Book 3 Chapter 42
1vaiśaṃpāyana uvāca
1tasya saṃpaśyatas tv eva pinākī vṛṣabhadhvajaḥ
jagāmādarśanaṃ bhānur lokasyevāstam eyivān
2tato 'rjunaḥ paraṃ cakre vismayaṃ paravīrahā
mayā sākṣān mahādevo dṛṣṭa ity eva bhārata
3dhanyo 'smy anugṛhīto 'smi yan mayā tryambako haraḥ
pinākī varado rūpī dṛṣṭaḥ spṛṣṭaś ca pāṇinā
4kṛtārthaṃ cāvagacchāmi param ātmānam ātmanā
śatrūṃś ca vijitān sarvān nirvṛttaṃ ca prayojanam
5tato vaiḍūryavarṇābho bhāsayan sarvato diśaḥ
yādogaṇavṛtaḥ śrīmān ājagāma jaleśvaraḥ
6nāgair nadair nadībhiś ca daityaiḥ sādhyaiś ca daivataiḥ
varuṇo yādasāṃ bhartā vaśī taṃ deśam āgamat
7atha jāmbūnadavapur vimānena mahārciṣā
kuberaḥ samanuprāpto yakṣair anugataḥ prabhuḥ
8vidyotayann ivākāśam adbhutopamadarśanaḥ
dhanānām īśvaraḥ śrīmān arjunaṃ draṣṭum āgataḥ
9tathā lokāntakṛc chrīmān yamaḥ sākṣāt pratāpavān
mūrty amūrtidharaiḥ sārdhaṃ pitṛbhir lokabhāvanaiḥ
10daṇḍapāṇir acintyātmā sarvabhūtavināśakṛt
vaivasvato dharmarājo vimānenāvabhāsayan
11trīṃl lokān guhyakāṃś caiva gandharvāṃś ca sapannagān
dvitīya iva mārtaṇḍo yugānte samupasthite
12bhānumanti vicitrāṇi śikharāṇi mahāgireḥ
samāsthāyārjunaṃ tatra dadṛśus tapasānvitam
13tato muhūrtād bhagavān airāvataśirogataḥ
ājagāma sahendrāṇyā śakraḥ suragaṇair vṛtaḥ
14pāṇḍureṇātapatreṇa dhriyamāṇena mūrdhani
śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ
15saṃstūyamāno gandharvair ṛṣibhiś ca tapodhanaiḥ
śṛṅgaṃ gireḥ samāsādya tasthau sūrya ivoditaḥ
16atha meghasvano dhīmān vyājahāra śubhāṃ giram
yamaḥ paramadharmajño dakṣiṇāṃ diśam āsthitaḥ
17arjunārjuna paśyāsmāṃl lokapālān samāgatān
dṛṣṭiṃ te vitarāmo 'dya bhavān arho hi darśanam
18pūrvarṣir amitātmā tvaṃ naro nāma mahābalaḥ
niyogād brahmaṇas tāta martyatāṃ samupāgataḥ
tvaṃ vāsavasamudbhūto mahāvīryaparākramaḥ
19kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam
dānavāś ca mahāvīryā ye manuṣyatvam āgatāḥ
nivātakavacāś caiva saṃsādhyāḥ kurunandana
20pitur mamāṃśo devasya sarvalokapratāpinaḥ
karṇaḥ sa sumahāvīryas tvayā vadhyo dhanaṃjaya
21aṃśāś ca kṣitisaṃprāptā devagandharvarakṣasām
tayā nipātitā yuddhe svakarmaphalanirjitām
gatiṃ prāpsyanti kaunteya yathāsvam arikarśana
22akṣayā tava kīrtiś ca loke sthāsyati phalguna
tvayā sākṣān mahādevas toṣito hi mahāmṛdhe
laghvī vasumatī cāpi kartavyā viṣṇunā saha
23gṛhāṇāstraṃ mahābāho daṇḍam aprativāraṇam
anenāstreṇa sumahat tvaṃ hi karma kariṣyasi
24pratijagrāha tat pārtho vidhivat kurunandanaḥ
samantraṃ sopacāraṃ ca samokṣaṃ sanivartanam
25tato jaladharaśyāmo varuṇo yādasāṃ patiḥ
paścimāṃ diśam āsthāya giram uccārayan prabhuḥ
26pārtha kṣatriyamukhyas tvaṃ kṣatradharme vyavasthitaḥ
paśya māṃ pṛthutāmrākṣa varuṇo 'smi jaleśvaraḥ
27mayā samudyatān pāśān vāruṇān anivāraṇān
pratigṛhṇīṣva kaunteya sarahasyanivartanān
28ebhis tadā mayā vīra saṃgrāme tārakāmaye
daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām
29tasmād imān mahāsattva matprasādāt samutthitān
gṛhāṇa na hi te mucyed antako 'py ātatāyinaḥ
30anena tvaṃ yadāstreṇa saṃgrāme vicariṣyasi
tadā niḥkṣatriyā bhūmir bhaviṣyati na saṃśayaḥ
31tataḥ kailāsanilayo dhanādhyakṣo 'bhyabhāṣata
datteṣv astreṣu divyeṣu varuṇena yamena ca
32savyasācin mahābāho pūrvadeva sanātana
sahāsmābhir bhavāñ śrāntaḥ purākalpeṣu nityaśaḥ
33matto 'pi tvaṃ gṛhāṇāstram antardhānaṃ priyaṃ mama
ojastejodyutiharaṃ prasvāpanam arātihan
34tato 'rjuno mahābāhur vidhivat kurunandanaḥ
kauberam api jagrāha divyam astraṃ mahābalaḥ
35tato 'bravīd devarājaḥ pārtham akliṣṭakāriṇam
sāntvayañ ślakṣṇayā vācā meghadundubhinisvanaḥ
36kuntīmātar mahābāho tvam īśānaḥ purātanaḥ
parāṃ siddhim anuprāptaḥ sākṣād devagatiṃ gataḥ
37devakāryaṃ hi sumahat tvayā kāryam ariṃdama
āroḍhavyas tvayā svargaḥ sajjībhava mahādyute
38ratho mātalisaṃyukta āgantā tvatkṛte mahīm
tatra te 'haṃ pradāsyāmi divyāny astrāṇi kaurava
39tān dṛṣṭvā lokapālāṃs tu sametān girimūrdhani
jagāma vismayaṃ dhīmān kuntīputro dhanaṃjayaḥ
40tato 'rjuno mahātejā lokapālān samāgatān
pūjayām āsa vidhivad vāgbhir adbhiḥ phalair api
41tataḥ pratiyayur devāḥ pratipūjya dhanaṃjayam
yathāgatena vibudhāḥ sarve kāmamanojavāḥ
42tato 'rjuno mudaṃ lebhe labdhāstraḥ puruṣarṣabhaḥ
kṛtārtham iva cātmānaṃ sa mene pūrṇamānasaḥ