Book 3 Chapter 24
1vaiśaṃpāyana uvāca
1tasmin daśārhādhipatau prayāte; yudhiṣṭhiro bhīmasenārjunau ca
yamau ca kṛṣṇā ca purohitaś ca; rathān mahārhān paramāśvayuktān
2āsthāya vīrāḥ sahitā vanāya; pratasthire bhūtapatiprakāśāḥ
hiraṇyaniṣkān vasanāni gāś ca; pradāya śikṣākṣaramantravidbhyaḥ
3 preṣyāḥ puro viṃśatir āttaśastrā; dhanūṃṣi varmāṇi śarāṃś ca pītān
maurvīś ca yantrāṇi ca sāyakāṃś ca; sarve samādāya jaghanyam īyuḥ
4tatas tu vāsāṃsi ca rājaputryā; dhātryaś ca dāsyaś ca vibhūṣaṇaṃ ca
tad indrasenas tvaritaṃ pragṛhya; jaghanyam evopayayau rathena
5tataḥ kuruśreṣṭham upetya paurāḥ; pradakṣiṇaṃ cakrur adīnasattvāḥ
taṃ brāhmaṇāś cābhyavadan prasannā; mukhyāś ca sarve kurujāṅgalānām
6sa cāpi tān abhyavadat prasannaḥ; sahaiva tair bhrātṛbhir dharmarājaḥ
tasthau ca tatrādhipatir mahātmā; dṛṣṭvā janaughaṃ kurujāṅgalānām
7piteva putreṣu sa teṣu bhāvaṃ; cakre kurūṇām ṛṣabho mahātmā
te cāpi tasmin bharataprabarhe; tadā babhūvuḥ pitarīva putrāḥ
8tataḥ samāsādya mahājanaughāḥ; kurupravīraṃ parivārya tasthuḥ
hā nātha hā dharma iti bruvanto; hriyā ca sarve 'śrumukhā babhūvuḥ
9varaḥ kurūṇām adhipaḥ prajānāṃ; piteva putrān apahāya cāsmān
paurān imāñ jānapadāṃś ca sarvān; hitvā prayātaḥ kva nu dharmarājaḥ
10dhig dhārtarāṣṭraṃ sunṛśaṃsabuddhiṃ; sasaubalaṃ pāpamatiṃ ca karṇam
anartham icchanti narendra pāpā; ye dharmanityasya satas tavogrāḥ
11svayaṃ niveśyāpratimaṃ mahātmā; puraṃ mahad devapuraprakāśam
śatakratuprastham amoghakarmā; hitvā prayātaḥ kva nu dharmarājaḥ
12cakāra yām apratimāṃ mahātmā; sabhāṃ mayo devasabhāprakāśām
tāṃ devaguptām iva devamāyāṃ; hitvā prayātaḥ kva nu dharmarājaḥ
13tān dharmakāmārthavid uttamaujā; bībhatsur uccaiḥ sahitān uvāca
ādāsyate vāsam imaṃ niruṣya; vaneṣu rājā dviṣatāṃ yaśāṃsi
14dvijātimukhyāḥ sahitāḥ pṛthak ca; bhavadbhir āsādya tapasvinaś ca
prasādya dharmārthavidaś ca vācyā; yathārthasiddhiḥ paramā bhaven naḥ
15ity evam ukte vacane 'rjunena; te brāhmaṇāḥ sarvavarṇāś ca rājan
mudābhyanandan sahitāś ca cakruḥ; pradakṣiṇaṃ dharmabhṛtāṃ variṣṭham
16āmantrya pārthaṃ ca vṛkodaraṃ ca; dhanaṃjayaṃ yājñasenīṃ yamau ca
pratasthire rāṣṭram apetaharṣā; yudhiṣṭhireṇānumatā yathāsvam