Book 3 Chapter 14
1vāsudeva uvāca
1nedaṃ kṛcchram anuprāpto bhavān syād vasudhādhipa
yady ahaṃ dvārakāyāṃ syāṃ rājan saṃnihitaḥ purā
2āgaccheyam ahaṃ dyūtam anāhūto 'pi kauravaiḥ
āmbikeyena durdharṣa rājñā duryodhanena ca
3vārayeyam ahaṃ dyūtaṃ bahūn doṣān pradarśayan
bhīṣmadroṇau samānāyya kṛpaṃ bāhlīkam eva ca
4vaicitravīryaṃ rājānam alaṃ dyūtena kaurava
putrāṇāṃ tava rājendra tvannimittam iti prabho
5tatra vakṣyāmy ahaṃ doṣān yair bhavān avaropitaḥ
vīrasenasuto yaiś ca rājyāt prabhraṃśitaḥ purā
6abhakṣitavināśaṃ ca devanena viśāṃ pate
sātatyaṃ ca prasaṅgasya varṇayeyaṃ yathātatham
7striyo 'kṣā mṛgayā pānam etat kāmasamutthitam
vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate śriyaḥ
8tatra sarvatra vaktavyaṃ manyante śāstrakovidāḥ
viśeṣataś ca vaktavyaṃ dyūte paśyanti tadvidaḥ
9ekāhnā dravyanāśo 'tra dhruvaṃ vyasanam eva ca
abhuktanāśaś cārthānāṃ vākpāruṣyaṃ ca kevalam
10etac cānyac ca kauravya prasaṅgi kaṭukodayam
dyūte brūyāṃ mahābāho samāsādyāmbikāsutam
11evam ukto yadi mayā gṛhṇīyād vacanaṃ mama
anāmayaṃ syād dharmasya kurūṇāṃ kurunandana
12na cet sa mama rājendra gṛhṇīyān madhuraṃ vacaḥ
pathyaṃ ca bharataśreṣṭha nigṛhṇīyāṃ balena tam
13athainān abhinīyaivaṃ suhṛdo nāma durhṛdaḥ
sabhāsadaś ca tān sarvān bhedayeyaṃ durodarān
14asāṃnidhyaṃ tu kauravya mamānarteṣv abhūt tadā
yenedaṃ vyasanaṃ prāptā bhavanto dyūtakāritam
15so 'ham etya kuruśreṣṭha dvārakāṃ pāṇḍunandana
aśrauṣaṃ tvāṃ vyasaninaṃ yuyudhānād yathātatham
16śrutvaiva cāhaṃ rājendra paramodvignamānasaḥ
tūrṇam abhyāgato 'smi tvāṃ draṣṭukāmo viśāṃ pate
17aho kṛcchram anuprāptāḥ sarve sma bharatarṣabha
ye vayaṃ tvāṃ vyasaninaṃ paśyāmaḥ saha sodaraiḥ