Book 3 Chapter 40
1vaiśaṃpāyana uvāca
1gateṣu teṣu sarveṣu tapasviṣu mahātmasu
pinākapāṇir bhagavān sarvapāpaharo haraḥ
2kairātaṃ veṣam āsthāya kāñcanadrumasaṃnibham
vibhrājamāno vapuṣā girir merur ivāparaḥ
3śrīmad dhanur upādāya śarāṃś cāśīviṣopamān
niṣpapāta mahārciṣmān dahan kakṣam ivānalaḥ
4devyā sahomayā śrīmān samānavrataveṣayā
nānāveṣadharair hṛṣṭair bhūtair anugatas tadā
5kirātaveṣapracchannaḥ strībhiś cānu sahasraśaḥ
aśobhata tadā rājan sa devo 'tīva bhārata
6kṣaṇena tad vanaṃ sarvaṃ niḥśabdam abhavat tadā
nādaḥ prasravaṇānāṃ ca pakṣiṇāṃ cāpy upāramat
7sa saṃnikarṣam āgamya pārthasyākliṣṭakarmaṇaḥ
mūkaṃ nāma diteḥ putraṃ dadarśādbhutadarśanam
8vārāhaṃ rūpam āsthāya tarkayantam ivārjunam
hantuṃ paramaduṣṭātmā tam uvācātha phalgunaḥ
9gāṇḍīvaṃ dhanur ādāya śarāṃś cāśīviṣopamān
sajyaṃ dhanurvaraṃ kṛtvā jyāghoṣeṇa ninādayan
10yan māṃ prārthayase hantum anāgasam ihāgatam
tasmāt tvāṃ pūrvam evāhaṃ neṣyāmi yamasādanam
11taṃ dṛṣṭvā prahariṣyantaṃ phalgunaṃ dṛḍhadhanvinam
kirātarūpī sahasā vārayām āsa śaṃkaraḥ
12mayaiṣa prārthitaḥ pūrvaṃ nīlameghasamaprabhaḥ
anādṛtyaiva tad vākyaṃ prajahārātha phalgunaḥ
13kirātaś ca samaṃ tasminn ekalakṣye mahādyutiḥ
pramumocāśaniprakhyaṃ śaram agniśikhopamam
14tau muktau sāyakau tābhyāṃ samaṃ tatra nipetatuḥ
mūkasya gātre vistīrṇe śailasaṃhanane tadā
15yathāśaniviniṣpeṣo vajrasyeva ca parvate
tathā tayoḥ saṃnipātaḥ śarayor abhavat tadā
16sa viddho bahubhir bāṇair dīptāsyaiḥ pannagair iva
mamāra rākṣasaṃ rūpaṃ bhūyaḥ kṛtvā vibhīṣaṇam
17dadarśātha tato jiṣṇuḥ puruṣaṃ kāñcanaprabham
kirātaveṣapracchannaṃ strīsahāyam amitrahā
tam abravīt prītamanāḥ kaunteyaḥ prahasann iva
18ko bhavān aṭate śūnye vane strīgaṇasaṃvṛtaḥ
na tvam asmin vane ghore bibheṣi kanakaprabha
19kimarthaṃ ca tvayā viddho mṛgo 'yaṃ matparigrahaḥ
mayābhipannaḥ pūrvaṃ hi rākṣaso 'yam ihāgataḥ
20kāmāt paribhavād vāpi na me jīvan vimokṣyase
na hy eṣa mṛgayādharmo yas tvayādya kṛto mayi
tena tvāṃ bhraṃśayiṣyāmi jīvitāt parvatāśraya
21ity uktaḥ pāṇḍaveyena kirātaḥ prahasann iva
uvāca ślakṣṇayā vācā pāṇḍavaṃ savyasācinam
22mamaivāyaṃ lakṣyabhūtaḥ pūrvam eva parigrahaḥ
mamaiva ca prahāreṇa jīvitād vyavaropitaḥ
23doṣān svān nārhase 'nyasmai vaktuṃ svabaladarpitaḥ
abhiṣakto 'smi mandātman na me jīvan vimokṣyase
24sthiro bhavasva mokṣyāmi sāyakān aśanīn iva
ghaṭasva parayā śaktyā muñca tvam api sāyakān
25tatas tau tatra saṃrabdhau garjamānau muhur muhuḥ
śarair āśīviṣākārais tatakṣāte parasparam
26tato 'rjunaḥ śaravarṣaṃ kirāte samavāsṛjat
tat prasannena manasā pratijagrāha śaṃkaraḥ
27muhūrtaṃ śaravarṣaṃ tat pratigṛhya pinākadhṛk
akṣatena śarīreṇa tasthau girir ivācalaḥ
28sa dṛṣṭvā bāṇavarṣaṃ tan moghībhūtaṃ dhanaṃjayaḥ
paramaṃ vismayaṃ cakre sādhu sādhv iti cābravīt
29aho 'yaṃ sukumārāṅgo himavacchikharālayaḥ
gāṇḍīvamuktān nārācān pratigṛhṇāty avihvalaḥ
30ko 'yaṃ devo bhavet sākṣād rudro yakṣaḥ sureśvaraḥ
vidyate hi giriśreṣṭhe tridaśānāṃ samāgamaḥ
31na hi madbāṇajālānām utsṛṣṭānāṃ sahasraśaḥ
śakto 'nyaḥ sahituṃ vegam ṛte devaṃ pinākinam
32devo vā yadi vā yakṣo rudrād anyo vyavasthitaḥ
aham enaṃ śarais tīkṣṇair nayāmi yamasādanam
33tato hṛṣṭamanā jiṣṇur nārācān marmabhedinaḥ
vyasṛjac chatadhā rājan mayūkhān iva bhāskaraḥ
34tān prasannena manasā bhagavāṃl lokabhāvanaḥ
śūlapāṇiḥ pratyagṛhṇāc chilāvarṣam ivācalaḥ
35kṣaṇena kṣīṇabāṇo 'tha saṃvṛttaḥ phalgunas tadā
vitrāsaṃ ca jagāmātha taṃ dṛṣṭvā śarasaṃkṣayam
36cintayām āsa jiṣṇus tu bhagavantaṃ hutāśanam
purastād akṣayau dattau tūṇau yenāsya khāṇḍave
37kiṃ nu mokṣyāmi dhanuṣā yan me bāṇāḥ kṣayaṃ gatāḥ
ayaṃ ca puruṣaḥ ko 'pi bāṇān grasati sarvaśaḥ
38aham enaṃ dhanuṣkoṭyā śūlāgreṇeva kuñjaram
nayāmi daṇḍadhārasya yamasya sadanaṃ prati
39saṃprāyudhyad dhanuṣkoṭyā kaunteyaḥ paravīrahā
tad apy asya dhanur divyaṃ jagrāsa girigocaraḥ
40tato 'rjuno grastadhanuḥ khaḍgapāṇir atiṣṭhata
yuddhasyāntam abhīpsan vai vegenābhijagāma tam
41tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣv api
mumoca bhujavīryeṇa vikramya kurunandanaḥ
tasya mūrdhānam āsādya paphālāsivaro hi saḥ
42tato vṛkṣaiḥ śilābhiś ca yodhayām āsa phalgunaḥ
yathā vṛkṣān mahākāyaḥ pratyagṛhṇād atho śilāḥ
43kirātarūpī bhagavāṃs tataḥ pārtho mahābalaḥ
muṣṭibhir vajrasaṃsparśair dhūmam utpādayan mukhe
prajahāra durādharṣe kirātasamarūpiṇi
44tataḥ śakrāśanisamair muṣṭibhir bhṛśadāruṇaiḥ
kirātarūpī bhagavān ardayām āsa phalgunam
45tataś caṭacaṭāśabdaḥ sughoraḥ samajāyata
pāṇḍavasya ca muṣṭīnāṃ kirātasya ca yudhyataḥ
46sumuhūrtaṃ mahad yuddham āsīt tal lomaharṣaṇam
bhujaprahārasaṃyuktaṃ vṛtravāsavayor iva
47jahārātha tato jiṣṇuḥ kirātam urasā balī
pāṇḍavaṃ ca viceṣṭantaṃ kirāto 'py ahanad balāt
48tayor bhujaviniṣpeṣāt saṃgharṣeṇorasos tathā
samajāyata gātreṣu pāvako 'ṅgāradhūmavān
49tata enaṃ mahādevaḥ pīḍya gātraiḥ supīḍitam
tejasā vyākramad roṣāc cetas tasya vimohayan
50tato nipīḍitair gātraiḥ piṇḍīkṛta ivābabhau
phalguno gātrasaṃruddho devadevena bhārata
51nirucchvāso 'bhavac caiva saṃniruddho mahātmanā
tataḥ papāta saṃmūḍhas tataḥ prīto 'bhavad bhavaḥ
52bhagavān uvāca
52bho bho phalguna tuṣṭo 'smi karmaṇāpratimena te
śauryeṇānena dhṛtyā ca kṣatriyo nāsti te samaḥ
53samaṃ tejaś ca vīryaṃ ca mamādya tava cānagha
prītas te 'haṃ mahābāho paśya māṃ puruṣarṣabha
54dadāni te viśālākṣa cakṣuḥ pūrvaṛṣir bhavān
vijeṣyasi raṇe śatrūn api sarvān divaukasaḥ
55vaiśaṃpāyana uvāca
55tato devaṃ mahādevaṃ giriśaṃ śūlapāṇinam
dadarśa phalgunas tatra saha devyā mahādyutim
56sa jānubhyāṃ mahīṃ gatvā śirasā praṇipatya ca
prasādayām āsa haraṃ pārthaḥ parapuraṃjayaḥ
57arjuna uvāca
57kapardin sarvabhūteśa bhaganetranipātana
vyatikramaṃ me bhagavan kṣantum arhasi śaṃkara
58bhavagaddarśanākāṅkṣī prāpto 'smīmaṃ mahāgirim
dayitaṃ tava deveśa tāpasālayam uttamam
59prasādaye tvāṃ bhagavan sarvabhūtanamaskṛta
na me syād aparādho 'yaṃ mahādevātisāhasāt
60kṛto mayā yad ajñānād vimardo 'yaṃ tvayā saha
śaraṇaṃ saṃprapannāya tat kṣamasvādya śaṃkara
61vaiśaṃpāyana uvāca
61tam uvāca mahātejāḥ prahasya vṛṣabhadhvajaḥ
pragṛhya ruciraṃ bāhuṃ kṣāntam ity eva phalgunam