Book 3 Chapter 5
1vaiśaṃpāyana uvāca
1vanaṃ praviṣṭeṣv atha pāṇḍaveṣu; prajñācakṣus tapyamāno 'mbikeyaḥ
dharmātmānaṃ viduram agādhabuddhiṃ; sukhāsīno vākyam uvāca rājā
2prajñā ca te bhārgavasyeva śuddhā; dharmaṃ ca tvaṃ paramaṃ vettha sūkṣmam
samaś ca tvaṃ saṃmataḥ kauravāṇāṃ; pathyaṃ caiṣāṃ mama caiva bravīhi
3evaṃ gate vidura yad adya kāryaṃ; paurāś ceme katham asmān bhajeran
te cāpy asmān noddhareyuḥ samūlān; na kāmaye tāṃś ca vinaśyamānān
4vidura uvāca
4trivargo 'yaṃ dharmamūlo narendra; rājyaṃ cedaṃ dharmamūlaṃ vadanti
dharme rājan vartamānaḥ svaśaktyā; putrān sarvān pāhi kuntīsutāṃś ca
5sa vai dharmo vipraluptaḥ sabhāyāṃ; pāpātmabhiḥ saubaleyapradhānaiḥ
āhūya kuntīsutam akṣavatyāṃ; parājaiṣīt satyasaṃdhaṃ sutas te
6etasya te duṣpraṇītasya rājañ; śeṣasyāhaṃ paripaśyāmy upāyam
yathā putras tava kauravya pāpān; mukto loke pratitiṣṭheta sādhu
7 tad vai sarvaṃ pāṇḍuputrā labhantāṃ; yat tad rājann atisṛṣṭaṃ tvayāsīt
eṣa dharmaḥ paramo yat svakena; rājā tuṣyen na parasveṣu gṛdhyet
8etat kāryaṃ tava sarvapradhānaṃ; teṣāṃ tuṣṭiḥ śakuneś cāvamānaḥ
evaṃ śeṣaṃ yadi putreṣu te syād; etad rājaṃs tvaramāṇaḥ kuruṣva
9athaitad evaṃ na karoṣi rājan; dhruvaṃ kurūṇāṃ bhavitā vināśaḥ
na hi kruddho bhīmaseno 'rjuno vā; śeṣaṃ kuryāc chātravāṇām anīke
10yeṣāṃ yoddhā savyasācī kṛtāstro; dhanur yeṣāṃ gāṇḍivaṃ lokasāram
yeṣāṃ bhīmo bāhuśālī ca yoddhā; teṣāṃ loke kiṃ nu na prāpyam asti
11uktaṃ pūrvaṃ jātamātre sute te; mayā yat te hitam āsīt tadānīm
putraṃ tyajemam ahitaṃ kulasyety; etad rājan na ca tat tvaṃ cakartha
idānīṃ te hitam uktaṃ na cet tvaṃ; kartāsi rājan paritaptāsi paścāt
12yady etad evam anumantā sutas te; saṃprīyamāṇaḥ pāṇḍavair ekarājyam
tāpo na te vai bhavitā prītiyogāt; tvaṃ cen na gṛhṇāsi sutaṃ sahāyaiḥ
athāparo bhavati hi taṃ nigṛhya; pāṇḍoḥ putraṃ prakuruṣvādhipatye
13ajātaśatrur hi vimuktarāgo; dharmeṇemāṃ pṛthivīṃ śāstu rājan
tato rājan pārthivāḥ sarva eva; vaiśyā ivāsmān upatiṣṭhantu sadyaḥ
14duryodhanaḥ śakuniḥ sūtaputraḥ; prītyā rājan pāṇḍuputrān bhajantām
duḥśāsano yācatu bhīmasenaṃ; sabhāmadhye drupadasyātmajāṃ ca
15yudhiṣṭhiraṃ tvaṃ parisāntvayasva; rājye cainaṃ sthāpayasvābhipūjya
tvayā pṛṣṭaḥ kim aham anyad vadeyam; etat kṛtvā kṛtakṛtyo 'si rājan
16dhṛtarāṣṭra uvāca
16etad vākyaṃ vidura yat te sabhāyām; iha proktaṃ pāṇḍavān prāpya māṃ ca
hitaṃ teṣām ahitaṃ māmakānām; etat sarvaṃ mama nopaiti cetaḥ
17 idaṃ tv idānīṃ kuta eva niścitaṃ; teṣām arthe pāṇḍavānāṃ yad āttha
tenādya manye nāsi hito mameti; kathaṃ hi putraṃ pāṇḍavārthe tyajeyam
18asaṃśayaṃ te 'pi mamaiva putrā; duryodhanas tu mama dehāt prasūtaḥ
svaṃ vai dehaṃ parahetos tyajeti; ko nu brūyāt samatām anvavekṣan
19sa mā jihmaṃ vidura sarvaṃ bravīṣi; mānaṃ ca te 'ham adhikaṃ dhārayāmi
yathecchakaṃ gaccha vā tiṣṭha vā tvaṃ; susāntvyamānāpy asatī strī jahāti
20vaiśaṃpāyana uvāca
20etāvad uktvā dhṛtarāṣṭro 'nvapadyad; antarveśma sahasotthāya rājan
nedam astīty atha viduro bhāṣamāṇaḥ; saṃprādravad yatra pārthā babhūvuḥ