Book 3 Chapter 2
1vaiśaṃpāyana uvāca
1prabhātāyāṃ tu śarvaryāṃ teṣām akliṣṭakarmaṇām
vanaṃ yiyāsatāṃ viprās tasthur bhikṣābhujo 'grataḥ
tān uvāca tato rājā kuntīputro yudhiṣṭhiraḥ
2vayaṃ hi hṛtasarvasvā hṛtarājyā hṛtaśriyaḥ
phalamūlāmiṣāhārā vanaṃ yāsyāma duḥkhitāḥ
3vanaṃ ca doṣabahulaṃ bahuvyālasarīsṛpam
parikleśaś ca vo manye dhruvaṃ tatra bhaviṣyati
4brāhmaṇānāṃ parikleśo daivatāny api sādayet
kiṃ punar mām ito viprā nivartadhvaṃ yatheṣṭataḥ
5brāhmaṇā ūcuḥ
5gatir yā bhavatāṃ rājaṃs tāṃ vayaṃ gantum udyatāḥ
nārhathāsmān parityaktuṃ bhaktān saddharmadarśinaḥ
6anukampāṃ hi bhakteṣu daivatāny api kurvate
viśeṣato brāhmaṇeṣu sadācārāvalambiṣu
7yudhiṣṭhira uvāca
7mamāpi paramā bhaktir brāhmaṇeṣu sadā dvijāḥ
sahāyaviparibhraṃśas tv ayaṃ sādayatīva mām
8āhareyur hi me ye 'pi phalamūlamṛgāṃs tathā
ta ime śokajair duḥkhair bhrātaro me vimohitāḥ
9draupadyā viprakarṣeṇa rājyāpaharaṇena ca
duḥkhānvitān imān kleśair nāhaṃ yoktum ihotsahe
10brāhmaṇā ūcuḥ
10asmatpoṣaṇajā cintā mā bhūt te hṛdi pārthiva
svayam āhṛtya vanyāni anuyāsyāmahe vayam
11anudhyānena japyena vidhāsyāmaḥ śivaṃ tava
kathābhiś cānukūlābhiḥ saha raṃsyāmahe vane
12yudhiṣṭhira uvāca
12evam etan na saṃdeho rameyaṃ brāhmaṇaiḥ saha
nyūnabhāvāt tu paśyāmi pratyādeśam ivātmanaḥ
13kathaṃ drakṣyāmi vaḥ sarvān svayam āhṛtabhojanān
madbhaktyā kliśyato 'narhān dhik pāpān dhṛtarāṣṭrajān
14vaiśaṃpāyana uvāca
14ity uktvā sa nṛpaḥ śocan niṣasāda mahītale
tam adhyātmaratir vidvāñ śaunako nāma vai dvijaḥ
yoge sāṃkhye ca kuśalo rājānam idam abravīt
15śokasthānasahasrāṇi bhayasthānaśatāni ca
divase divase mūḍham āviśanti na paṇḍitam
16na hi jñānaviruddheṣu bahudoṣeṣu karmasu
śreyoghātiṣu sajjante buddhimanto bhavadvidhāḥ
17aṣṭāṅgāṃ buddhim āhur yāṃ sarvāśreyovighātinīm
śrutismṛtisamāyuktāṃ sā rājaṃs tvayy avasthitā
18arthakṛcchreṣu durgeṣu vyāpatsu svajanasya ca
śārīramānasair duḥkhair na sīdanti bhavadvidhāḥ
19śrūyatāṃ cābhidhāsyāmi janakena yathā purā
ātmavyavasthānakarā gītāḥ ślokā mahātmanā
20manodehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat
tayor vyāsasamāsābhyāṃ śamopāyam imaṃ śṛṇu
21vyādher aniṣṭasaṃsparśāc chramād iṣṭavivarjanāt
duḥkhaṃ caturbhiḥ śārīraṃ kāraṇaiḥ saṃpravartate
22tad āśupratikārāc ca satataṃ cāvicintanāt
ādhivyādhipraśamanaṃ kriyāyogadvayena tu
23matimanto hy ato vaidyāḥ śamaṃ prāg eva kurvate
mānasasya priyākhyānaiḥ saṃbhogopanayair nṛṇām
24mānasena hi duḥkhena śarīram upatapyate
ayaḥpiṇḍena taptena kumbhasaṃstham ivodakam
25mānasaṃ śamayet tasmāj jñānenāgnim ivāmbunā
praśānte mānase duḥkhe śārīram upaśāmyati
26manaso duḥkhamūlaṃ tu sneha ity upalabhyate
snehāt tu sajjate jantur duḥkhayogam upaiti ca
27snehamūlāni duḥkhāni snehajāni bhayāni ca
śokaharṣau tathāyāsaḥ sarvaṃ snehāt pravartate
28snehāt karaṇarāgaś ca prajajñe vaiṣayas tathā
aśreyaskāv ubhāv etau pūrvas tatra guruḥ smṛtaḥ
29koṭarāgnir yathāśeṣaṃ samūlaṃ pādapaṃ dahet
dharmārthinaṃ tathālpo 'pi rāgadoṣo vināśayet
30viprayoge na tu tyāgī doṣadarśī samāgamāt
virāgaṃ bhajate jantur nirvairo niṣparigrahaḥ
31tasmāt snehaṃ svapakṣebhyo mitrebhyo dhanasaṃcayāt
svaśarīrasamutthaṃ tu jñānena vinivartayet
32jñānānviteṣu mukhyeṣu śāstrajñeṣu kṛtātmasu
na teṣu sajjate snehaḥ padmapatreṣv ivodakam
33rāgābhibhūtaḥ puruṣaḥ kāmena parikṛṣyate
icchā saṃjāyate tasya tatas tṛṣṇā pravartate
34tṛṣṇā hi sarvapāpiṣṭhā nityodvegakarī nṛṇām
adharmabahulā caiva ghorā pāpānubandhinī
35yā dustyajā durmatibhir yā na jīryati jīryataḥ
yo 'sau prāṇāntiko rogas tāṃ tṛṣṇāṃ tyajataḥ sukham
36anādyantā tu sā tṛṣṇā antardehagatā nṛṇām
vināśayati saṃbhūtā ayonija ivānalaḥ
37yathaidhaḥ svasamutthena vahninā nāśam ṛcchati
tathākṛtātmā lobhena sahajena vinaśyati
38rājataḥ salilād agneś corataḥ svajanād api
bhayam arthavatāṃ nityaṃ mṛtyoḥ prāṇabhṛtām iva
39yathā hy āmiṣam ākāśe pakṣibhiḥ śvāpadair bhuvi
bhakṣyate salile matsyais tathā sarveṇa vittavān
40artha eva hi keṣāṃ cid anartho bhavitā nṛṇām
arthaśreyasi cāsakto na śreyo vindate naraḥ
tasmād arthāgamāḥ sarve manomohavivardhanāḥ
41kārpaṇyaṃ darpamānau ca bhayam udvega eva ca
arthajāni viduḥ prājñā duḥkhāny etāni dehinām
42arthasyopārjane duḥkhaṃ pālane ca kṣaye tathā
nāśe duḥkhaṃ vyaye duḥkhaṃ ghnanti caivārthakāraṇāt
43arthā duḥkhaṃ parityaktuṃ pālitāś cāpi te 'sukhāḥ
duḥkhena cādhigamyante teṣāṃ nāśaṃ na cintayet
44asaṃtoṣaparā mūḍhāḥ saṃtoṣaṃ yānti paṇḍitāḥ
anto nāsti pipāsāyāḥ saṃtoṣaḥ paramaṃ sukham
45tasmāt saṃtoṣam eveha dhanaṃ paśyanti paṇḍitāḥ
anityaṃ yauvanaṃ rūpaṃ jīvitaṃ dravyasaṃcayaḥ
aiśvaryaṃ priyasaṃvāso gṛdhyed eṣu na paṇḍitaḥ
46tyajeta saṃcayāṃs tasmāt tajjaṃ kleśaṃ saheta kaḥ
na hi saṃcayavān kaś cid dṛśyate nirupadravaḥ
47ataś ca dharmibhiḥ pumbhir anīhārthaḥ praśasyate
prakṣālanād dhi paṅkasya dūrād asparśanaṃ varam
48yudhiṣṭhiraivam artheṣu na spṛhāṃ kartum arhasi
dharmeṇa yadi te kāryaṃ vimukteccho bhavārthataḥ
49yudhiṣṭhira uvāca
49nārthopabhogalipsārtham iyam arthepsutā mama
bharaṇārthaṃ tu viprāṇāṃ brahman kāṅkṣe na lobhataḥ
50kathaṃ hy asmadvidho brahman vartamāno gṛhāśrame
bharaṇaṃ pālanaṃ cāpi na kuryād anuyāyinām
51saṃvibhāgo hi bhūtānāṃ sarveṣām eva śiṣyate
tathaivāpacamānebhyaḥ pradeyaṃ gṛhamedhinā
52tṛṇāni bhūmir udakaṃ vāk caturthī ca sūnṛtā
satām etāni geheṣu nocchidyante kadā cana
53deyam ārtasya śayanaṃ sthitaśrāntasya cāsanam
tṛṣitasya ca pānīyaṃ kṣudhitasya ca bhojanam
54cakṣur dadyān mano dadyād vācaṃ dadyāc ca sūnṛtām
pratyudgamyābhigamanaṃ kuryān nyāyena cārcanam
55aghihotram anaḍvāṃś ca jñātayo 'tithibāndhavāḥ
putradārabhṛtāś caiva nirdaheyur apūjitāḥ
56nātmārthaṃ pācayed annaṃ na vṛthā ghātayet paśūn
na ca tat svayam aśnīyād vidhivad yan na nirvapet
57śvabhyaś ca śvapacebhyaś ca vayobhyaś cāvaped bhuvi
vaiśvadevaṃ hi nāmaitat sāyaṃprātar vidhīyate
58vighasāśī bhavet tasmān nityaṃ cāmṛtabhojanaḥ
vighasaṃ bhṛtyaśeṣaṃ tu yajñaśeṣaṃ tathāmṛtam
59etāṃ yo vartate vṛttiṃ vartamāno gṛhāśrame
tasya dharmaṃ paraṃ prāhuḥ kathaṃ vā vipra manyase
60śaunaka uvāca
60aho bata mahat kaṣṭaṃ viparītam idaṃ jagat
yenāpatrapate sādhur asādhus tena tuṣyati
61śiśnodarakṛte 'prājñaḥ karoti vighasaṃ bahu
moharāgasamākrānta indriyārthavaśānugaḥ
62hriyate budhyamāno 'pi naro hāribhir indriyaiḥ
vimūḍhasaṃjño duṣṭāśvair udbhrāntair iva sārathiḥ
63ṣaḍindriyāṇi viṣayaṃ samāgacchanti vai yadā
tadā prādurbhavaty eṣāṃ pūrvasaṃkalpajaṃ manaḥ
64mano yasyendriyagrāmaviṣayaṃ prati coditam
tasyautsukyaṃ saṃbhavati pravṛttiś copajāyate
65tataḥ saṃkalpavīryeṇa kāmena viṣayeṣubhiḥ
viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat
66tato vihārair āhārair mohitaś ca viśāṃ pate
mahāmohamukhe magno nātmānam avabudhyate
67evaṃ patati saṃsāre tāsu tāsv iha yoniṣu
avidyākarmatṛṣṇābhir bhrāmyamāṇo 'tha cakravat
68brahmādiṣu tṛṇānteṣu hūteṣu parivartate
jale bhuvi tathākāśe jāyamānaḥ punaḥ punaḥ
69abudhānāṃ gatis tv eṣā budhānām api me śṛṇu
ye dharme śreyasi ratā vimokṣaratayo janāḥ
70yad idaṃ vedavacanaṃ kuru karma tyajeti ca
tasmād dharmān imān sarvān nābhimānāt samācaret
71ijyādhyayanadānāni tapaḥ satyaṃ kṣamā damaḥ
alobha iti mārgo 'yaṃ dharmasyāṣṭavidhaḥ smṛtaḥ
72tatra pūrvaś caturvargaḥ pitṛyānapathe sthitaḥ
kartavyam iti yat kāryaṃ nābhimānāt samācaret
73uttaro devayānas tu sadbhir ācaritaḥ sadā
aṣṭāṅgenaiva mārgeṇa viśuddhātmā samācaret
74samyak saṃkalpasaṃbandhāt samyak cendriyanigrahāt
samyag vrataviśeṣāc ca samyak ca gurusevanāt
75samyag āhārayogāc ca samyak cādhyayanāgamāt
samyak karmopasaṃnyāsāt samyak cittanirodhanāt
evaṃ karmāṇi kurvanti saṃsāravijigīṣavaḥ
76rāgadveṣavinirmuktā aiśvaryaṃ devatā gatāḥ
rudrāḥ sādhyās tathādityā vasavo 'thāśvināv api
yogaiśvaryeṇa saṃyuktā dhārayanti prajā imāḥ
77tathā tvam api kaunteya śamam āsthāya puṣkalam
tapasā siddhim anviccha yogasiddhiṃ ca bhārata
78pitṛmātṛmayī siddhiḥ prāptā karmamayī ca te
tapasā siddhim anviccha dvijānāṃ bharaṇāya vai
79siddhā hi yad yad icchanti kurvate tad anugrahāt
tasmāt tapaḥ samāsthāya kuruṣvātmamanoratham