Book 3 Chapter 4
1vaiśaṃpāyana uvāca
1tato divākaraḥ prīto darśayām āsa pāṇḍavam
dīpyamānaḥ svavapuṣā jvalann iva hutāśanaḥ
2yat te 'bhilaṣitaṃ rājan sarvam etad avāpsyasi
aham annaṃ pradāsyāmi sapta pañca ca te samāḥ
3phalamūlāmiṣaṃ śākaṃ saṃskṛtaṃ yan mahānase
caturvidhaṃ tadannādyam akṣayyaṃ te bhaviṣyati
dhanaṃ ca vividhaṃ tubhyam ity uktvāntaradhīyata
4labdhvā varaṃ tu kaunteyo jalād uttīrya dharmavit
jagrāha pādau dhaumyasya bhrātṝṃś cāsvajatācyutaḥ
5draupadyā saha saṃgamya paśyamāno 'bhyayāt prabhuḥ
mahānase tadānnaṃ tu sādhayām āsa pāṇḍavaḥ
6saṃskṛtaṃ prasavaṃ yāti vanyam annaṃ caturvidham
akṣayyaṃ vardhate cānnaṃ tena bhojayate dvijān
7bhuktavatsu ca vipreṣu bhojayitvānujān api
śeṣaṃ vighasasaṃjñaṃ tu paścād bhuṅkte yudhiṣṭhiraḥ
yudhiṣṭhiraṃ bhojayitvā śeṣam aśnāti pārṣatī
8evaṃ divākarāt prāpya divākarasamadyutiḥ
kāmān mano 'bhilaṣitān brāhmaṇebhyo dadau prabhuḥ
9purohitapurogāś ca tithinakṣatraparvasu
yajñiyārthāḥ pravartante vidhimantrapramāṇataḥ
10tataḥ kṛtasvastyayanā dhaumyena saha pāṇḍavāḥ
dvijasaṃghaiḥ parivṛtāḥ prayayuḥ kāmyakaṃ vanam