Book 3 Chapter 12
1dhṛtarāṣṭra uvāca
1kirmīrasya vadhaṃ kṣattaḥ śrotum icchāmi kathyatām
rakṣasā bhīmasenasya katham āsīt samāgamaḥ
2vidura uvāca
2śṛṇu bhīmasya karmedam atimānuṣakarmaṇaḥ
śrutapūrvaṃ mayā teṣāṃ kathānteṣu punaḥ punaḥ
3itaḥ prayātā rājendra pāṇḍavā dyūtanirjitāḥ
jagmus tribhir ahorātraiḥ kāmyakaṃ nāma tad vanam
4rātrau niśīthe svābhīle gate 'rdhasamaye nṛpa
pracāre puruṣādānāṃ rakṣasāṃ bhīmakarmaṇām
5tad vanaṃ tāpasā nityaṃ śeṣāś ca vanacāriṇaḥ
dūrāt pariharanti sma puruṣādabhayāt kila
6teṣāṃ praviśatāṃ tatra mārgam āvṛtya bhārata
dīptākṣaṃ bhīṣaṇaṃ rakṣaḥ solmukaṃ pratyadṛśyata
7bāhū mahāntau kṛtvā tu tathāsyaṃ ca bhayānakam
sthitam āvṛtya panthānaṃ yena yānti kurūdvahāḥ
8daṣṭoṣṭhadaṃṣṭraṃ tāmrākṣaṃ pradīptordhvaśiroruham
sārkaraśmitaḍiccakraṃ sabalākam ivāmbudam
9sṛjantaṃ rākṣasīṃ māyāṃ mahārāvavirāviṇam
muñcantaṃ vipulaṃ nādaṃ satoyam iva toyadam
10tasya nādena saṃtrastāḥ pakṣiṇaḥ sarvatodiśam
vimuktanādāḥ saṃpetuḥ sthalajā jalajaiḥ saha
11saṃpradrutamṛgadvīpimahiṣarkṣasamākulam
tad vanaṃ tasya nādena saṃprasthitam ivābhavat
12tasyoruvātābhihatā tāmrapallavabāhavaḥ
vidūrajātāś ca latāḥ samāśliṣyanta pādapān
13tasmin kṣaṇe 'tha pravavau māruto bhṛśadāruṇaḥ
rajasā saṃvṛtaṃ tena naṣṭarṣkam abhavan nabhaḥ
14pañcānāṃ pāṇḍuputrāṇām avijñāto mahāripuḥ
pañcānām indriyāṇāṃ tu śokavega ivātulaḥ
15sa dṛṣṭvā pāṇḍavān dūrāt kṛṣṇājinasamāvṛtān
āvṛṇot tad vanadvāraṃ maināka iva parvataḥ
16taṃ samāsādya vitrastā kṛṣṇā kamalalocanā
adṛṣṭapūrvaṃ saṃtrāsān nyamīlayata locane
17duḥśāsanakarotsṛṣṭaviprakīrṇaśiroruhā
pañcaparvatamadhyasthā nadīvākulatāṃ gatā
18momuhyamānāṃ tāṃ tatra jagṛhuḥ pañca pāṇḍavāḥ
indriyāṇi prasaktāni viṣayeṣu yathā ratim
19atha tāṃ rākṣasīṃ māyām utthitāṃ ghoradarśanām
rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ
paśyatāṃ pāṇḍuputrāṇāṃ nāśayām āsa vīryavān
20sa naṣṭamāyo 'tibalaḥ krodhavisphāritekṣaṇaḥ
kāmamūrtidharaḥ kṣudraḥ kālakalpo vyadṛśyata
21tam uvāca tato rājā dīrghaprajño yudhiṣṭhiraḥ
ko bhavān kasya vā kiṃ te kriyatāṃ kāryam ucyatām
22pratyuvācātha tad rakṣo dharmarājaṃ yudhiṣṭhiram
ahaṃ bakasya vai bhrātā kirmīra iti viśrutaḥ
23vane 'smin kāmyake śūnye nivasāmi gatajvaraḥ
yudhi nirjitya puruṣān āhāraṃ nityam ācaran
24ke yūyam iha saṃprāptā bhakṣyabhūtā mamāntikam
yudhi nirjitya vaḥ sarvān bhakṣayiṣye gatajvaraḥ
25yudhiṣṭhiras tu tac chrutvā vacas tasya durātmanaḥ
ācacakṣe tataḥ sarvaṃ gotranāmādi bhārata
26pāṇḍavo dharmarājo 'haṃ yadi te śrotram āgataḥ
sahito bhrātṛbhiḥ sarvair bhīmasenārjunādibhiḥ
27hṛtarājyo vane vāsaṃ vastuṃ kṛtamatis tataḥ
vanam abhyāgato ghoram idaṃ tava parigraham
28kirmīras tv abravīd enaṃ diṣṭyā devair idaṃ mama
upapāditam adyeha cirakālān manogatam
29bhīmasenavadhārthaṃ hi nityam abhyudyatāyudhaḥ
carāmi pṛthivīṃ kṛtsnāṃ nainam āsādayāmy aham
30so 'yam āsādito diṣṭyā bhrātṛhā kāṅkṣitaś ciram
anena hi mama bhrātā bako vinihataḥ priyaḥ
31vetrakīyagṛhe rājan brāhmaṇacchadmarūpiṇā
vidyābalam upāśritya na hy asty asyaurasaṃ balam
32hiḍimbaś ca sakhā mahyaṃ dayito vanagocaraḥ
hato durātmanānena svasā cāsya hṛtā purā
33so 'yam abhyāgato mūḍho mamedaṃ gahanaṃ vanam
pracārasamaye 'smākam ardharātre samāsthite
34adyāsya yātayiṣyāmi tad vairaṃ cirasaṃbhṛtam
tarpayiṣyāmi ca bakaṃ rudhireṇāsya bhūriṇā
35adyāham anṛṇo bhūtvā bhrātuḥ sakhyus tathaiva ca
śāntiṃ labdhāsmi paramāṃ hatva rākṣasakaṇṭakam
36yadi tena purā mukto bhīmaseno bakena vai
adyainaṃ bhakṣayiṣyāmi paśyatas te yudhiṣṭhira
37enaṃ hi vipulaprāṇam adya hatvā vṛkodaram
saṃbhakṣya jarayiṣyāmi yathāgastyo mahāsuram
38evam uktas tu dharmātmā satyasaṃdho yudhiṣṭhiraḥ
naitad astīti sakrodho bhartsayām āsa rākṣasam
39tato bhīmo mahābāhur ārujya tarasā druma
daśavyāmam ivodviddhaṃ niṣpatram akarot tadā
40cakāra sajyaṃ gāṇḍīvaṃ vajraniṣpeṣagauravam
nimeṣāntaramātreṇa tathaiva vijayo 'rjunaḥ
41nivārya bhīmo jiṣṇuṃ tu tad rakṣo ghoradarśanam
abhidrutyābravīd vākyaṃ tiṣṭha tiṣṭheti bhārata
42ity uktvainam abhikruddhaḥ kakṣyām utpīḍya pāṇḍavaḥ
niṣpiṣya pāṇinā pāṇiṃ saṃdaṣṭoṣṭhapuṭo balī
tam abhyadhāvad vegena bhīmo vṛkṣāyudhas tadā
43yamadaṇḍapratīkāśaṃ tatas taṃ tasya mūrdhani
pātayām āsa vegena kuliśaṃ maghavān iva
44asaṃbhrāntaṃ tu tad rakṣaḥ samare pratyadṛśyata
cikṣepa colmukaṃ dīptam aśaniṃ jvalitām iva
45tad udastam alātaṃ tu bhīmaḥ praharatāṃ varaḥ
padā savyena cikṣepa tad rakṣaḥ punar āvrajat
46kirmīraś cāpi sahasā vṛkṣam utpāṭya pāṇḍavam
daṇḍapāṇir iva kruddhaḥ samare pratyayudhyata
47tad vṛkṣayuddham abhavan mahīruhavināśanam
vālisugrīvayor bhrātror yathā śrīkāṅkṣiṇoḥ purā
48śīrṣayoḥ patitā vṛkṣā bibhidur naikadhā tayoḥ
yathaivotpalapadmāni mattayor dvipayos tathā
49muñjavaj jarjarībhūtā bahavas tatra pādapāḥ
cīrāṇīva vyudastāni rejus tatra mahāvane
50tad vṛkṣayuddham abhavat sumuhūrtaṃ viśāṃ pate
rākṣasānāṃ ca mukhyasya narāṇām uttamasya ca
51tataḥ śilāṃ samutkṣipya bhīmasya yudhi tiṣṭhataḥ
prāhiṇod rākṣasaḥ kruddho bhīmasenaś cacāla ha
52taṃ śilātāḍanajaḍaṃ paryadhāvat sa rākṣasaḥ
bāhuvikṣiptakiraṇaḥ svarbhānur iva bhāskaram
53tāv anyonyaṃ samāśliṣya prakarṣantau parasparam
ubhāv api cakāśete prayuddhau vṛṣabhāv iva
54tayor āsīt sutumulaḥ saṃprahāraḥ sudāruṇaḥ
nakhadaṃṣṭrāyudhavator vyāghrayor iva dṛptayoḥ
55duryodhananikārāc ca bāhuvīryāc ca darpitaḥ
kṛṣṇānayanadṛṣṭaś ca vyavardhata vṛkodaraḥ
56abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ
mātaṅga iva mātaṅgaṃ prabhinnakaraṭāmukhaḥ
57taṃ cāpy ātha tato rakṣaḥ pratijagrāha vīryavān
tam ākṣipad bhīmaseno balena balināṃ varaḥ
58tayor bhujaviniṣpeṣād ubhayor balinos tadā
śabdaḥ samabhavad ghoro veṇusphoṭasamo yudhi
59athainam ākṣipya balād gṛhya madhye vṛkodaraḥ
dhūnayām āsa vegena vāyuś caṇḍa iva drumam
60sa bhīmena parāmṛṣṭo durbalo balinā raṇe
vyaspandata yathāprāṇaṃ vicakarṣa ca pāṇḍavam
61tata enaṃ pariśrāntam upalabhya vṛkodaraḥ
yoktrayām āsa bāhubhyāṃ paśuṃ raśanayā yathā
62vinadantaṃ mahānādaṃ bhinnabherīsamasvanam
bhrāmayām āsa suciraṃ visphurantam acetasam
63taṃ viṣīdantam ājñāya rākṣasaṃ pāṇḍunandanaḥ
pragṛhya tarasā dorbhyāṃ paśumāram amārayat
64ākramya sa kaṭīdeśe jānunā rākṣasādhamam
apīḍayata bāhubhyāṃ kaṇṭhaṃ tasya vṛkodaraḥ
65atha taṃ jaḍasarvāṅgaṃ vyāvṛttanayanolbaṇam
bhūtale pātayām āsa vākyaṃ cedam uvāca ha
66hiḍimbabakayoḥ pāpa na tvam aśrupramārjanam
kariṣyasi gataś cāsi yamasya sadanaṃ prati
67ity evam uktvā puruṣapravīras; taṃ rākṣasaṃ krodhavivṛttanetraḥ
prasrastavastrābharaṇaṃ sphurantam; udbhrāntacittaṃ vyasum utsasarja
68tasmin hate toyadatulyarūpe; kṛṣṇāṃ puraskṛtya narendraputrāḥ
bhīmaṃ praśasyātha guṇair anekair; hṛṣṭās tato dvaitavanāya jagmuḥ
69evaṃ vinihataḥ saṃkhye kirmīro manujādhipa
bhīmena vacanāt tasya dharmarājasya kaurava
70tato niṣkaṇṭakaṃ kṛtvā vanaṃ tad aparājitaḥ
draupadyā saha dharmajño vasatiṃ tām uvāsa ha
71samāśvāsya ca te sarve draupadīṃ bharatarṣabhāḥ
prahṛṣṭamanasaḥ prītyā praśaśaṃsur vṛkodaram
72bhīmabāhubalotpiṣṭe vinaṣṭe rākṣase tataḥ
viviśus tad vanaṃ vīrāḥ kṣemaṃ nihatakaṇṭakam
73sa mayā gacchatā mārge vinikīrṇo bhayāvahaḥ
vane mahati duṣṭātmā dṛṣṭo bhīmabalād dhataḥ
74tatrāśrauṣam ahaṃ caitat karma bhīmasya bhārata
brāhmaṇānāṃ kathayatāṃ ye tatrāsan samāgatāḥ
75vaiśaṃpāyana uvāca
75evaṃ vinihataṃ saṃkhye kirmīraṃ rākṣasottamam
śrutvā dhyānaparo rājā niśaśvāsārtavat tadā