Book 3 Chapter 13
1vaiśaṃpāyana uvāca
1bhojāḥ pravrajitāñ śrutvā vṛṣṇayaś cāndhakaiḥ saha
pāṇḍavān duḥkhasaṃtaptān samājagmur mahāvane
2pāñcālasya ca dāyādā dhṛṣṭaketuś ca cedipaḥ
kekayāś ca mahāvīryā bhrātaro lokaviśrutāḥ
3vane te 'bhiyayuḥ pārthān krodhāmarśasamanvitāḥ
garhayanto dhārtarāṣṭrān kiṃ kurma iti cābruvan
4vāsudevaṃ puraskṛtya sarve te kṣatriyarṣabhāḥ
parivāryopaviviśur dharmarājaṃ yudhiṣṭhiram
5vāsudeva uvāca
5duryodhanasya karṇasya śakuneś ca durātmanaḥ
duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam
6tataḥ sarve 'bhiṣiñcāmo dharmarājaṃ yudhiṣṭhiram
nikṛtyopacaran vadhya eṣa dharmaḥ sanātanaḥ
7vaiśaṃpāyana uvāca
7pārthānām abhiṣaṅgeṇa tathā kruddhaṃ janārdanam
arjunaḥ śamayām āsā didhakṣantam iva prajāḥ
8saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ
kīrtayām āsa karmāṇi satyakīrter mahātmanaḥ
9puruṣasyāprameyasya satyasyāmitatejasaḥ
prajāpatipater viṣṇor lokanāthasya dhīmataḥ
10arjuna uvāca
10daśa varṣasahasrāṇi yatrasāyaṃgṛho muniḥ
vyacaras tvaṃ purā kṛṣṇa parvate gandhamādane
11daśa varṣasahasrāṇi daśa varṣaśatāni ca
puṣkareṣv avasaḥ kṛṣṇa tvam apo bhakṣayan purā
12ūrdhvabāhur viśālāyāṃ badaryāṃ madhusūdana
atiṣṭha ekapādena vāyubhakṣaḥ śataṃ samāḥ
13apakṛṣṭottarāsaṅgaḥ kṛśo dhamanisaṃtataḥ
āsīḥ kṛṣṇa sarasvatyāṃ satre dvādaśavārṣike
14prabhāsaṃ cāpy athāsādya tīrthaṃ puṇyajanocitam
tathā kṛṣṇa mahātejā divyaṃ varṣasahasrakam
ātiṣṭhas tapa ekena pādena niyame sthitaḥ
15kṣetrajñaḥ sarvabhūtānām ādir antaś ca keśava
nidhānaṃ tapasāṃ kṛṣṇa yajñas tvaṃ ca sanātanaḥ
16nihatya narakaṃ bhaumam āhṛtya maṇikuṇḍale
prathamotpāditaṃ kṛṣṇa medhyam aśvam avāsṛjaḥ
17kṛtvā tat karma lokānām ṛṣabhaḥ sarvalokajit
avadhīs tvaṃ raṇe sarvān sametān daityadānavān
18tataḥ sarveśvaratvaṃ ca saṃpradāya śacīpateḥ
mānuṣeṣu mahābāho prādurbhūto 'si keśava
19sa tvaṃ nārāyaṇo bhūtvā harir āsīḥ paraṃtapa
brahmā somaś ca sūryaś ca dharmo dhātā yamo 'nalaḥ
20vāyur vaiśravaṇo rudraḥ kālaḥ khaṃ pṛthivī diśaḥ
ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama
21turāyaṇādibhir deva kratubhir bhūridakṣiṇaiḥ
ayajo bhūritejā vai kṛṣṇa caitrarathe vane
22śataṃ śatasahasrāṇi suvarṇasya janārdana
ekaikasmiṃs tadā yajñe paripūrṇāni bhāgaśaḥ
23aditer api putratvam etya yādavanandana
tvaṃ viṣṇur iti vikhyāta indrād avarajo bhuvi
24śiśur bhūtvā divaṃ khaṃ ca pṛthivīṃ ca paraṃtapa
tribhir vikramaṇaiḥ kṛṣṇa krāntavān asi tejasā
25saṃprāpya divam ākāśam ādityasadane sthitaḥ
atyarocaś ca bhūtātman bhāskaraṃ svena tejasā
26sāditā mauravāḥ pāśā nisundanarakau hatau
kṛtaḥ kṣemaḥ punaḥ panthāḥ puraṃ prāgjyotiṣaṃ prati
27jārūthyām āhutiḥ krāthaḥ śiśupālo janaiḥ saha
bhīmasenaś ca śaibyaś ca śatadhanvā ca nirjitaḥ
28tathā parjanyaghoṣeṇa rathenādityavarcasā
avākṣīr mahiṣīṃ bhojyāṃ raṇe nirjitya rukmiṇam
29indradyumno hataḥ kopād yavanaś ca kaśerumān
hataḥ saubhapatiḥ śālvas tvayā saubhaṃ ca pātitam
30irāvatyāṃ tathā bhojaḥ kārtavīryasamo yudhi
gopatis tālaketuś ca tvayā vinihatāv ubhau
31tāṃ ca bhogavatīṃ puṇyām ṛṣikāntāṃ janārdana
dvārakām ātmasāt kṛtvā samudraṃ gamayiṣyasi
32na krodho na ca mātsaryaṃ nānṛtaṃ madhusūdana
tvayi tiṣṭhati dāśārha na nṛśaṃsyaṃ kuto 'nṛju
33āsīnaṃ cittamadhye tvāṃ dīpyamānaṃ svatejasā
āgamya ṛṣayaḥ sarve 'yācantābhayam acyuta
34yugānte sarvabhūtāni saṃkṣipya madhusūdana
ātmany evātmasāt kṛtvā jagad āsse paraṃtapa
35naivaṃ pūrve nāpare vā kariṣyanti kṛtāni te
karmāṇi yāni deva tvaṃ bāla eva mahādyute
36kṛtavān puṇḍarīkākṣa baladevasahāyavān
vairājabhavane cāpi brahmaṇā nyavasaḥ saha
37vaiśaṃpāyana uvāca
37evam uktvā tadātmānam ātmā kṛṣṇasya pāṇḍavaḥ
tūṣṇīm āsīt tataḥ pārtham ity uvāca janārdanaḥ
38mamaiva tvaṃ tavaivāhaṃ ye madīyās tavaiva te
yas tvāṃ dveṣṭi sa māṃ dveṣṭi yas tvām anu sa mām anu
39naras tvam asi durdharṣa harir nārāyaṇo hy aham
lokāl lokam imaṃ prāptau naranārāyaṇāv ṛṣī
40ananyaḥ pārtha mattas tvam ahaṃ tvattaś ca bhārata
nāvayor antaraṃ śakyaṃ vedituṃ bharatarṣabha
41tasmin vīrasamāvāye saṃrabdheṣv atha rājasu
dhṛṣṭadyumnamukhair vīrair bhrātṛbhiḥ parivāritā
42pāñcālī puṇḍarīkākṣam āsīnaṃ yādavaiḥ saha
abhigamyābravīt kṛṣṇā śaraṇyaṃ śaraṇaiṣiṇī
43pūrve prajānisarge tvām āhur ekaṃ prajāpatim
sraṣṭāraṃ sarvabhūtānām asito devalo 'bravīt
44viṣṇus tvam asi durdharṣa tvaṃ yajño madhusūdana
yaṣṭā tvam asi yaṣṭavyo jāmadagnyo yathābravīt
45ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama
satyād yajño 'si saṃbhūtaḥ kaśyapas tvāṃ yathābravīt
46sādhyānām api devānāṃ vasūnām īśvareśvaraḥ
lokabhāvana lokeśa yathā tvāṃ nārado 'bravīt
47divaṃ te śirasā vyāptaṃ padbhyāṃ ca pṛthivī vibho
jaṭharaṃ te ime lokāḥ puruṣo 'si sanātanaḥ
48vidyātapo 'bhitaptānāṃ tapasā bhāvitātmanām
ātmadarśanasiddhānām ṛṣīṇām ṛṣisattama
49rājarṣīṇāṃ puṇyakṛtām āhaveṣv anivartinām
sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama
50tvaṃ prabhus tvaṃ vibhus tvaṃ bhūr ātmabhūs tvaṃ sanātanaḥ
lokapālāś ca lokāś ca nakṣatrāṇi diśo daśa
nabhaś candraś ca sūryaś ca tvayi sarvaṃ pratiṣṭhitam
51martyatā caiva bhūtānām amaratvaṃ divaukasām
tvayi sarvaṃ mahābāho lokakāryaṃ pratiṣṭhitam
52sā te 'haṃ duḥkham ākhyāsye praṇayān madhusūdana
īśas tvaṃ sarvabhūtānāṃ ye divyā ye ca mānuṣāḥ
53kathaṃ nu bhāryā pārthānāṃ tava kṛṣṇa sakhī vibho
dhṛṣṭadyumnasya bhaginī sabhāṃ kṛṣyeta mādṛśī
54strīdharmiṇī vepamānā rudhireṇa samukṣitā
ekavastrā vikṛṣṭāsmi duḥkhitā kurusaṃsadi
55rājamadhye sabhāyāṃ tu rajasābhisamīritām
dṛṣṭvā ca māṃ dhārtarāṣṭrāḥ prāhasan pāpacetasaḥ
56dāsībhāvena bhoktuṃ mām īṣus te madhusūdana
jīvatsu pāṇḍuputreṣu pāñcāleṣv atha vṛṣṇiṣu
57nanv ahaṃ kṛṣṇa bhīṣmasya dhṛtarāṣṭrasya cobhayoḥ
snuṣā bhavāmi dharmeṇa sāhaṃ dāsīkṛtā balāt
58garhaye pāṇḍavāṃs tv eva yudhi śreṣṭhān mahābalān
ye kliśyamānāṃ prekṣante dharmapatnīṃ yaśasvinīm
59dhig balaṃ bhīmasenasya dhik pārthasya dhanuṣmatām
yau māṃ viprakṛtāṃ kṣudrair marṣayetāṃ janārdana
60śāśvato 'yaṃ dharmapathaḥ sadbhir ācaritaḥ sadā
yad bhāryāṃ parirakṣanti bhartāro 'lpabalā api
61bhāryāyāṃ rakṣyamāṇāyāṃ prajā bhavati rakṣitā
prajāyāṃ rakṣyamāṇāyām ātmā bhavati rakṣitaḥ
62ātmā hi jāyate tasyāṃ tasmāj jāyā bhavaty uta
bhartā ca bhāryayā rakṣyaḥ kathaṃ jāyān mamodare
63nanv ime śaraṇaṃ prāptān na tyajanti kadā cana
te māṃ śaraṇam āpannāṃ nānvapadyanta pāṇḍavāḥ
64pañceme pañcabhir jātāḥ kumārāś cāmitaujasaḥ
eteṣām apy avekṣārthaṃ trātavyāsmi janārdana
65prativindhyo yudhiṣṭhirāt sutasomo vṛkodarāt
arjunāc chrutakīrtis tu śatānīkas tu nākuliḥ
66kaniṣṭhāc chrutakarmā tu sarve satyaparākramāḥ
pradyumno yādṛśaḥ kṛṣṇa tādṛśās te mahārathāḥ
67nanv ime dhanuṣi śreṣṭhā ajeyā yudhi śātravaiḥ
kimarthaṃ dhārtarāṣṭrāṇāṃ sahante durbalīyasām
68adharmeṇa hṛtaṃ rājyaṃ sarve dāsāḥ kṛtās tathā
sabhāyāṃ parikṛṣṭāham ekavastrā rajasvalā
69nādhijyam api yac chakyaṃ kartum anyena gāṇḍivam
anyatrārjunabhīmābhyāṃ tvayā vā madhusūdana
70dhig bhīmasenasya balaṃ dhik pārthasya ca gāṇḍivam
yatra duryodhanaḥ kṛṣṇa muhūrtam api jīvati
71ya etān ākṣipad rāṣṭrāt saha mātrāvihiṃsakān
adhīyānān purā bālān vratasthān madhusūdana
72bhojane bhīmasenasya pāpaḥ prākṣepayad viṣam
kālakūṭaṃ navaṃ tīkṣṇaṃ saṃbhṛtaṃ lomaharṣaṇam
73taj jīrṇam avikāreṇa sahānnena janārdana
saśeṣatvān mahābāho bhīmasya puruṣottama
74pramāṇakoṭyāṃ viśvastaṃ tathā suptaṃ vṛkodaram
baddhvainaṃ kṛṣṇa gaṅgāyāṃ prakṣipya punar āvrajat
75yadā vibuddhaḥ kaunteyas tadā saṃchidya bandhanam
udatiṣṭhan mahābāhur bhīmaseno mahābalaḥ
76āśīviṣaiḥ kṛṣṇasarpaiḥ suptaṃ cainam adaṃśayat
sarveṣv evāṅgadeśeṣu na mamāra ca śatruhā
77pratibuddhas tu kaunteyaḥ sarvān sarpān apothayat
sārathiṃ cāsya dayitam apahastena jaghnivān
78punaḥ suptān upādhākṣīd bālakān vāraṇāvate
śayānān āryayā sārdhaṃ ko nu tat kartum arhati
79yatrāryā rudatī bhītā pāṇḍavān idam abravīt
mahad vyasanam āpannā śikhinā parivāritā
80hā hatāsmi kuto nv adya bhavec chāntir ihānalāt
anāthā vinaśiṣyāmi bālakaiḥ putrakaiḥ saha
81tatra bhīmo mahābāhur vāyuvegaparākramaḥ
āryām āśvāsayām āsa bhrātṝṃś cāpi vṛkodaraḥ
82vainateyo yathā pakṣī garuḍaḥ patatāṃ varaḥ
tathaivābhipatiṣyāmi bhayaṃ vo neha vidyate
83āryām aṅkena vāmena rājānaṃ dakṣiṇena ca
aṃsayoś ca yamau kṛtvā pṛṣṭhe bībhatsum eva ca
84sahasotpatya vegena sarvān ādāya vīryavān
bhrātṝn āryāṃ ca balavān mokṣayām āsa pāvakāt
85te rātrau prasthitāḥ sarve mātrā saha yaśasvinaḥ
abhyagacchan mahāraṇyaṃ hiḍimbavanam antikāt
86śrāntāḥ prasuptās tatreme mātrā saha suduḥkhitāḥ
suptāṃś cainān abhyagacchad dhiḍimbā nāma rākṣasī
87bhīmasya pādau kṛtvā tu sva utsaṅge tato balāt
paryamardata saṃhṛṣṭā kalyāṇī mṛdupāṇinā
88tām abudhyad ameyātmā balavān satyavikramaḥ
paryapṛcchac ca tāṃ bhīmaḥ kim ihecchasy anindite
89tayoḥ śrutvā tu kathitam āgacchad rākṣasādhamaḥ
bhīmarūpo mahānādān visṛjan bhīmadarśanaḥ
90kena sārdhaṃ kathayasi ānayainaṃ mamāntikam
hiḍimbe bhakṣayiṣyāvo na ciraṃ kartum arhasi
91sā kṛpāsaṃgṛhītena hṛdayena manasvinī
nainam aicchat tadākhyātum anukrośād aninditā
92sa nādān vinadan ghorān rākṣasaḥ puruṣādakaḥ
abhyadravata vegena bhīmasenaṃ tadā kila
93tam abhidrutya saṃkruddho vegena mahatā balī
agṛhṇāt pāṇinā pāṇiṃ bhīmasenasya rākṣasaḥ
94indrāśanisamasparśaṃ vajrasaṃhananaṃ dṛḍham
saṃhatya bhīmasenāya vyākṣipat sahasā karam
95gṛhītaṃ pāṇinā pāṇiṃ bhīmaseno 'tha rakṣasā
nāmṛṣyata mahābāhus tatrākrudhyad vṛkodaraḥ
96tatrāsīt tumulaṃ yuddhaṃ bhīmasenahiḍimbayoḥ
sarvāstraviduṣor ghoraṃ vṛtravāsavayor iva
97hatvā hiḍimbaṃ bhīmo 'tha prasthito bhrātṛbhiḥ saha
hiḍimbām agrataḥ kṛtvā yasyāṃ jāto ghaṭotkacaḥ
98tataś ca prādravan sarve saha mātrā yaśasvinaḥ
ekacakrām abhimukhāḥ saṃvṛtā brāhmaṇavrajaiḥ
99prasthāne vyāsa eṣāṃ ca mantrī priyahito 'bhavat
tato 'gacchann ekacakrāṃ pāṇḍavāḥ saṃśitavratāḥ
100tatrāpy āsādayām āsur bakaṃ nāma mahābalam
puruṣādaṃ pratibhayaṃ hiḍimbenaiva saṃmitam
101taṃ cāpi vinihatyograṃ bhīmaḥ praharatāṃ varaḥ
sahito bhrātṛbhiḥ sarvair drupadasya puraṃ yayau
102labdhāham api tatraiva vasatā savyasācinā
yathā tvayā jitā kṛṣṇa rukmiṇī bhīṣmakātmajā
103evaṃ suyuddhe pārthena jitāhaṃ madhusūdana
svayaṃvare mahat karma kṛtvā nasukaraṃ paraiḥ
104evaṃ kleśaiḥ subahubhiḥ kliśyamānāḥ suduḥkhitāḥ
nivasāmāryayā hīnāḥ kṛṣṇa dhaumyapuraḥsarāḥ
105ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ
vihīnaiḥ parikliśyantīṃ samupekṣanta māṃ katham
106etādṛśāni duḥkhāni sahante durbalīyasām
dīrghakālaṃ pradīptāni pāpānāṃ kṣudrakarmaṇām
107kule mahati jātāsmi divyena vidhinā kila
pāṇḍavānāṃ priyā bhāryā snuṣā pāṇḍor mahātmanaḥ
108kacagraham anuprāptā sāsmi kṛṣṇa varā satī
pañcānām indrakalpānāṃ prekṣatāṃ madhusūdana
109ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā
padmakośaprakāśena mṛdunā mṛdubhāṣiṇī
110stanāv apatitau pīnau sujātau śubhalakṣaṇau
abhyavarṣata pāñcālī duḥkhajair aśrubindubhiḥ
111cakṣuṣī parimārjantī niḥśvasantī punaḥ punaḥ
bāṣpapūrṇena kaṇṭhena kruddhā vacanam abravīt
112naiva me patayaḥ santi na putrā madhusūdana
na bhrātaro na ca pitā naiva tvaṃ na ca bāndhavāḥ
113ye māṃ viprakṛtāṃ kṣudrair upekṣadhvaṃ viśokavat
na hi me śāmyate duḥkhaṃ karṇo yat prāhasat tadā
114athainām abravīt kṛṣṇas tasmin vīrasamāgame
rodiṣyanti striyo hy evaṃ yeṣāṃ kruddhāsi bhāmini
115bībhatsuśarasaṃchannāñ śoṇitaughapariplutān
nihatāñ jīvitaṃ tyaktvā śayānān vasudhātale
116yat samarthaṃ pāṇḍavānāṃ tat kariṣyāmi mā śucaḥ
satyaṃ te pratijānāmi rājñāṃ rājñī bhaviṣyasi
117pated dyaur himavāñ śīryet pṛthivī śakalībhavet
śuṣyet toyanidhiḥ kṛṣṇe na me moghaṃ vaco bhavet
118dhṛṣṭadyumna uvāca
118ahaṃ droṇaṃ haniṣyāmi śikhaṇḍī tu pitāmaham
duryodhanaṃ bhīmasenaḥ karṇaṃ hantā dhanaṃjayaḥ
119rāmakṛṣṇau vyapāśritya ajeyāḥ sma śucismite
api vṛtrahaṇā yuddhe kiṃ punar dhṛtarāṣṭrajaiḥ
120vaiśaṃpāyana uvāca
120ity ukte 'bhimukhā vīrā vāsudevam upasthitā
teṣāṃ madhye mahābāhuḥ keśavo vākyam abravīt