![]() | Book 3 Chapter 32 |
1 | yudhiṣṭhira uvāca |
1 | valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ
uktaṃ tac chrutam asmābhir nāstikyaṃ tu prabhāṣase |
2 | nāhaṃ dharmaphalānveṣī rājaputri carāmy uta
dadāmi deyam ity eva yaje yaṣṭavyam ity uta |
3 | astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat
gṛhān āvasatā kṛṣṇe yathāśakti karomi tat |
4 | dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt
āgamān anatikramya satāṃ vṛttam avekṣya ca dharma eva manaḥ kṛṣṇe svabhāvāc caiva me dhṛtam |
5 | na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati
yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ |
6 | ativādān madāc caiva mā dharmam atiśaṅkithāḥ
dharmātiśaṅkī puruṣas tiryaggatiparāyaṇaḥ |
7 | dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ
vedāc chūdra ivāpeyāt sa lokād ajarāmarāt |
8 | vedādhyāyī dharmaparaḥ kule jāto yaśasvini
sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ |
9 | pāpīyān hi sa śūdrebhyas taskarebhyo viśeṣataḥ
śāstrātigo mandabuddhir yo dharmam atiśaṅkate |
10 | pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ
mārkaṇḍeyo 'prameyātmā dharmeṇa cirajīvitām |
11 | vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ
anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ |
12 | pratyakṣaṃ paśyasi hy etān divyayogasamanvitān
śāpānugrahaṇe śaktān devair api garīyasaḥ |
13 | ete hi dharmam evādau varṇayanti sadā mama
kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ |
14 | ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca
rajomūḍhena manasā kṣeptuṃ śaṅkitum eva ca |
15 | dharmātiśaṅkī nānyasmin pramāṇam adhigacchati
ātmapramāṇa unnaddhaḥ śreyaso hy avamanyakaḥ |
16 | indriyaprītisaṃbaddhaṃ yad idaṃ lokasākṣikam
etāvān manyate bālo moham anyatra gacchati |
17 | prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate
dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate |
18 | pramāṇāny ativṛtto hi vedaśāstrārthanindakaḥ
kāmalobhānugo mūḍho narakaṃ pratipadyate |
19 | yas tu nityaṃ kṛtamatir dharmam evābhipadyate
aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute |
20 | ārṣaṃ pramāṇam utkramya dharmān aparipālayan
sarvaśāstrātigo mūḍhaḥ śaṃ janmasu na vindati |
21 | śiṣṭair ācaritaṃ dharmaṃ kṛṣṇe mā smātiśaṅkithāḥ
purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ |
22 | dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām
saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ |
23 | aphālo yadi dharmaḥ syāc carito dharmacāribhiḥ
apratiṣṭhe tamasy etaj jagan majjed anindite |
24 | nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām
vighātenaiva yujyeyur na cārthaṃ kiṃ cid āpnuyuḥ |
25 | tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca
dānam ārjavam etāni yadi syur aphalāni vai |
26 | nācariṣyan pare dharmaṃ pare paratare ca ye
vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ |
27 | ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ
īśvarāḥ kasya hetos te careyur dharmam ādṛtāḥ |
28 | phaladaṃ tv iha vijñāya dhātāraṃ śreyasi dhruve
dharmaṃ te hy ācaran kṛṣṇe tad dhi dharmasanātanam |
29 | sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate
dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā |
30 | tvayy etad vai vijānīhi janma kṛṣṇe yathā śrutam
vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān |
31 | etāvad eva paryāptam upamānaṃ śucismite
karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati |
32 | bahunāpi hy avidvāṃso naiva tuṣyanty abuddhayaḥ
teṣāṃ na dharmajaṃ kiṃ cit pretya śarmāsti karma vā |
33 | karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ
prabhavaś cāpyayaś caiva devaguhyāni bhāmini |
34 | naitāni veda yaḥ kaś cin muhyanty atra prajā imāḥ
rakṣyāṇy etāni devānāṃ gūḍhamāyā hi devatāḥ |
35 | kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ
prasannair mānasair yuktāḥ paśyanty etāni vai dvijāḥ |
36 | na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ
yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā |
37 | karmaṇāṃ phalam astīti tathaitad dharma śāśvatam
brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ |
38 | tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu
vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja |
39 | īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ
śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī |
40 | yasya prasādāt tadbhakto martyo gacchaty amartyatām
uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃ cana |