Book 3 Chapter 31
1draupady uvāca
1namo dhātre vidhātre ca yau mohaṃ cakratus tava
pitṛpaitāmahe vṛtte voḍhavye te 'nyathā matiḥ
2neha dharmānṛśaṃsyābhyāṃ na kṣāntyā nārjavena ca
puruṣaḥ śriyam āpnoti na ghṛṇitvena karhi cit
3tvāṃ ced vyasanam abhyāgād idaṃ bhārata duḥsaham
yat tvaṃ nārhasi nāpīme bhrātaras te mahaujasaḥ
4na hi te 'dhyagamaj jātu tadānīṃ nādya bhārata
dharmāt priyataraṃ kiṃ cid api cej jīvitād iha
5dharmārtham eva te rājyaṃ dharmārthaṃ jīvitaṃ ca te
brāhmaṇā guravaś caiva jānanty api ca devatāḥ
6bhīmasenārjunau caiva mādreyau ca mayā saha
tyajes tvam iti me buddhir na tu dharmaṃ parityajeḥ
7rājānaṃ dharmagoptāraṃ dharmo rakṣati rakṣitaḥ
iti me śrutam āryāṇāṃ tvāṃ tu manye na rakṣati
8ananyā hi naravyāghra nityadā dharmam eva te
buddhiḥ satatam anveti chāyeva puruṣaṃ nijā
9nāvamaṃsthā hi sadṛśān nāvarāñ śreyasaḥ kutaḥ
avāpya pṛthivīṃ kṛtsnāṃ na te śṛṅgam avardhata
10svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān
daivatāni pitṝṃś caiva satataṃ pārtha sevase
11brāhmaṇāḥ sarvakāmais te satataṃ pārtha tarpitāḥ
yatayo mokṣiṇaś caiva gṛhasthāś caiva bhārata
12āraṇyakebhyo lauhāni bhājanāni prayacchasi
nādeyaṃ brāhmaṇebhyas te gṛhe kiṃ cana vidyate
13yad idaṃ vaiśvadevānte sāyaṃprātaḥ pradīyate
tad dattvātithibhṛtyebhyo rājañ śeṣeṇa jīvasi
14iṣṭayaḥ paśubandhāś ca kāmyanaimittikāś ca ye
vartante pākayajñāś ca yajñakarma ca nityadā
15asminn api mahāraṇye vijane dasyusevite
rāṣṭrād apetya vasato dhārmas te nāvasīdati
16aśvamedho rājasūyaḥ puṇḍarīko 'tha gosavaḥ
etair api mahāyajñair iṣṭaṃ te bhūridakṣiṇaiḥ
17rājan parītayā buddhyā viṣame 'kṣaparājaye
rājyaṃ vasūny āyudhāni bhrātṝn māṃ cāsi nirjitaḥ
18ṛjor mṛdor vadānyasya hrīmataḥ satyavādinaḥ
katham akṣavyasanajā buddhir āpatitā tava
19atīva moham āyāti manaś ca paridūyate
niśāmya te duḥkham idam imāṃ cāpadam īdṛśīm
20atrāpy udāharantīmam itihāsaṃ purātanam
īśvarasya vaśe lokas tiṣṭhate nātmano yathā
21dhātaiva khalu bhūtānāṃ sukhaduḥkhe priyāpriye
dadhāti sarvam īśānaḥ purastāc chukram uccaran
22yathā dārumayī yoṣā naravīra samāhitā
īrayaty aṅgam aṅgāni tathā rājann imāḥ prajāḥ
23ākāśa iva bhūtāni vyāpya sarvāṇi bhārata
īśvaro vidadhātīha kalyāṇaṃ yac ca pāpakam
24śakunis tantubaddho vā niyato 'yam anīśvaraḥ
īśvarasya vaśe tiṣṭhan nānyeṣāṃ nātmanaḥ prabhuḥ
25maṇiḥ sūtra iva proto nasyota iva govṛṣaḥ
dhātur ādeśam anveti tanmayo hi tadarpaṇaḥ
26nātmādhīno manuṣyo 'yaṃ kālaṃ bhavati kaṃ cana
srotaso madhyam āpannaḥ kūlād vṛkśa iva cyutaḥ
27ajño jantur anīśo 'yam ātmanaḥ sukhaduḥkhayoḥ
īśvaraprerito gacchet svargaṃ narakam eva ca
28yathā vāyos tṛṇāgrāṇi vaśaṃ yānti balīyasaḥ
dhātur evaṃ vaśaṃ yānti sarvabhūtāni bhārata
29āryakarmaṇi yuñjānaḥ pāpe vā punar īśvaraḥ
vyāpya bhūtāni carate na cāyam iti lakṣyate
30hetumātram idaṃ dhātuḥ śarīraṃ kṣetrasaṃjñitam
yena kārayate karma śubhāśubhaphalaṃ vibhuḥ
31paśya māyāprabhāvo 'yam īśvareṇa yathā kṛtaḥ
yo hanti bhūtair bhūtāni mohayitvātmamāyayā
32anyathā paridṛṣṭāni munibhir vedadarśibhiḥ
anyathā parivartante vegā iva nabhasvataḥ
33anyathaiva hi manyante puruṣās tāni tāni ca
anyathaiva prabhus tāni karoti vikaroti ca
34yathā kāṣṭhena vā kāṣṭham aśmānaṃ cāśmanā punaḥ
ayasā cāpy ayaś chindyān nirviceṣṭam acetanam
35evaṃ sa bhagavān devaḥ svayambhūḥ prapitāmahaḥ
hinasti bhūtair bhūtāni chadma kṛtvā yudhiṣṭhira
36saṃprayojya viyojyāyaṃ kāmakārakaraḥ prabhuḥ
krīḍate bhagavan bhūtair bālaḥ krīḍanakair iva
37na mātṛpitṛvad rājan dhātā bhūteṣu vartate
roṣād iva pravṛtto 'yaṃ yathāyam itaro janaḥ
38āryāñ śīlavato dṛṣṭvā hrīmato vṛttikarśitān
anāryān sukhinaś caiva vihvalāmīva cintayā
39tavemām āpadaṃ dṛṣṭvā samṛddhiṃ ca suyodhane
dhātāraṃ garhaye pārtha viṣamaṃ yo 'nupaśyati
40āryaśāstrātige krūre lubdhe dharmāpacāyini
dhārtarāṣṭre śriyaṃ dattvā dhātā kiṃ phalam aśnute
41karma cet kṛtam anveti kartāraṃ nānyam ṛcchati
karmaṇā tena pāpena lipyate nūnam īśvaraḥ
42atha karma kṛtaṃ pāpaṃ na cet kartāram ṛcchati
kāraṇaṃ balam eveha janāñ śocāmi durbalān