Book 3 Chapter 33
1draupady uvāca
1nāvamanye na garhe ca dharmaṃ pārtha kathaṃ cana
īśvaraṃ kuta evāham avamaṃsye prajāpatim
2ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata
bhūyaś ca vilapiṣyāmi sumanās tan nibodha me
3karma khalv iha kartavyaṃ jātenāmitrakarśana
akarmāṇo hi jīvanti sthāvarā netare janāḥ
4ā mātṛstanapānāc ca yāvac chayyopasarpaṇam
jaṅgamāḥ karmaṇā vṛttim āpnuvanti yudhiṣṭhira
5jaṅgameṣu viśeṣeṇa manuṣyā bharatarṣabha
icchanti karmaṇā vṛttim avāptuṃ pretya ceha ca
6utthānam abhijānanti sarvabhūtāni bhārata
pratyakṣaṃ phalam aśnanti karmaṇāṃ lokasākṣikam
7paśyāmi svaṃ samutthānam upajīvanti jantavaḥ
api dhātā vidhātā ca yathāyam udake bakaḥ
8svakarma kuru mā glāsīḥ karmaṇā bhava daṃśitaḥ
kṛtyaṃ hi yo 'bhijānāti sahasre nāsti so 'sti vā
9tasya cāpi bhavet kāryaṃ vivṛddhau rakṣaṇe tathā
bhakṣyamāṇo hy anāvāpaḥ kṣīyate himavān api
10utsīderan prajāḥ sarvā na kuryuḥ karma ced yadi
api cāpy aphalaṃ karma paśyāmaḥ kurvato janān
nānyathā hy abhijānanti vṛttiṃ loke kathaṃ cana
11yaś ca diṣṭaparo loke yaś cāyaṃ haṭhavādakaḥ
ubhāv apasadāv etau karmabuddhiḥ praśasyate
12yo hi diṣṭam upāsīno nirviceṣṭaḥ sukhaṃ svapet
avasīdet sudurbuddhir āmo ghaṭa ivāmbhasi
13tathaiva haṭhabuddhir yaḥ śaktaḥ karmaṇy akarmakṛt
āsīta na ciraṃ jīved anātha iva durbalaḥ
14akasmād api yaḥ kaś cid arthaṃ prāpnoti pūruṣaḥ
taṃ haṭheneti manyante sa hi yatno na kasya cit
15yac cāpi kiṃ cit puruṣo diṣṭaṃ nāma labhaty uta
daivena vidhinā pārtha tad daivam iti niścitam
16yat svayaṃ karmaṇā kiṃ cit phalam āpnoti pūruṣaḥ
pratyakṣaṃ cakṣuṣā dṛṣṭaṃ tat pauruṣam iti smṛtam
17svabhāvataḥ pravṛtto 'nyaḥ prāpnoty arthān akāraṇāt
tat svabhāvātmakaṃ viddhi phalaṃ puruṣasattama
18evaṃ haṭhāc ca daivāc ca svabhāvāt karmaṇas tathā
yāni prāpnoti puruṣas tat phalaṃ pūrvakarmaṇaḥ
19dhātāpi hi svakarmaiva tais tair hetubhir īśvaraḥ
vidadhāti vibhajyeha phalaṃ pūrvakṛtaṃ nṛṇām
20yad dhy ayaṃ puruṣaḥ kiṃ cit kurute vai śubhāśubham
tad dhātṛvihitaṃ viddhi pūrvakarmaphalodayam
21kāraṇaṃ tasya deho 'yaṃ dhātuḥ karmaṇi karmaṇi
sa yathā prerayaty enaṃ tathāyaṃ kurute 'vaśaḥ
22teṣu teṣu hi kṛtyeṣu viniyoktā maheśvaraḥ
sarvabhūtāni kaunteya kārayaty avaśāny api
23manasārthān viniścitya paścāt prāpnoti karmaṇā
buddhipūrvaṃ svayaṃ dhīraḥ puruṣas tatra kāraṇam
24saṃkhyātuṃ naiva śakyāni karmāṇi puruṣarṣabha
agāranagarāṇāṃ hi siddhiḥ puruṣahaitukī
25tile tailaṃ gavi kṣīraṃ kāṣṭhe pāvakam antataḥ
dhiyā dhīro vijānīyād upāyaṃ cāsya siddhaye
26tataḥ pravartate paścāt karaṇeṣv asya siddhaye
tāṃ siddhim upajīvanti karmaṇām iha jantavaḥ
27kuśalena kṛtaṃ karma kartrā sādhu viniścitam
idaṃ tv akuśaleneti viśeṣād upalabhyate
28iṣṭāpūrtaphalaṃ na syān na śiṣyo na gurur bhavet
puruṣaḥ karmasādhyeṣu syāc ced ayam akāraṇam
29kartṛtvād eva puruṣaḥ karmasiddhau praśasyate
asiddhau nindyate cāpi karmanāśaḥ kathaṃ tv iha
30sarvam eva haṭhenaike diṣṭenaike vadanty uta
puruṣaprayatnajaṃ ke cit traidham etan nirucyate
31na caivaitāvatā kāryaṃ manyanta iti cāpare
asti sarvam adṛśyaṃ tu diṣṭaṃ caiva tathā haṭhaḥ
dṛśyate hi haṭhāc caiva diṣṭāc cārthasya saṃtatiḥ
32kiṃ cid daivād dhaṭhāt kiṃ cit kiṃ cid eva svakarmataḥ
puruṣaḥ phalam āpnoti caturthaṃ nātra kāraṇam
kuśalāḥ pratijānanti ye tattvaviduṣo janāḥ
33tathaiva dhātā bhūtānām iṣṭāniṣṭaphalapradaḥ
yadi na syān na bhūtānāṃ kṛpaṇo nāma kaś cana
34yaṃ yam artham abhiprepsuḥ kurute karma pūruṣaḥ
tat tat saphalam eva syād yadi na syāt purākṛtam
35tridvārām arthasiddhiṃ tu nānupaśyanti ye narāḥ
tathaivānarthasiddhiṃ ca yathā lokās tathaiva te
36kartavyaṃ tv eva karmeti manor eṣa viniścayaḥ
ekāntena hy anīho 'yaṃ parābhavati pūruṣaḥ
37kurvato hi bhavaty eva prāyeṇeha yudhiṣṭhira
ekāntaphalasiddhiṃ tu na vindaty alasaḥ kva cit
38asaṃbhave tv asya hetuḥ prāyaścittaṃ tu lakṣyate
kṛte karmaṇi rājendra tathānṛṇyam avāpyate
39alakṣmīr āviśaty enaṃ śayānam alasaṃ naram
niḥsaṃśayaṃ phalaṃ labdhvā dakṣo bhūtim upāśnute
40anarthaṃ saṃśayāvasthaṃ vṛṇvate muktasaṃśayāḥ
dhīrā narāḥ karmaratā na tu niḥsaṃśayaṃ kva cit
41ekāntena hy anartho 'yaṃ vartate 'smāsu sāṃpratam
na tu niḥsaṃśayaṃ na syāt tvayi karmaṇy avasthite
42atha vā siddhir eva syān mahimā tu tathaiva te
vṛkodarasya bībhatsor bhrātroś ca yamayor api
43anyeṣāṃ karma saphalam asmākam api vā punaḥ
viprakarṣeṇa budhyeta kṛtakarmā yathā phalam
44pṛthivīṃ lāṅgalenaiva bhittvā bījaṃ vapaty uta
āste 'tha karṣakas tūṣṇīṃ parjanyas tatra kāraṇam
45vṛṣṭiś cen nānugṛhṇīyād anenās tatra karṣakaḥ
yad anyaḥ puruṣaḥ kuryāt kṛtaṃ tat sakalaṃ mayā
46tac ced aphalam asmākaṃ nāparādho 'sti naḥ kva cit
iti dhīro 'nvavekṣyaiva nātmānaṃ tatra garhayet
47kurvato nārthasiddhir me bhavatīti ha bhārata
nirvedo nātra gantavyo dvāv etau hy asya karmaṇaḥ
siddhir vāpy atha vāsiddhir apravṛttir ato 'nyathā
48bahūnāṃ samavāye hi bhāvānāṃ karma sidhyati
guṇābhāve phalaṃ nyūnaṃ bhavaty aphalam eva vā
anārambhe tu na phalaṃ na guṇo dṛśyate 'cyuta
49deśakālāv upāyāṃś ca maṅgalaṃ svasti vṛddhaye
yunakti medhayā dhīro yathāśakti yathābalam
50apramattena tat kāryam upadeṣṭā parākramaḥ
bhūyiṣṭhaṃ karmayogeṣu sarva eva parākramaḥ
51yaṃ tu dhīro 'nvavekṣeta śreyāṃsaṃ bahubhir guṇaiḥ
sāmnaivārthaṃ tato lipset karma cāsmai prayojayet
52vyasanaṃ vāsya kāṅkṣeta vināśaṃ vā yudhiṣṭhira
api sindhor girer vāpi kiṃ punar martyadharmiṇaḥ
53utthānayuktaḥ satataṃ pareṣām antaraiṣaṇe
ānṛṇyam āpnoti naraḥ parasyātmana eva ca
54na caivātmāvamantavyaḥ puruṣeṇa kadā cana
na hy ātmaparibhūtasya bhūtir bhavati bhārata
55evaṃ saṃsthitikā siddhir iyaṃ lokasya bhārata
citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ
56brāhmaṇaṃ me pitā pūrvaṃ vāsayām āsa paṇḍitam
so 'smā artham imaṃ prāha pitre me bharatarṣabha
57nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā
teṣāṃ sāṃkathyam aśrauṣam aham etat tadā gṛhe
58sa māṃ rājan karmavatīm āgatām āha sāntvayan
śuśrūṣamāṇām āsīnāṃ pitur aṅke yudhiṣṭhira