Book 3 Chapter 8
1vaiśaṃpāyana uvāca
1śrutvā ca viduraṃ prāptaṃ rājñā ca parisāntvitam
dhṛtarāṣṭrātmajo rājā paryatapyata durmatiḥ
2sa saubalaṃ samānāyya karṇaduḥśāsanāv api
abravīd vacanaṃ rājā praviśyābuddhijaṃ tamaḥ
3eṣa pratyāgato mantrī dhṛtarāṣṭrasya saṃmataḥ
viduraḥ pāṇḍuputrāṇāṃ suhṛd vidvān hite rataḥ
4yāvad asya punar buddhiṃ viduro nāpakarṣati
pāṇḍavānayane tāvan mantrayadhvaṃ hitaṃ mama
5atha paśyāmy ahaṃ pārthān prāptān iha kathaṃ cana
punaḥ śoṣaṃ gamiṣyāmi nirāsur niravagrahaḥ
6viṣam udbandhanaṃ vāpi śastram agnipraveśanam
kariṣye na hi tān ṛddhān punar draṣṭum ihotsahe
7śakunir uvāca
7kiṃ bāliṣāṃ matiṃ rājann āsthito 'si viśāṃ pate
gatās te samayaṃ kṛtvā naitad evaṃ bhaviṣyati
8satyavākye sthitāḥ sarve pāṇḍavā bharatarṣabha
pitus te vacanaṃ tāta na grahīṣyanti karhi cit
9atha vā te grahīṣyanti punar eṣyanti vā puram
nirasya samayaṃ bhūyaḥ paṇo 'smākaṃ bhaviṣyati
10sarve bhavāmo madhyasthā rājñaś chandānuvartinaḥ
chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ
11duḥśāsana uvāca
11evam etan mahāprājña yathā vadasi mātula
nityaṃ hi me kathayatas tava buddhir hi rocate
12karṇa uvāca
12kāmam īkṣāmahe sarve duryodhana tavepsitam
aikamatyaṃ hi no rājan sarveṣām eva lakṣyate
13vaiśaṃpāyana uvāca
13evam uktas tu karṇena rājā duryodhanas tadā
nātihṛṣṭamanāḥ kṣipram abhavat sa parāṅmukhaḥ
14upalabhya tataḥ karṇo vivṛtya nayane śubhe
roṣād duḥśāsanaṃ caiva saubaleyaṃ ca tāv ubhau
15uvāca paramakruddha udyamyātmānam ātmanā
aho mama mataṃ yat tan nibodhata narādhipāḥ
16priyaṃ sarve cikīrṣāmo rājñaḥ kiṃkarapāṇayaḥ
na cāsya śaknumaḥ sarve priye sthātum atandritāḥ
17vayaṃ tu śastrāṇy ādāya rathān āsthāya daṃśitāḥ
gacchāmaḥ sahitā hantuṃ pāṇḍavān vanagocarān
18teṣu sarveṣu śānteṣu gateṣv aviditāṃ gatim
nirvivādā bhaviṣyanti dhārtarāṣṭrās tathā vayam
19yāvad eva paridyūnā yāvac chokaparāyaṇāḥ
yāvan mitravihīnāś ca tāvac chakyā mataṃ mama
20tasya tad vacanaṃ śrutvā pūjayantaḥ punaḥ punaḥ
bāḍham ity eva te sarve pratyūcuḥ sūtajaṃ tadā
21evam uktvā tu saṃkruddhā rathaiḥ sarve pṛthak pṛthak
niryayuḥ pāṇḍavān hantuṃ saṃghaśaḥ kṛtaniścayāḥ
22tān prasthitān parijñāya kṛṣṇadvaipāyanas tadā
ājagāma viśuddhātmā dṛṣṭvā divyena cakṣuṣā
23pratiṣidhyātha tān sarvān bhagavāṃl lokapūjitaḥ
prajñācakṣuṣam āsīnam uvācābhyetya satvaraḥ