Book 3 Chapter 29
1draupady uvāca
1atrāpy udāharantīmam itihāsaṃ purātanam
prahlādasya ca saṃvādaṃ baler vairocanasya ca
2asurendraṃ mahāprājñaṃ dharmāṇām āgatāgamam
baliḥ papraccha daityendraṃ prahlādaṃ pitaraṃ pituḥ
3kṣamā svic chreyasī tāta utāho teja ity uta
etan me saṃśayaṃ tāta yathāvad brūhi pṛcchate
4śreyo yad atra dharmajña brūhi me tad asaṃśayam
kariṣyāmi hi tat sarvaṃ yathāvad anuśāsanam
5tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ
sarvaniścayavit prājñaḥ saṃśayaṃ paripṛcchate
6prahlāda uvāca
6na śreyaḥ satataṃ tejo na nityaṃ śreyasī kṣamā
iti tāta vijānīhi dvayam etad asaṃśayam
7yo nityaṃ kṣamate tāta bahūn doṣān sa vindati
bhṛtyāḥ paribhavanty enam udāsīnās tathaiva ca
8sarvabhūtāni cāpy asya na namante kadā cana
tasmān nityaṃ kṣamā tāta paṇḍitair apavāditā
9avajñāya hi taṃ bhṛtyā bhajante bahudoṣatām
ādātuṃ cāsya vittāni prārthayante 'lpacetasaḥ
10yānaṃ vastrāṇy alaṃkārāñ śayanāny āsanāni ca
bhojanāny atha pānāni sarvopakaraṇāni ca
11ādadīrann adhikṛtā yathākāmam acetasaḥ
pradiṣṭāni ca deyāni na dadyur bhartṛśāsanāt
12na cainaṃ bhartṛpūjābhiḥ pūjayanti kadā cana
avajñānaṃ hi loke 'smin maraṇād api garhitam
13kṣamiṇaṃ tādṛśaṃ tāta bruvanti kaṭukāny api
preṣyāḥ putrāś ca bhṛtyāś ca tathodāsīnavṛttayaḥ
14apy asya dārān icchanti paribhūya kṣamāvataḥ
dārāś cāsya pravartante yathākāmam acetasaḥ
15tathā ca nityam uditā yadi svalpam apīśvarāt
daṇḍam arhanti duṣyanti duṣṭāś cāpy apakurvate
16ete cānye ca bahavo nityaṃ doṣāḥ kṣamāvatām
atha vairocane doṣān imān viddhy akṣamāvatām
17asthāne yadi vā sthāne satataṃ rajasāvṛtaḥ
kruddho daṇḍān praṇayati vividhān svena tejasā
18mitraiḥ saha virodhaṃ ca prāpnute tejasāvṛtaḥ
prāpnoti dveṣyatāṃ caiva lokāt svajanatas tathā
19so 'vamānād arthahānim upālambham anādaram
saṃtāpadveṣalobhāṃś ca śatrūṃś ca labhate naraḥ
20krodhād daṇḍān manuṣyeṣu vividhān puruṣo nayan
bhraśyate śīghram aiśvaryāt prāṇebhyaḥ svajanād api
21yo 'pakartṝṃś ca kartṝṃś ca tejasaivopagacchati
tasmād udvijate lokaḥ sarpād veśmagatād iva
22yasmād udvijate lokaḥ kathaṃ tasya bhavo bhavet
antaraṃ hy asya dṛṣṭvaiva loko vikurute dhruvam
tasmān nātyutsṛjet tejo na ca nityaṃ mṛdur bhavet
23kāle mṛdur yo bhavati kāle bhavati dāruṇaḥ
sa vai sukham avāpnoti loke 'muṣminn ihaiva ca
24kṣamākālāṃs tu vakṣyāmi śṛṇu me vistareṇa tān
ye te nityam asaṃtyājyā yathā prāhur manīṣiṇaḥ
25pūrvopakārī yas tu syād aparādhe 'garīyasi
upakāreṇa tat tasya kṣantavyam aparādhinaḥ
26abuddhim āśritānāṃ ca kṣantavyam aparādhinām
na hi sarvatra pāṇḍityaṃ sulabhaṃ puruṣeṇa vai
27atha ced buddhijaṃ kṛtvā brūyus te tad abuddhijam
pāpān svalpe 'pi tān hanyād aparādhe tathānṛjūn
28sarvasyaiko 'parādhas te kṣantavyaḥ prāṇino bhavet
dvitīye sati vadhyas tu svalpe 'py apakṛte bhavet
29ajānatā bhavet kaś cid aparādhaḥ kṛto yadi
kṣantavyam eva tasyāhuḥ suparīkṣya parīkṣayā
30mṛdunā mārdavaṃ hanti mṛdunā hanti dāruṇam
nāsādhyaṃ mṛdunā kiṃ cit tasmāt tīkṣṇataro mṛduḥ
31deśakālau tu saṃprekṣya balābalam athātmanaḥ
nādeśakāle kiṃ cit syād deśaḥ kālaḥ pratīkṣyate
tathā lokabhayāc caiva kṣantavyam aparādhinaḥ
32eta evaṃvidhāḥ kālāḥ kṣamāyāḥ parikīrtitāḥ
ato 'nyathānuvartatsu tejasaḥ kāla ucyate
33draupady uvāca
33tad ahaṃ tejasaḥ kālaṃ tava manye narādhipa
dhārtarāṣṭreṣu lubdheṣu satataṃ cāpakāriṣu
34na hi kaś cit kṣamākālo vidyate 'dya kurūn prati
tejasaś cāgate kāle teja utsraṣṭum arhasi
35mṛdur bhavaty avajñātas tīkṣṇād udvijate janaḥ
kāle prāpte dvayaṃ hy etad yo veda sa mahīpatiḥ