Book 3 Chapter 26
1vaiśaṃpāyana uvāca
1tat kānanaṃ prāpya narendraputrāḥ; sukhocitā vāsam upetya kṛcchram
vijahrur indrapratimāḥ śiveṣu; sarasvatīśālavaneṣu teṣu
2yatīṃś ca sarvān sa munīṃś ca rājā; tasmin vane mūlaphalair udagraiḥ
dvijātimukhyān ṛṣabhaḥ kurūṇāṃ; saṃtarpayām āsa mahānubhāvaḥ
3iṣṭīś ca pitryāṇi tathāgriyāṇi; mahāvane vasatāṃ pāṇḍavānām
purohitaḥ sarvasamṛddhatejāś; cakāra dhaumyaḥ pitṛvat kurūṇām
4apetya rāṣṭrād vasatāṃ tu teṣām; ṛṣiḥ purāṇo 'tithir ājagāma
tam āśramaṃ tīvrasamṛddhatejā; mārkaṇḍeyaḥ śrīmatāṃ pāṇḍavānām
5sa sarvavid draupadīṃ prekṣya kṛṣṇāṃ; yudhiṣṭhiraṃ bhīmasenārjunau ca
saṃsmṛtya rāmaṃ manasā mahātmā; tapasvimadhye 'smayatāmitaujāḥ
6taṃ dharmarājo vimanā ivābravīt; sarve hriyā santi tapasvino 'mī
bhavān idaṃ kiṃ smayatīva hṛṣṭas; tapasvināṃ paśyatāṃ mām udīkṣya
7mārkaṇḍeya uvāca
7na tāta hṛṣyāmi na ca smayāmi; praharṣajo māṃ bhajate na darpaḥ
tavāpadaṃ tv adya samīkṣya rāmaṃ; satyavrataṃ dāśarathiṃ smarāmi
8sa cāpi rājā saha lakṣmaṇena; vane nivāsaṃ pitur eva śāsanāt
dhanvī caran pārtha purā mayaiva; dṛṣṭo girer ṛṣyamūkasya sānau
9sahasranetrapratimo mahātmā; mayasya jeta namuceś ca hantā
pitur nideśād anaghaḥ svadharmaṃ; vane vāsaṃ dāśarathiś cakāra
10sa cāpi śakrasya samaprabhāvo; mahānubhāvaḥ samareṣv ajeyaḥ
vihāya bhogān acarad vaneṣu; neśe balasyeti cared adharmam
11nṛpāś ca nābhāgabhagīrathādayo; mahīm imāṃ sāgarāntāṃ vijitya
satyena te 'py ajayaṃs tāta lokān; neśe balasyeti cared adharmam
12alarkam āhur naravarya santaṃ; satyavrataṃ kāśikarūṣarājam
vihāya rāṣṭrāṇi vasūni caiva; neśe balasyeti cared adharmam
13dhātrā vidhir yo vihitaḥ purāṇas; taṃ pūjayanto naravarya santaḥ
saptarṣayaḥ pārtha divi prabhānti; neśe balasyeti cared adharmam
14mahābalān parvatakūṭamātrān; viṣāṇinaḥ paśya gajān narendra
sthitān nideśe naravarya dhātur; neśe balasyeti cared adharmam
15sarvāṇi bhūtāni narendra paśya; yathā yathāvad vihitaṃ vidhātrā
svayonitas tat kurute prabhāvān; neśe balasyeti cared adharmam
16satyena dharmeṇa yathārhavṛttyā; hriyā tathā sarvabhūtāny atītya
yaśaś ca tejaś ca tavāpi dīptaṃ; vibhāvasor bhāskarasyeva pārtha
17yathāpratijñaṃ ca mahānubhāva; kṛcchraṃ vane vāsam imaṃ niruṣya
tataḥ śriyaṃ tejasā svena dīptām; ādāsyase pārthiva kauravebhyaḥ
18vaiśaṃpāyana uvāca
18tam evam uktvā vacanaṃ maharṣis; tapasvimadhye sahitaṃ suhṛdbhiḥ
āmantrya dhaumyaṃ sahitāṃś ca pārthāṃs; tataḥ pratasthe diśam uttarāṃ saḥ