Book 3 Chapter 41
1bhagavān uvāca
1naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān
badaryāṃ taptavān ugraṃ tapo varṣāyutān bahūn
2tvayi vā paramaṃ tejo viṣṇau vā puruṣottame
yuvābhyāṃ puruṣāgryābhyāṃ tejasā dhāryate jagat
3śakrābhiṣeke sumahad dhanur jaladanisvanam
pragṛhya dānavāḥ śastās tvayā kṛṣṇena ca prabho
4etat tad eva gāṇḍīvaṃ tava pārtha karocitam
māyām āsthāya yad grastaṃ mayā puruṣasattama
tūṇau cāpy akṣayau bhūyas tava pārtha yathocitau
5prītimān asmi vai pārtha tava satyaparākrama
gṛhāṇa varam asmattaḥ kāṅkṣitaṃ yan nararṣabha
6na tvayā sadṛśaḥ kaś cit pumān martyeṣu mānada
divi vā vidyate kṣatraṃ tvatpradhānam ariṃdama
7arjuna uvāca
7bhagavan dadāsi cen mahyaṃ kāmaṃ prītyā vṛṣadhvaja
kāmaye divyam astraṃ tad ghoraṃ pāśupataṃ prabho
8yat tad brahmaśiro nāma raudraṃ bhīmaparākramam
yugānte dāruṇe prāpte kṛtsnaṃ saṃharate jagat
9daheyaṃ yena saṃgrāme dānavān rākṣasāṃs tathā
bhūtāni ca piśācāṃś ca gandharvān atha pannagān
10yataḥ śūlasahasrāṇi gadāś cograpradarśanāḥ
śarāś cāśīviṣākārāḥ saṃbhavanty anumantritāḥ
11yudhyeyaṃ yena bhīṣmeṇa droṇena ca kṛpeṇa ca
sūtaputreṇa ca raṇe nityaṃ kaṭukabhāṣiṇā
12eṣa me prathamaḥ kāmo bhagavan bhaganetrahan
tvatprasādād vinirvṛttaḥ samarthaḥ syām ahaṃ yathā
13bhagavān uvāca
13dadāni te 'straṃ dayitam ahaṃ pāśupataṃ mahat
samartho dhāraṇe mokṣe saṃhāre cāpi pāṇḍava
14naitad veda mahendro 'pi na yamo na ca yakṣarāṭ
varuṇo vātha vā vāyuḥ kuto vetsyanti mānavāḥ
15na tv etat sahasā pārtha moktavyaṃ puruṣe kva cit
jagad vinirdahet sarvam alpatejasi pātitam
16avadhyo nāma nāsty asya trailokye sacarācare
manasā cakṣuṣā vācā dhanuṣā ca nipātyate
17vaiśaṃpāyana uvāca
17tac chrutvā tvaritaḥ pārthaḥ śucir bhūtvā samāhitaḥ
upasaṃgṛhya viśveśam adhīṣveti ca so 'bravīt
18tatas tv adhyāpayām āsa sarahasya nivartanam
tad astraṃ pāṇḍavaśreṣṭhaṃ mūrtimantam ivāntakam
19upatasthe mahātmānaṃ yathā tryakṣam umāpatim
pratijagrāha tac cāpi prītimān arjunas tadā
20tataś cacāla pṛthivī saparvatavanadrumā
sasāgaravanoddeśā sagrāmanagarākarā
21śaṅkhadundubhighoṣāś ca bherīṇāṃ ca sahasraśaḥ
tasmin muhūrte saṃprāpte nirghātaś ca mahān abhūt
22athāstraṃ jājvalad ghoraṃ pāṇḍavasyāmitaujasaḥ
mūrtimad viṣṭhitaṃ pārśve dadṛśur devadānavāḥ
23spṛṣṭasya ca tryambakena phalgunasyāmitaujasaḥ
yat kiṃ cid aśubhaṃ dehe tat sarvaṃ nāśam eyivat
24svargaṃ gacchety anujñātas tryambakena tadārjunaḥ
praṇamya śirasā pārthaḥ prāñjalir devam aikṣata
25tataḥ prabhus tridivanivāsināṃ vaśī; mahāmatir giriśa umāpatiḥ śivaḥ
dhanur mahad ditijapiśācasūdanaṃ; dadau bhavaḥ puruṣavarāya gāṇḍivam
26tataḥ śubhaṃ girivaram īśvaras tadā; sahomayā sitataṭasānukandaram
vihāya taṃ patagamaharṣisevitaṃ; jagāma khaṃ puruṣavarasya paśyataḥ