṇīnāṃ sūtanandana
na śakyaḥ sahituṃ vegaḥ parvatair api saṃyuge
8teṣāṃ madhye maheṣvāso bhīmo bhīmaparākramaḥ
śaikyayā vīraghātinyā gadayā vicariṣyati
9tathā gāṇḍīvanirghoṣaṃ visphūrjitam ivāśaneḥ
gadāvegaṃ ca bhīmasya nālaṃ soḍhuṃ narādhipāḥ
10tato 'haṃ suhṛdāṃ vāco duryodhanavaśānugaḥ
smaraṇīyāḥ smariṣyāmi mayā yā na kṛtāḥ purā
11saṃjaya uvāca
11vyatikramo 'yaṃ sumahāṃs tvayā rājann upekṣitaḥ
samarthenāpi yan mohāt putras te na nivāritaḥ
12śrutvā hi nirjitān dyūte pāṇḍavān madhusūdanaḥ
tvaritaḥ kāmyake pārthān samabhāvayad acyutaḥ
13drupadasya tathā putrā dhṛṣṭadyumnapurogamāḥ
virāṭo dhṛṣṭaketuś ca kekayāś ca mahārathāḥ
14taiś ca yat kathitaṃ tatra dṛṣṭvā pārthān parājitān
cāreṇa viditaṃ sarvaṃ tan mayā veditaṃ ca te
15samāgamya vṛtas tatra pāṇḍavair madhusūdanaḥ
sārathye phalgunasyājau tathety āha ca tān hariḥ
16amarṣito hi kṛṣṇo 'pi dṛṣṭvā pārthāṃs tathāgatān
kṛṣṇājinottarāsaṅgān abravīc ca yudhiṣṭhiram
17yā sā samṛddhiḥ pārthānām indraprasthe babhūva ha
rājasūye mayā dṛṣṭā nṛpair anyaiḥ sudurlabhā
18yatra sarvān mahīpālāñ śastratejobhayārditān
savaṅgāṅgān sapauṇḍroḍrān sacoladraviḍāndhakān
19sāgarānūpagāṃś caiva ye ca pattanavāsinaḥ
siṃhalān barbarān mlecchān ye ca jāṅgalavāsinaḥ
20paścimāni ca rājyāni śataśaḥ sāgarāntikān
pahlavān daradān sarvān kirātān yavanāñ śakān
21hārahūṇāṃś ca cīnāṃś ca tukhārān saindhavāṃs tathā
jāguḍān ramaṭhān muṇḍān strīrājyān atha taṅgaṇān
22ete cānye ca bahavo ye ca te bharatarṣabha
āgatān aham adrākṣaṃ yajñe te pariveṣakān
23sā te samṛddhir yair āttā capalā pratisāriṇī
ādāya jīvitaṃ teṣām āhariṣyāmi tām aham
24rāmeṇa saha kauravya bhīmārjunayamais tathā
akrūragadasāmbaiś ca pradyumnenāhukena ca
dhṛṣṭadyumnena vīreṇa śiśupālātmajena ca
25duryodhanaṃ raṇe hatvā sadyaḥ karṇaṃ ca bhārata
duḥśāsanaṃ saubaleyaṃ yaś cānyaḥ pratiyotsyate
26tatas tvaṃ hāstinapure bhrātṛbhiḥ sahito vasan
dhārtarāṣṭrīṃ śriyaṃ prāpya praśādhi pṛthivīm imām
27athainam abravīd rājā tasmin vīrasamāgame
śṛṇvatsu teṣu sarveṣu dhṛṣṭadyumnamukheṣu ca
28pratigṛhṇāmi te vācaṃ satyām etāṃ janārdana
amitrān me mahābāho sānubandhān haniṣyasi
29varṣāt trayodaśād ūrdhvaṃ satyaṃ māṃ kuru keśava
pratijñāto vane vāso rājamadhye mayā hy ayam
30tad dharmarājavacanaṃ pratiśrutya sabhāsadaḥ
dhṛṣṭadyumnapurogās te śamayām āsur añjasā
keśavaṃ madhurair vākyaiḥ kālayuktair amarṣitam
31pāñcālīṃ cāhur akliṣṭāṃ vāsudevasya śṛṇvataḥ
duryodhanas tava krodhād devi tyakṣyati jīvitam
pratijānīma te satyaṃ mā śuco varavarṇini
32ye sma te kupitāṃ kṛṣṇe dṛṣṭvā tvāṃ prāhasaṃs tadā
māṃsāni teṣāṃ khādanto hasiṣyanti mṛgadvijāḥ
33pāsyanti rudhiraṃ teṣāṃ gṛdhrā gomāyavas tathā
uttamāṅgāni karṣanto yais tvaṃ kṛṣṭā sabhātale
34teṣāṃ drakṣyasi pāñcāli gātrāṇi pṛthivītale
kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt
35parikliṣṭāsi yais tatra yaiś cāpi samupekṣitā
teṣām utkṛttaśirasāṃ bhūmiḥ pāsyati śoṇitam
36evaṃ bahuvidhā vācas tadocuḥ puruṣarṣabhāḥ
sarve tejasvinaḥ śūrāḥ sarve cāhatalakṣaṇāḥ
37te dharmarājena vṛtā varṣād ūrdhvaṃ trayodaśāt
puraskṛtyopayāsyanti vāsudevaṃ mahārathāḥ
38rāmaś ca kṛṣṇaś ca dhanaṃjayaś ca; pradyumnasāmbau yuyudhānabhīmau
mādrīsutau kekayarājaputrāḥ; pāñcālaputrāḥ saha dharmarājñā
39etān sarvāṃl lokavīrān ajeyān; mahātmanaḥ sānubandhān sasainyān
ko jīvitārthī samare pratyudīyāt; kruddhān siṃhān kesariṇo yathaiva
40dhṛtarāṣṭra uvāca
40yan mābravīd viduro dyūtakāle; tvaṃ pāṇḍavāñ jeṣyasi cen narendra
dhruvaṃ kurūṇām ayam antakālo; mahābhayo bhavitā śoṇitaughaḥ
41manye tathā tad bhaviteti sūta; yathā kṣattā prāha vacaḥ purā mām
asaṃśayaṃ bhavitā yuddham etad; gate kāle pāṇḍavānāṃ yathoktam