Book 3 Chapter 9
1vyāsa uvāca
1dhṛtarāṣṭra mahāprājña nibodha vacanaṃ mama
vakṣyāmi tvā kauravāṇāṃ sarveṣāṃ hitam uttamam
2na me priyaṃ mahābāho yad gatāḥ pāṇḍavā vanam
nikṛtyā nirjitāś caiva duryodhanavaśānugaiḥ
3te smarantaḥ parikleśān varṣe pūrṇe trayodaśe
vimokṣyanti viṣaṃ kruddhāḥ karaveyeṣu bhārata
4tad ayaṃ kiṃ nu pāpātmā tava putraḥ sumandadhīḥ
pāṇḍavān nityasaṃkruddho rājyahetor jighāṃsati
5vāryatāṃ sādhv ayaṃ mūḍhaḥ śamaṃ gacchatu te sutaḥ
vanasthāṃs tān ayaṃ hantum icchan prāṇair vimokṣyate
6yathāha viduraḥ prājño yathā bhīṣmo yathā vayam
yathā kṛpaś ca droṇaś ca tathā sādhu vidhīyatām
7vigraho hi mahāprājña svajanena vigarhitaḥ
adharmyam ayaśasyaṃ ca mā rājan pratipadyathāḥ
8samīkṣā yādṛśī hy asya pāṇḍavān prati bhārata
upekṣyamāṇā sā rājan mahāntam anayaṃ spṛśet
9atha vāyaṃ sumandātmā vanaṃ gacchatu te sutaḥ
pāṇḍavaiḥ sahito rājann eka evāsahāyavān
10tataḥ saṃsargajaḥ snehaḥ putrasya tava pāṇḍavaiḥ
yadi syāt kṛtakāryo 'dya bhaves tvaṃ manujeśvara
11atha vā jāyamānasya yac chīlam anujāyate
śrūyate tan mahārāja nāmṛtasyāpasarpati
12kathaṃ vā manyate bhīṣmo droṇo vā viduro 'pi vā
bhavān vātra kṣamaṃ kāryaṃ purā cārtho 'tivartate