Book 3 Chapter 22
1vāsudeva uvāca
1evaṃ sa puruṣavyāghra śālvo rājñāṃ mahāripuḥ
yudhyamāno mayā saṃkhye viyad abhyāgamat punaḥ
2 tataḥ śataghnīś ca mahāgadāś ca; dīptāṃś ca śūlān musalān asīṃś ca
cikṣepa roṣān mayi mandabuddhiḥ; śālvo mahārāja jayābhikāṅkṣī
3tān āśugair āpatato 'ham āśu; nivārya tūrṇaṃ khagamān kha eva
dvidhā tridhā cācchinam āśu muktais; tato 'ntarikṣe ninado babhūva
4tataḥ śatasahasreṇa śarāṇāṃ nataparvaṇām
dārukaṃ vājinaś caiva rathaṃ ca samavākirat
5tato mām abravīd vīra dāruko vihvalann iva
sthātavyam iti tiṣṭhāmi śālvabāṇaprapīḍitaḥ
6iti tasya niśamyāhaṃ sāratheḥ karuṇaṃ vacaḥ
avekṣamāṇo yantāram apaśyaṃ śarapīḍitam
7na tasyorasi no mūrdhni na kāye na bhujadvaye
antaraṃ pāṇḍavaśreṣṭha paśyāmi nahataṃ śaraiḥ
8sa tu bāṇavarotpīḍād visravaty asṛg ulbaṇam
abhivṛṣṭo yathā meghair girir gairikadhātumān
9abhīṣuhastaṃ taṃ dṛṣṭvā sīdantaṃ sārathiṃ raṇe
astambhayaṃ mahābāho śālvabāṇaprapīḍitam
10atha māṃ puruṣaḥ kaś cid dvārakānilayo 'bravīt
tvarito ratham abhyetya sauhṛdād iva bhārata
11āhukasya vaco vīra tasyaiva paricārakaḥ
viṣaṇṇaḥ sannakaṇṭho vai tan nibodha yudhiṣṭhira
12dvārakādhipatir vīra āha tvām āhuko vacaḥ
keśaveha vijānīṣva yat tvāṃ pitṛsakho 'bravīt
13upayātvādya śālvena dvārakāṃ vṛṣṇinandana
viṣakte tvayi durdharṣa hataḥ śūrasuto balāt
14tad alaṃ sādhu yuddhena nivartasva janārdana
dvārakām eva rakṣasva kāryam etan mahat tava
15ity ahaṃ tasya vacanaṃ śrutvā paramadurmanāḥ
niścayaṃ nādhigacchāmi kartavyasyetarasya vā
16sātyakiṃ baladevaṃ ca pradyumnaṃ ca mahāratham
jagarhe manasā vīra tac chrutvā vipriyaṃ vacaḥ
17ahaṃ hi dvārakāyāś ca pituś ca kurunandana
teṣu rakṣāṃ samādhāya prayātaḥ saubhapātane
18baladevo mahābāhuḥ kaccij jīvati śatruhā
sātyakī raukmiṇeyaś ca cārudeṣṇaś ca vīryavān
sāmbaprabhṛtayaś caivety aham āsaṃ sudurmanāḥ
19eteṣu hi naravyāghra jīvatsu na kathaṃ cana
śakyaḥ śūrasuto hantum api vajrabhṛtā svayam
20hataḥ śūrasuto vyaktaṃ vyaktaṃ te ca parāsavaḥ
baladevamukhāḥ sarve iti me niścitā matiḥ
21so 'haṃ sarvavināśaṃ taṃ cintayāno muhur muhuḥ
suvihvalo mahārāja punaḥ śālvam ayodhayam
22tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā
saubhāc chūrasutaṃ vīra tato māṃ moha āviśat
23tasya rūpaṃ prapatataḥ pitur mama narādhipa
yayāteḥ kṣīṇapuṇyasya svargād iva mahītalam
24viśīrṇagalitoṣṇīṣaḥ prakīrṇāmbaramūrdhajaḥ
prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ
25tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama
mohāt sannaś ca kaunteya rathopastha upāviśam
26tato hāhākṛtaṃ sarvaṃ sainyaṃ me gatacetanam
māṃ dṛṣṭvā rathanīḍasthaṃ gatāsum iva bhārata
27prasārya bāhū patataḥ prasārya caraṇāv api
rūpaṃ pitur apaśyaṃ tac chakuneḥ patato yathā
28taṃ patantaṃ mahābāho śūlapaṭṭiśapāṇayaḥ
abhighnanto bhṛśaṃ vīrā mama ceto vyakampayan
29tato muhūrtāt pratilabhya saṃjñām; ahaṃ tadā vīra mahāvimarde
na tatra saubhaṃ na ripuṃ na śālvaṃ; paśyāmi vṛddhaṃ pitaraṃ na cāpi
30tato mamāsīn manasi māyeyam iti niścitam
prabuddho 'smi tato bhūyaḥ śataśo vikirañ śarān