Book 3 Chapter 17
1vāsudeva uvāca
1tāṃ tūpayātvā rājendra śālvaḥ saubhapatis tadā
prabhūtanaranāgena balenopaviveśa ha
2same niviṣṭā sā senā prabhūtasalilāśaye
caturaṅgabalopetā śālvarājābhipālitā
3varjayitvā śmaśānāni devatāyatanāni ca
valmīkāṃś caiva caityāṃś ca tanniviṣṭam abhūd balam
4anīkānāṃ vibhāgena panthānaḥ ṣaṭ kṛtābhavan
pravaṇā nava caivāsañ śālvasya śibire nṛpa
5sarvāyudhasamopetaṃ sarvaśastraviśāradam
rathanāgāśvakalilaṃ padātidhvajasaṃkulam
6tuṣṭapuṣṭajanopetaṃ vīralakṣaṇalakṣitam
vicitradhvajasaṃnāhaṃ vicitrarathakārmukam
7saṃniveśya ca kauravya dvārakāyāṃ nararṣabha
abhisārayām āsa tadā vegena patagendravat
8tadāpatantaṃ saṃdṛśya balaṃ śālvapates tadā
niryāya yodhayām āsuḥ kumārā vṛṣṇinandanāḥ
9asahanto 'bhiyānaṃ tac chālvarājasya kaurava
cārudeṣṇaś ca sāmbaś ca pradyumnaś ca mahārathaḥ
10te rathair daṃśitāḥ sarve vicitrābharaṇadhvajāḥ
saṃsaktāḥ śālvarājasya bahubhir yodhapuṃgavaiḥ
11gṛhītvā tu dhanuḥ sāmbaḥ śālvasya sacivaṃ raṇe
yodhayām āsa saṃhṛṣṭaḥ kṣemavṛddhiṃ camūpatim
12tasya bāṇamayaṃ varṣaṃ jāmbavatyāḥ suto mahat
mumoca bharataśreṣṭha yathā varṣaṃ sahasradṛk
13tad bāṇavarṣaṃ tumulaṃ viṣehe sa camūpatiḥ
kṣemavṛddhir mahārāja himavān iva niścalaḥ
14tataḥ sāmbāya rājendra kṣemavṛddhir api sma ha
mumoca māyāvihitaṃ śarajālaṃ mahattaram
15tato māyāmayaṃ jālaṃ māyayaiva vidārya saḥ
sāmbaḥ śarasahasreṇa ratham asyābhyavarṣata
16tataḥ sa viddhaḥ sāmbena kṣemavṛddhiś camūpatiḥ
apāyāj javanair aśvaiḥ sāmbabāṇaprapīḍitaḥ
17tasmin vipradrute krūre śālvasyātha camūpatau
vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī
18abhipannas tu rājendra sāmbo vṛṣṇikulodvahaḥ
vegaṃ vegavato rājaṃs tasthau vīro vidhārayan
19sa vegavati kaunteya sāmbo vegavatīṃ gadām
cikṣepa tarasā vīro vyāvidhya satyavikramaḥ
20tayā tv abhihato rājan vegavān apatad bhuvi
vātarugṇa iva kṣuṇṇo jīrṇamūlo vanaspatiḥ
21tasmin nipatite vīre gadānunne mahāsure
praviśya mahatīṃ senāṃ yodhayām āsa me sutaḥ
22cārudeṣṇena saṃsakto vivindhyo nāma dānavaḥ
mahārathaḥ samājñāto mahārāja mahādhanuḥ
23tataḥ sutumulaṃ yuddhaṃ cārudeṣṇavivindhyayoḥ
vṛtravāsavayo rājan yathā pūrvaṃ tathābhavat
24anyonyasyābhisaṃkruddhāv anyonyaṃ jaghnatuḥ śaraiḥ
vinadantau mahārāja siṃhāv iva mahābalau
25raukmiṇeyas tato bāṇam agnyarkopamavarcasam
abhimantrya mahāstreṇa saṃdadhe śatrunāśanam
26sa vivindhyāya sakrodhaḥ samāhūya mahārathaḥ
cikṣepa me suto rājan sa gatāsur athāpatat
27vivindhyaṃ nihataṃ dṛṣṭvā tāṃ ca vikṣobhitāṃ camūm
kāmagena sa saubhena śālvaḥ punar upāgamat
28tato vyākulitaṃ sarvaṃ dvārakāvāsi tad balam
dṛṣṭvā śālvaṃ mahābāho saubhasthaṃ pṛthivīgatam
29tato niryāya kaunteya vyavasthāpya ca tad balam
ānartānāṃ mahārāja pradyumno vākyam abravīt
30sarve bhavantas tiṣṭhantu sarve paśyantu māṃ yudhi
nivārayantaṃ saṃgrāme balāt saubhaṃ sarājakam
31ahaṃ saubhapateḥ senām āyasair bhujagair iva
dhanurbhujavinirmuktair nāśayāmy adya yādavāḥ
32āśvasadhvaṃ na bhīḥ kāryā saubharāḍ adya naśyati
mayābhipanno duṣṭātmā sasaubho vinaśiṣyati
33evaṃ bruvati saṃhṛṣṭe pradyumne pāṇḍunandana
viṣṭhitaṃ tad balaṃ vīra yuyudhe ca yathāsukham