Book 3 Chapter 36
1bhīmasena uvāca
1saṃdhiṃ kṛtvaiva kālena antakena patatriṇā
anantenāprameyena srotasā sarvahāriṇā
2pratyakṣaṃ manyase kālaṃ martyaḥ san kālabandhanaḥ
phenadharmā mahārāja phaladharmā tathaiva ca
3nimeṣād api kaunteya yasyāyur apacīyate
sūcyevāñjanacūrṇasya kim iti pratipālayet
4yo nūnam amitāyuḥ syād atha vāpi pramāṇavit
sa kālaṃ vai pratīkṣeta sarvapratyakṣadarśivān
5pratīkṣamāṇān kālo naḥ samā rājaṃs trayodaśa
āyuṣo 'pacayaṃ kṛtvā maraṇāyopaneṣyati
6śarīriṇāṃ hi maraṇaṃ śarīre nityam āśritam
prāg eva maraṇāt tasmād rājyāyaiva ghaṭāmahe
7yo na yāti prasaṃkhyānam aspaṣṭo bhūmivardhanaḥ
ayātayitvā vairāṇi so 'vasīdati gaur iva
8yo na yātayate vairam alpasattvodyamaḥ pumān
aphalaṃ tasya janmāhaṃ manye durjātajāyinaḥ
9hairaṇyau bhavato bāhū śrutir bhavati pārthiva
hatvā dviṣantaṃ saṃgrāme bhuktvā bāhvarjitaṃ vasu
10hatvā cet puruṣo rājan nikartāram ariṃdama
ahnāya narakaṃ gacchet svargeṇāsya sa saṃmitaḥ
11amarṣajo hi saṃtāpaḥ pāvakād dīptimattaraḥ
yenāham abhisaṃtapto na naktaṃ na divā śaye
12ayaṃ ca pārtho bībhatsur variṣṭho jyāvikarṣaṇe
āste paramasaṃtapto nūnaṃ siṃha ivāśaye
13yo 'yam eko 'bhimanute sarvāṃl loke dhanurbhṛtaḥ
so 'yam ātmajam ūṣmāṇaṃ mahāhastīva yacchati
14nakulaḥ sahadevaś ca vṛddhā mātā ca vīrasūḥ
tavaiva priyam icchanta āsate jaḍamūkavat
15sarve te priyam icchanti bāndhavāḥ saha sṛñjayaiḥ
aham eko 'bhisaṃtapto mātā ca prativindhyataḥ
16priyam eva tu sarveṣāṃ yad bravīmy uta kiṃ cana
sarve hī vyasanaṃ prāptāḥ sarve yuddhābhinandinaḥ
17netaḥ pāpīyasī kā cid āpad rājan bhaviṣyati
yan no nīcair alpabalai rājyam ācchidya bhujyate
18śīladoṣād ghṛṇāviṣṭa ānṛśaṃsyāt paraṃtapa
kleśāṃs titikṣase rājan nānyaḥ kaś cit praśaṃsati
19ghṛṇī brāhmaṇarūpo 'si kathaṃ kṣatre ajāyathāḥ
asyāṃ hi yonau jāyante prāyaśaḥ krūrabuddhayaḥ
20aśrauṣīs tvaṃ rājadharmān yathā vai manur abravīt
krūrān nikṛtisaṃyuktān vihitān aśamātmakān
21kartavye puruṣavyāghra kim āsse pīṭhasarpavat
buddhyā vīryeṇa saṃyuktaḥ śrutenābhijanena ca
22tṛṇānāṃ muṣṭinaikena himavantaṃ tu parvatam
channam icchasi kaunteya yo 'smān saṃvartum icchasi
23ajñātacaryā gūḍhena pṛthivyāṃ viśrutena ca
divīva pārtha sūryeṇa na śakyā carituṃ tvayā
24bṛhacchāla ivānūpe śākhāpuṣpapalāśavān
hastī śveta ivājñātaḥ kathaṃ jiṣṇuś cariṣyati
25imau ca siṃhasaṃkāśau bhrātarau sahitau śiśū
nakulaḥ sahadevaś ca kathaṃ pārtha cariṣyataḥ
26puṇyakīrtī rājaputrī draupadī vīrasūr iyam
viśrutā katham ajñātā kṛṣṇā pārtha cariṣyati
27māṃ cāpi rājañ jānanti ākumāram imāḥ prajāḥ
ajñātacaryāṃ paśyāmi meror iva nigūhanam
28tathaiva bahavo 'smābhī rāṣṭrebhyo vipravāsitāḥ
rājāno rājaputrāś ca dhṛtarāṣṭram anuvratāḥ
29na hi te 'py upaśāmyanti nikṛtānāṃ nirākṛtāḥ
avaśyaṃ tair nikartavyam asmākaṃ tatpriyaiṣibhiḥ
30te 'py asmāsu prayuñjīran pracchannān subahūñ janān
ācakṣīraṃś ca no jñātvā tan naḥ syāt sumahad bhayam
31asmābhir uṣitāḥ samyag vane māsās trayodaśa
parimāṇena tān paśya tāvataḥ parivatsarān
32asti māsaḥ pratinidhir yathā prāhur manīṣiṇaḥ
pūtikān iva somasya tathedaṃ kriyatām iti
33atha vānaḍuhe rājan sādhave sādhuvāhine
sauhityadānād ekasmād enasaḥ pratimucyate
34tasmāc chatruvadhe rājan kriyatāṃ niścayas tvayā
kṣatriyasya tu sarvasya nānyo dharmo 'sti saṃyugāt