Book 3 Chapter 6
1vaiśaṃpāyana uvāca
1pāṇḍavās tu vane vāsam uddiśya bharatarṣabhāḥ
prayayur jāhnavīkūlāt kurukṣetraṃ sahānugāḥ
2sarasvatīdṛṣadvatyau yamunāṃ ca niṣevya te
yayur vanenaiva vanaṃ satataṃ paścimāṃ diśam
3tataḥ sarasvatīkūle sameṣu marudhanvasu
kāmyakaṃ nāma dadṛśur vanaṃ munijanapriyam
4tatra te nyavasan vīrā vane bahumṛgadvije
anvāsyamānā munibhiḥ sāntvyamānāś ca bhārata
5viduras tv api pāṇḍūnāṃ tadā darśanalālasaḥ
jagāmaikarathenaiva kāmyakaṃ vanam ṛddhimat
6tato yātvā viduraḥ kānanaṃ tac; chīghrair aśvair vāhinā syandanena
dadarśāsīnaṃ dharmarājaṃ vivikte; sārdhaṃ draupadyā bhrātṛbhir brāhmaṇaiś ca
7tato 'paśyad viduraṃ tūrṇam ārād; abhyāyāntaṃ satyasaṃdhaḥ sa rājā
athābravīd bhrātaraṃ bhīmasenaṃ; kiṃ nu kṣattā vakṣyati naḥ sametya
8kaccin nāyaṃ vacanāt saubalasya; samāhvātā devanāyopayāti
kaccit kṣudraḥ śakunir nāyudhāni; jeṣyaty asmān punar evākṣavatyām
9samāhūtaḥ kena cid ādraveti; nāhaṃ śakto bhīmasenāpayātum
gāṇḍīve vā saṃśayite kathaṃ cid; rājyaprāptiḥ saṃśayitā bhaven naḥ
10tata utthāya viduraṃ pāṇḍaveyāḥ; pratyagṛhṇan nṛpate sarva eva
taiḥ satkṛtaḥ sa ca tān ājamīḍho; yathocitaṃ pāṇḍuputrān sameyāt
11samāśvastaṃ viduraṃ te nararṣabhās; tato 'pṛcchann āgamanāya hetum
sa cāpi tebhyo vistarataḥ śaśaṃsa; yathāvṛtto dhṛtarāṣṭro 'mbikeyaḥ
12vidura uvāca
12avocan māṃ dhṛtarāṣṭro 'nuguptam; ajātaśatro parigṛhyābhipūjya
evaṃ gate samatām abhyupetya; pathyaṃ teṣāṃ mama caiva bravīhi
13mayāpy uktaṃ yat kṣamaṃ kauravāṇāṃ; hitaṃ pathyaṃ dhṛtarāṣṭrasya caiva
tad vai pathyaṃ tan mano nābhyupaiti; tataś cāhaṃ kṣamam anyan na manye
14paraṃ śreyaḥ pāṇḍaveyā mayoktaṃ; na me tac ca śrutavān āmbikeyaḥ
yathāturasyeva hi pathyam annaṃ; na rocate smāsya tad ucyamānam
15na śreyase nīyate 'jātaśatro; strī śrotriyasyeva gṛhe praduṣṭā
bruvan na rucyai bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ
16dhruvaṃ vināśo nṛpa kauravāṇāṃ; na vai śreyo dhṛtarāṣṭraḥ paraiti
yathā parṇe puṣkarasyeva siktaṃ; jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin
17tataḥ kruddho dhṛtarāṣṭro 'bravīn māṃ; yatra śraddhā bhārata tatra yāhi
nāhaṃ bhūyaḥ kāmaye tvāṃ sahāyaṃ; mahīm imāṃ pālayituṃ puraṃ vā
18so 'haṃ tyakto dhṛtarāṣṭreṇa rājaṃs; tvāṃ śāsitum upayātas tvarāvān
tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ; tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ
19kleśais tīvrair yujyamānaḥ sapatnaiḥ; kṣamāṃ kurvan kālam upāsate yaḥ
saṃ vardhayan stokam ivāgnim ātmavān; sa vai bhuṅkte pṛthivīm eka eva
20yasyāvibhaktaṃ vasu rājan sahāyais; tasya duḥkhe 'py aṃśabhājaḥ sahāyāḥ
sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ; sahāyāptau pṛthivīprāptim āhuḥ
21 satyaṃ śreṣṭhaṃ pāṇḍava niṣpralāpaṃ; tulyaṃ cānnaṃ saha bhojyaṃ sahāyaiḥ
ātmā caiṣām agrato nātivarted; evaṃvṛttir vardhate bhūmipālaḥ
22yudhiṣṭhira uvāca
22evaṃ kariṣyāmi yathā bravīṣi; parāṃ buddhim upagamyāpramattaḥ
yac cāpy anyad deśakālopapannaṃ; tad vai vācyaṃ tat kariṣyāmi kṛtsnam