Book 3 Chapter 20
1vāsudeva uvāca
1evam uktas tu kaunteya sūtaputras tadā mṛdhe
pradyumnam abravīc chlakṣṇaṃ madhuraṃ vākyam añjasā
2na me bhayaṃ raukmiṇeya saṃgrāme yacchato hayān
yuddhajñaś cāsmi vṛṣṇīnāṃ nātra kiṃ cid ato 'nyathā
3āyuṣmann upadeśas tu sārathye vartatāṃ smṛtaḥ
sarvārtheṣu rathī rakṣyas tvaṃ cāpi bhṛśapīḍitaḥ
4tvaṃ hi śālvaprayuktena patriṇābhihato bhṛśam
kaśmalābhihato vīra tato 'ham apayātavān
5sa tvaṃ sātvatamukhyādya labdhasaṃjño yadṛcchayā
paśya me hayasaṃyāne śikṣāṃ keśavanandana
6dārukeṇāham utpanno yathāvac caiva śikṣitaḥ
vītabhīḥ praviśāmy etāṃ śālvasya mahatīṃ camūm
7evam uktvā tato vīra hayān saṃcodya saṃgare
raśmibhiś ca samudyamya javenābhyapatat tadā
8maṇḍalāni vicitrāṇi yamakānītarāṇi ca
savyāni ca vicitrāṇi dakṣiṇāni ca sarvaśaḥ
9pratodenāhatā rājan raśmibhiś ca samudyatāḥ
utpatanta ivākāśaṃ vibabhus te hayottamāḥ
10te hastalāghavopetaṃ vijñāya nṛpa dārukim
dahyamānā iva tadā paspṛśuś caraṇair mahīm
11so 'pasavyāṃ camūṃ tasya śālvasya bharatarṣabha
cakāra nātiyatnena tad adbhutam ivābhavat
12amṛṣyamāṇo 'pasavyaṃ pradyumnena sa saubharāṭ
yantāram asya sahasā tribhir bāṇaiḥ samarpayat
13dārukasya sutas taṃ tu bāṇavegam acintayan
bhūya eva mahābāho prayayau hayasaṃmataḥ
14tato bāṇān bahuvidhān punar eva sa saubharāṭ
mumoca tanaye vīre mama rukmiṇinandane
15tān aprāptāñ śitair bāṇaiś ciccheda paravīrahā
raukmiṇeyaḥ smitaṃ kṛtvā darśayan hastalāghavam
16chinnān dṛṣṭvā tu tān bāṇān pradyumnena sa saubharāṭ
āsurīṃ dāruṇīṃ māyām āsthāya vyasṛjac charān
17prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ
brahmāstreṇāntarā chittvā mumocānyān patatriṇaḥ
18te tad astraṃ vidhūyāśu vivyadhū rudhirāśanāḥ
śirasy urasi vaktre ca sa mumoha papāta ca
19tasmin nipatite kṣudre śālve bāṇaprapīḍite
raukmiṇeyo 'paraṃ bāṇaṃ saṃdadhe śatrunāśanam
20tam arcitaṃ sarvadāśārhapūgair; āśīrbhir arkajvalanaprakāśam
dṛṣṭvā śaraṃ jyām abhinīyamānaṃ; babhūva hāhākṛtam antarikṣam
21tato devagaṇāḥ sarve sendrāḥ saha dhaneśvarāḥ
nāradaṃ preṣayām āsuḥ śvasanaṃ ca mahābalam
22tau raukmiṇeyam āgamya vaco 'brūtāṃ divaukasām
naiṣa vadhyas tvayā vīra śālvarājaḥ kathaṃ cana
23saṃharasva punar bāṇam avadhyo 'yaṃ tvayā raṇe
etasya hi śarasyājau nāvadhyo 'sti pumān kva cit
24mṛtyur asya mahābāho raṇe devakinandanaḥ
kṛṣṇaḥ saṃkalpito dhātrā tan na mithyā bhaved iti
25tataḥ paramasaṃhṛṣṭaḥ pradyumnaḥ śaram uttamam
saṃjahāra dhanuḥśreṣṭhāt tūṇe caiva nyaveśayat
26tata utthāya rājendra śālvaḥ paramadurmanāḥ
vyapāyāt sabalas tūrṇaṃ pradyumnaśarapīḍitaḥ
27sa dvārakāṃ parityajya krūro vṛṣṇibhir arditaḥ
saubham āsthāya rājendra divam ācakrame tadā