Book 3 Chapter 21
1vāsudeva uvāca
1ānartanagaraṃ muktaṃ tato 'ham agamaṃ tadā
mahākratau rājasūye nivṛtte nṛpate tava
2apaśyaṃ dvārakāṃ cāhaṃ mahārāja hatatviṣam
niḥsvādhyāyavaṣaṭkārāṃ nirbhūṣaṇavarastriyam
3anabhijñeyarūpāṇi dvārakopavanāni ca
dṛṣṭvā śaṅkopapanno 'ham apṛcchaṃ hṛdikātmajam
4asvasthanaranārīkam idaṃ vṛṣṇipuraṃ bhṛṣam
kim idaṃ naraśārdūla śrotum icchāmahe vayam
5evam uktas tu sa mayā vistareṇedam abravīt
rodhaṃ mokṣaṃ ca śālvena hārdikyo rājasattama
6tato 'haṃ kauravaśreṣṭha śrutvā sarvam aśeṣataḥ
vināśe śālvarājasya tadaivākaravaṃ matim
7tato 'haṃ bharataśreṣṭha samāśvāsya pure janam
rājānam āhukaṃ caiva tathaivānakadundubhim
sarvavṛṣṇipravīrāṃś ca harṣayann abruvaṃ tadā
8apramādaḥ sadā kāryo nagare yādavarṣabhāḥ
śālvarājavināśāya prayātaṃ māṃ nibodhata
9nāhatvā taṃ nivartiṣye purīṃ dvāravatīṃ prati
saśālvaṃ saubhanagaraṃ hatvā draṣṭāsmi vaḥ punaḥ
trisāmā hanyatām eṣā dundubhiḥ śatrubhīṣaṇī
10te mayāśvāsitā vīrā yathāvad bharatarṣabha
sarve mām abruvan hṛṣṭāḥ prayāhi jahi śātravān
11taiḥ prahṛṣṭātmabhir vīrair āśīrbhir abhinanditaḥ
vācayitvā dvijaśreṣṭhān praṇamya śirasāhukam
12sainyasugrīvayuktena rathenānādayan diśaḥ
pradhmāpya śaṅkhapravaraṃ pāñcajanyam ahaṃ nṛpa
13prayāto 'smi naravyāghra balena mahatā vṛtaḥ
kḷptena caturaṅgeṇa balena jitakāśinā
14samatītya bahūn deśān girīṃś ca bahupādapān
sarāṃsi saritaś caiva mārttikāvatam āsadam
15tatrāśrauṣaṃ naravyāghra śālvaṃ nagaram antikāt
prayātaṃ saubham āsthāya tam ahaṃ pṛṣṭhato 'nvayām
16tataḥ sāgaram āsādya kukṣau tasya mahormiṇaḥ
samudranābhyāṃ śālvo 'bhūt saubham āsthāya śatruhan
17sa samālokya dūrān māṃ smayann iva yudhiṣṭhira
āhvayām āsa duṣṭātmā yuddhāyaiva muhur muhuḥ
18tasya śārṅgavinirmuktair bahubhir marmabhedibhiḥ
puraṃ nāsādyata śarais tato māṃ roṣa āviśat
19sa cāpi pāpaprakṛtir daiteyāpasado nṛpa
mayy avarṣata durdharṣaḥ śaradhārāḥ sahasraśaḥ
20sainikān mama sūtaṃ ca hayāṃś ca samavākirat
acintayantas tu śarān vayaṃ yudhyāma bhārata
21tataḥ śatasahasrāṇi śarāṇāṃ nataparvaṇām
cikṣipuḥ samare vīrā mayi śālvapadānugāḥ
22te hayān me rathaṃ caiva tadā dārukam eva ca
chādayām āsur asurā bāṇair marmavibhedibhiḥ
23na hayā na ratho vīra na yantā mama dārukaḥ
adṛśyanta śaraiś channās tathāhaṃ sainikāś ca me
24tato 'ham api kauravya śarāṇām ayutān bahūn
abhimantritānāṃ dhanuṣā divyena vidhinākṣipam
25na tatra viṣayas tv āsīn mama sainyasya bhārata
khe viṣaktaṃ hi tat saubhaṃ krośamātra ivābhavat
26tatas te prekṣakāḥ sarve raṅgavāṭa iva sthitāḥ
harṣayām āsur uccair māṃ siṃhanādatalasvanaiḥ
27matkārmukavinirmuktā dānavānāṃ mahāraṇe
aṅgeṣu rudhirāktās te viviśuḥ śalabhā iva
28tato halahalāśabdaḥ saubhamadhye vyavardhata
vadhyatāṃ viśikhais tīkṣṇaiḥ patatāṃ ca mahārṇave
29te nikṛttabhujaskandhāḥ kabandhākṛtidarśanāḥ
nadanto bhairavān nādan nipatanti sma dānavāḥ
30tato gokṣīrakundendumṛṇālarajataprabham
jalajaṃ pāñcajanyaṃ vai prāṇenāham apūrayam
31tān dṛṣṭvā patitāṃs tatra śālvaḥ saubhapatis tadā
māyāyuddhena mahatā yodhayām āsa māṃ yudhi
32tato huḍahuḍāḥ prāsāḥ śaktiśūlaparaśvadhāḥ
paṭṭiśāś ca bhuśuṇḍyaś ca prāpatann aniśaṃ mayi
33tān ahaṃ māyayaivāśu pratigṛhya vyanāśayam
tasyāṃ hatāyāṃ māyāyāṃ giriśṛṅgair ayodhayat
34tato 'bhavat tama iva prabhātam iva cābhavat
durdinaṃ sudinaṃ caiva śītam uṣṇaṃ ca bhārata
35evaṃ māyāṃ vikurvāṇo yodhayām āsa māṃ ripuḥ
vijñāya tad ahaṃ sarvaṃ māyayaiva vyanāśayam
yathākālaṃ tu yuddhena vyadhamaṃ sarvataḥ śaraiḥ
36tato vyoma mahārāja śatasūryam ivābhavat
śatacandraṃ ca kaunteya sahasrāyutatārakam
37tato nājñāyata tadā divārātraṃ tathā diśaḥ
tato 'haṃ moham āpannaḥ prajñāstraṃ samayojayam
tatas tad astram astreṇa vidhūtaṃ śaratūlavat
38tathā tad abhavad yuddhaṃ tumulaṃ lomaharṣaṇam
labdhālokaś ca rājendra punaḥ śatrum ayodhayam