Book 3 Chapter 35
1yudhiṣṭhira uvāca
1asaṃśayaṃ bhārata satyam etad; yan mā tudan vākyaśalyaiḥ kṣiṇoṣi
na tvā vigarhe pratikūlam etan; mamānayād dhi vyasanaṃ va āgāt
2 ahaṃ hy akṣān anvapadyaṃ jihīrṣan; rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt
tan mā śaṭhaḥ kitavaḥ pratyadevīt; suyodhanārthaṃ subalasya putraḥ
3mahāmāyaḥ śakuniḥ pārvatīyaḥ; sadā sabhāyāṃ pravapann akṣapūgān
amāyinaṃ māyayā pratyadevīt; tato 'paśyaṃ vṛjinaṃ bhīmasena
4akṣān hi dṛṣṭvā śakuner yathāvat; kāmānulomān ayujo yujaś ca
śakyaṃ niyantum abhaviṣyad ātmā; manyus tu hanti puruṣasya dhairyam
5yantuṃ nātmā śakyate pauruṣeṇa; mānena vīryeṇa ca tāta naddhaḥ
na te vācaṃ bhīmasenābhyasūye; manye tathā tad bhavitavyam āsīt
6sa no rājā dhṛtarāṣṭrasya putro; nyapātayad vyasane rājyam icchan
dāsyaṃ ca no 'gamayad bhīmasena; yatrābhavac charaṇaṃ draupadī naḥ
7tvaṃ cāpi tad vettha dhanaṃjayaś ca; punardyūtāyāgatānāṃ sabhāṃ naḥ
yan mābravīd dhṛtarāṣṭrasya putra; ekaglahārthaṃ bharatānāṃ samakṣam
8vane samā dvādaśa rājaputra; yathākāmaṃ viditam ajātaśatro
athāparaṃ cāviditaṃ carethāḥ; sarvaiḥ saha bhrātṛbhiś chadmagūḍhaḥ
9tvāṃ cec chrutvā tāta tathā carantam; avabhotsyante bhāratānāṃ carāḥ sma
anyāṃś carethās tāvato 'bdāṃs tatas tvaṃ; niścitya tat pratijānīhi pārtha
10caraiś cen no 'viditaḥ kālam etaṃ; yukto rājan mohayitvā madīyān
bravīmi satyaṃ kurusaṃsadīha; tavaiva tā bhārata pañca nadyaḥ
11vayaṃ caivaṃ bhrātaraḥ sarva eva; tvayā jitāḥ kālam apāsya bhogān
vasema ity āha purā sa rājā; madhye kurūṇāṃ sa mayoktas tatheti
12tatra dyūtam abhavan no jaghanyaṃ; tasmiñ jitāḥ pravrajitāś ca sarve
itthaṃ ca deśān anusaṃcarāmo; vanāni kṛcchrāṇi ca kṛcchrarūpāḥ
13suyodhanaś cāpi na śāntim icchan; bhūyaḥ sa manyor vaśam anvagacchat
udyojayām āsa kurūṃś ca sarvān; ye cāsya ke cid vaśam anvagacchan
14taṃ saṃdhim āsthāya satāṃ sakāśe; ko nāma jahyād iha rājyahetoḥ
āryasya manye maraṇād garīyo; yad dharmam utkramya mahīṃ praśiṣyāt
15tadaiva ced vīrakarmākariṣyo; yadā dyūte parighaṃ paryamṛkṣaḥ
bāhū didhakṣan vāritaḥ phalgunena; kiṃ duṣkṛtaṃ bhīma tadābhaviṣyat
16prāg eva caivaṃ samayakriyāyāḥ; kiṃ nābravīḥ pauruṣam āvidānaḥ
prāptaṃ tu kālaṃ tv abhipadya paścāt; kiṃ mām idānīm ativelam āttha
17bhūyo 'pi duḥkhaṃ mama bhīmasena; dūye viṣasyeva rasaṃ viditvā
yad yājñasenīṃ parikṛṣyamāṇāṃ; saṃdṛśya tat kṣāntam iti sma bhīma
18na tv adya śakyaṃ bharatapravīra; kṛtvā yad uktaṃ kuruvīramadhye
kālaṃ pratīkṣasva sukhodayasya; paktiṃ phalānām iva bījavāpaḥ
19yadā hi pūrvaṃ nikṛto nikṛtyā; vairaṃ sapuṣpaṃ saphalaṃ viditvā
mahāguṇaṃ harati hi pauruṣeṇa; tadā vīro jīvati jīvaloke
20śriyaṃ ca loke labhate samagrāṃ; manye cāsmai śatravaḥ saṃnamante
mitrāṇi cainam atirāgād bhajante; devā ivendram anujīvanti cainam
21mama pratijñāṃ ca nibodha satyāṃ; vṛṇe dharmam amṛtāj jīvitāc ca
rājyaṃ ca putrāś ca yaśo dhanaṃ ca; sarvaṃ na satyasya kalām upaiti