Book 3 Chapter 32
1yudhiṣṭhira uvāca
1valgu citrapadaṃ ślakṣṇaṃ yājñaseni tvayā vacaḥ
uktaṃ tac chrutam asmābhir nāstikyaṃ tu prabhāṣase
2nāhaṃ dharmaphalānveṣī rājaputri carāmy uta
dadāmi deyam ity eva yaje yaṣṭavyam ity uta
3astu vātra phalaṃ mā vā kartavyaṃ puruṣeṇa yat
gṛhān āvasatā kṛṣṇe yathāśakti karomi tat
4dharmaṃ carāmi suśroṇi na dharmaphalakāraṇāt
āgamān anatikramya satāṃ vṛttam avekṣya ca
dharma eva manaḥ kṛṣṇe svabhāvāc caiva me dhṛtam
5na dharmaphalam āpnoti yo dharmaṃ dogdhum icchati
yaś cainaṃ śaṅkate kṛtvā nāstikyāt pāpacetanaḥ
6ativādān madāc caiva mā dharmam atiśaṅkithāḥ
dharmātiśaṅkī puruṣas tiryaggatiparāyaṇaḥ
7dharmo yasyātiśaṅkyaḥ syād ārṣaṃ vā durbalātmanaḥ
vedāc chūdra ivāpeyāt sa lokād ajarāmarāt
8vedādhyāyī dharmaparaḥ kule jāto yaśasvini
sthavireṣu sa yoktavyo rājabhir dharmacāribhiḥ
9pāpīyān hi sa śūdrebhyas taskarebhyo viśeṣataḥ
śāstrātigo mandabuddhir yo dharmam atiśaṅkate
10pratyakṣaṃ hi tvayā dṛṣṭa ṛṣir gacchan mahātapāḥ
mārkaṇḍeyo 'prameyātmā dharmeṇa cirajīvitām
11vyāso vasiṣṭho maitreyo nārado lomaśaḥ śukaḥ
anye ca ṛṣayaḥ siddhā dharmeṇaiva sucetasaḥ
12pratyakṣaṃ paśyasi hy etān divyayogasamanvitān
śāpānugrahaṇe śaktān devair api garīyasaḥ
13ete hi dharmam evādau varṇayanti sadā mama
kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ
14ato nārhasi kalyāṇi dhātāraṃ dharmam eva ca
rajomūḍhena manasā kṣeptuṃ śaṅkitum eva ca
15dharmātiśaṅkī nānyasmin pramāṇam adhigacchati
ātmapramāṇa unnaddhaḥ śreyaso hy avamanyakaḥ
16indriyaprītisaṃbaddhaṃ yad idaṃ lokasākṣikam
etāvān manyate bālo moham anyatra gacchati
17prāyaścittaṃ na tasyāsti yo dharmam atiśaṅkate
dhyāyan sa kṛpaṇaḥ pāpo na lokān pratipadyate
18pramāṇāny ativṛtto hi vedaśāstrārthanindakaḥ
kāmalobhānugo mūḍho narakaṃ pratipadyate
19yas tu nityaṃ kṛtamatir dharmam evābhipadyate
aśaṅkamānaḥ kalyāṇi so 'mutrānantyam aśnute
20ārṣaṃ pramāṇam utkramya dharmān aparipālayan
sarvaśāstrātigo mūḍhaḥ śaṃ janmasu na vindati
21śiṣṭair ācaritaṃ dharmaṃ kṛṣṇe mā smātiśaṅkithāḥ
purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ
22dharma eva plavo nānyaḥ svargaṃ draupadi gacchatām
saiva nauḥ sāgarasyeva vaṇijaḥ pāram ṛcchataḥ
23aphālo yadi dharmaḥ syāc carito dharmacāribhiḥ
apratiṣṭhe tamasy etaj jagan majjed anindite
24nirvāṇaṃ nādhigaccheyur jīveyuḥ paśujīvikām
vighātenaiva yujyeyur na cārthaṃ kiṃ cid āpnuyuḥ
25tapaś ca brahmacaryaṃ ca yajñaḥ svādhyāya eva ca
dānam ārjavam etāni yadi syur aphalāni vai
26nācariṣyan pare dharmaṃ pare paratare ca ye
vipralambho 'yam atyantaṃ yadi syur aphalāḥ kriyāḥ
27ṛṣayaś caiva devāś ca gandharvāsurarākṣasāḥ
īśvarāḥ kasya hetos te careyur dharmam ādṛtāḥ
28phaladaṃ tv iha vijñāya dhātāraṃ śreyasi dhruve
dharmaṃ te hy ācaran kṛṣṇe tad dhi dharmasanātanam
29sa cāyaṃ saphalo dharmo na dharmo 'phala ucyate
dṛśyante 'pi hi vidyānāṃ phalāni tapasāṃ tathā
30tvayy etad vai vijānīhi janma kṛṣṇe yathā śrutam
vettha cāpi yathā jāto dhṛṣṭadyumnaḥ pratāpavān
31etāvad eva paryāptam upamānaṃ śucismite
karmaṇāṃ phalam astīti dhīro 'lpenāpi tuṣyati
32bahunāpi hy avidvāṃso naiva tuṣyanty abuddhayaḥ
teṣāṃ na dharmajaṃ kiṃ cit pretya śarmāsti karma vā
33karmaṇām uta puṇyānāṃ pāpānāṃ ca phalodayaḥ
prabhavaś cāpyayaś caiva devaguhyāni bhāmini
34naitāni veda yaḥ kaś cin muhyanty atra prajā imāḥ
rakṣyāṇy etāni devānāṃ gūḍhamāyā hi devatāḥ
35kṛśāṅgāḥ suvratāś caiva tapasā dagdhakilbiṣāḥ
prasannair mānasair yuktāḥ paśyanty etāni vai dvijāḥ
36na phalādarśanād dharmaḥ śaṅkitavyo na devatāḥ
yaṣṭavyaṃ cāpramattena dātavyaṃ cānasūyatā
37karmaṇāṃ phalam astīti tathaitad dharma śāśvatam
brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ
38tasmāt te saṃśayaḥ kṛṣṇe nīhāra iva naśyatu
vyavasya sarvam astīti nāstikyaṃ bhāvam utsṛja
39īśvaraṃ cāpi bhūtānāṃ dhātāraṃ mā vicikṣipaḥ
śikṣasvainaṃ namasvainaṃ mā te bhūd buddhir īdṛśī
40yasya prasādāt tadbhakto martyo gacchaty amartyatām
uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃ cana