Book 3 Chapter 30
1yudhiṣṭhira uvāca
1krodho hantā manuṣyāṇāṃ krodho bhāvayitā punaḥ
iti viddhi mahāprājñe krodhamūlau bhavābhavau
2yo hi saṃharate krodhaṃ bhāvas tasya suśobhane
yaḥ punaḥ puruṣaḥ krodhaṃ nityaṃ na sahate śubhe
tasyābhāvāya bhavati krodhaḥ paramadāruṇaḥ
3krodhamūlo vināśo hi prajānām iha dṛśyate
tat kathaṃ mādṛśaḥ krodham utsṛjel lokanāśanam
4kruddhaḥ pāpaṃ naraḥ kuryāt kruddho hanyād gurūn api
kruddhaḥ paruṣayā vācā śreyaso 'py avamanyate
5vācyāvācye hi kupito na prajānāti karhi cit
nākāryam asti kruddhasya nāvācyaṃ vidyate tathā
6hiṃsyāt krodhād avadhyāṃś ca vadhyān saṃpūjayed api
ātmānam api ca kruddhaḥ preṣayed yamasādanam
7etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ
icchadbhiḥ paramaṃ śreya iha cāmutra cottamam
8taṃ krodhaṃ varjitaṃ dhīraiḥ katham asmadvidhaś caret
etad draupadi saṃdhāya na me manyuḥ pravardhate
9ātmānaṃ ca paraṃ caiva trāyate mahato bhayāt
krudhyantam apratikrudhyan dvayor eṣa cikitsakaḥ
10mūḍho yadi kliśyamānaḥ krudhyate 'śaktimān naraḥ
balīyasāṃ manuṣyāṇāṃ tyajaty ātmānam antataḥ
11tasyātmānaṃ saṃtyajato lokā naśyanty anātmanaḥ
tasmād draupady aśaktasya manyor niyamanaṃ smṛtam
12vidvāṃs tathaiva yaḥ śaktaḥ kliśyamāno na kupyati
sa nāśayitvā kleṣṭāraṃ paraloke ca nandati
13tasmād balavatā caiva durbalena ca nityadā
kṣantavyaṃ puruṣeṇāhur āpatsv api vijānatā
14manyor hi vijayaṃ kṛṣṇe praśaṃsantīha sādhavaḥ
kṣamāvato jayo nityaṃ sādhor iha satāṃ matam
15satyaṃ cānṛtataḥ śreyo nṛśaṃsāc cānṛśaṃsatā
tam evaṃ bahudoṣaṃ tu krodhaṃ sādhuvivarjitam
mādṛśaḥ prasṛjet kasmāt suyodhanavadhād api
16tejasvīti yam āhur vai paṇḍitā dīrghadarśinaḥ
na krodho 'bhyantaras tasya bhavatīti viniścitam
17yas tu krodhaṃ samutpannaṃ prajñayā pratibādhate
tejasvinaṃ taṃ vidvāṃso manyante tattvadarśinaḥ
18kruddho hi kāryaṃ suśroṇi na yathāvat prapaśyati
na kāryaṃ na ca maryādāṃ naraḥ kruddho 'nupaśyati
19hanty avadhyān api kruddho gurūn rūkṣais tudaty api
tasmāt tejasi kartavye krodho dūrāt pratiṣṭhitaḥ
20dākṣyaṃ hy amarṣaḥ śauryaṃ ca śīghratvam iti tejasaḥ
guṇāḥ krodhābhibhūtena na śakyāḥ prāptum añjasā
21krodhaṃ tyaktvā tu puruṣaḥ samyak tejo 'bhipadyate
kālayuktaṃ mahāprājñe kruddhais tejaḥ suduḥsaham
22krodhas tv apaṇḍitaiḥ śaśvat teja ity abhidhīyate
rajas tal lokanāśāya vihitaṃ mānuṣān prati
23tasmāc chaśvat tyajet krodhaṃ puruṣaḥ samyag ācaran
śreyān svadharmānapago na kruddha iti niścitam
24yadi sarvam abuddhīnām atikrāntam amedhasām
atikramo madvidhasya kathaṃ svit syād anindite
25yadi na syur manuṣyeṣu kṣamiṇaḥ pṛthivīsamāḥ
na syāt saṃdhir manuṣyāṇāṃ krodhamūlo hi vigrahaḥ
26abhiṣakto hy abhiṣajed āhanyād guruṇā hataḥ
evaṃ vināśo bhūtānām adharmaḥ prathito bhavet
27ākruṣṭaḥ puruṣaḥ sarvaḥ pratyākrośed anantaram
pratihanyād dhataś caiva tathā hiṃsyāc ca hiṃsitaḥ
28hanyur hi pitaraḥ putrān putrāś cāpi tathā pitṝn
hanyuś ca patayo bhāryāḥ patīn bhāryās tathaiva ca
29evaṃ saṃkupite loke janma kṛṣṇe na vidyate
prajānāṃ saṃdhimūlaṃ hi janma viddhi śubhānane
30tāḥ kṣīyeran prajāḥ sarvāḥ kṣipraṃ draupadi tādṛśe
tasmān manyur vināśāya prajānām abhavāya ca
31yasmāt tu loke dṛśyante kṣamiṇaḥ pṛthivīsamāḥ
tasmāj janma ca bhūtānāṃ bhavaś ca pratipadyate
32kṣantavyaṃ puruṣeṇeha sarvāsv āpatsu śobhane
kṣamā bhavo hi bhūtānāṃ janma caiva prakīrtitam
33ākruṣṭas tāḍitaḥ kruddhaḥ kṣamate yo balīyasā
yaś ca nityaṃ jitakrodho vidvān uttamapūruṣaḥ
34prabhāvavān api naras tasya lokāḥ sanātanāḥ
krodhanas tv alpavijñānaḥ pretya ceha ca naśyati
35atrāpy udāharantīmā gāthā nityaṃ kṣamāvatām
gītāḥ kṣamāvatā kṛṣṇe kāśyapena mahātmanā
36kṣamā dharmaḥ kṣamā yajñaḥ kṣamā vedāḥ kṣamā śrutam
yas tām evaṃ vijānāti sa sarvaṃ kṣantum arhati
37kṣamā brahma kṣamā satyaṃ kṣamā bhūtaṃ ca bhāvi ca
kṣamā tapaḥ kṣamā śaucaṃ kṣamayā coddhṛtaṃ jagat
38ati brahmavidāṃ lokān ati cāpi tapasvinām
ati yajñavidāṃ caiva kṣamiṇaḥ prāpnuvanti tān
39kṣamā tejasvināṃ tejaḥ kṣamā brahma tapasvinām
kṣamā satyaṃ satyavatāṃ kṣamā dānaṃ kṣamā yaśaḥ
40tāṃ kṣamām īdṛśīṃ kṛṣṇe katham asmadvidhas tyajet
yasyāṃ brahma ca satyaṃ ca yajñā lokāś ca viṣṭhitāḥ
bhujyante yajvanāṃ lokāḥ kṣamiṇām apare tathā
41kṣantavyam eva satataṃ puruṣeṇa vijānatā
yadā hi kṣamate sarvaṃ brahma saṃpadyate tadā
42kṣamāvatām ayaṃ lokaḥ paraś caiva kṣamāvatām
iha saṃmānam ṛcchanti paratra ca śubhāṃ gatim
43yeṣāṃ manyur manuṣyāṇāṃ kṣamayā nihataḥ sadā
teṣāṃ paratare lokās tasmāt kṣāntiḥ parā matā
44iti gītāḥ kāśyapena gāthā nityaṃ kṣamāvatām
śrutvā gāthāḥ kṣamāyās tvaṃ tuṣya draupadi mā krudhaḥ
45pitāmahaḥ śāṃtanavaḥ śamaṃ saṃpūjayiṣyati
ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ
kṛpaś ca saṃjayaś caiva śamam eva vadiṣyataḥ
46somadatto yuyutsuś ca droṇaputras tathaiva ca
pitāmahaś ca no vyāsaḥ śamaṃ vadati nityaśaḥ
47etair hi rājā niyataṃ codyamānaḥ śamaṃ prati
rājyaṃ dāteti me buddhir na cel lobhān naśiṣyati
48kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye
niścitaṃ me sadaivaitat purastād api bhāmini
49suyodhano nārhatīti kṣamām evaṃ na vindati
arhas tasyāham ity eva tasmān māṃ vindate kṣamā
50etad ātmavatāṃ vṛttam eṣa dharmaḥ sanātanaḥ
kṣamā caivānṛśaṃsyaṃ ca tat kartāsmy aham añjasā