Book 3 Chapter 1
1janamejaya uvāca
1evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ
dhārtarāṣṭraiḥ sahāmātyair nikṛtyā dvijasattama
2śrāvitāḥ paruṣā vācaḥ sṛjadbhir vairam uttamam
kim akurvanta kauravyā mama pūrvapitāmahāḥ
3kathaṃ caiśvaryavibhraṣṭāḥ sahasā duḥkham eyuṣaḥ
vane vijahrire pārthāḥ śakrapratimatejasaḥ
4ke cainān anvavartanta prāptān vyasanam uttamam
kimāhārāḥ kimācārāḥ kva ca vāso mahātmanām
5kathaṃ dvādaśa varṣāṇi vane teṣāṃ mahātmanām
vyatīyur brāhmaṇaśreṣṭha śūrāṇām arighātinām
6kathaṃ ca rājaputrī sā pravarā sarvayoṣitām
pativratā mahābhāgā satataṃ satyavādinī
vanavāsam aduḥkhārhā dāruṇaṃ pratyapadyata
7etad ācakṣva me sarvaṃ vistareṇa tapodhana
śrotum icchāmi caritaṃ bhūridraviṇatejasām
kathyamānaṃ tvayā vipra paraṃ kautūhalaṃ hi me
8vaiśaṃpāyana uvāca
8evaṃ dyūtajitāḥ pārthāḥ kopitāś ca durātmabhiḥ
dhārtarāṣṭraiḥ sahāmātyair niryayur gajasāhvayāt
9vardhamānapuradvāreṇābhiniṣkramya te tadā
udaṅmukhāḥ śastrabhṛtaḥ prayayuḥ saha kṛṣṇayā
10indrasenādayaś cainān bhṛtyāḥ paricaturdaśa
rathair anuyayuḥ śīghraiḥ striya ādāya sarvaśaḥ
11vrajatas tān viditvā tu paurāḥ śokābhipīḍitāḥ
garhayanto 'sakṛd bhīṣmaviduradroṇagautamān
ūcur vigatasaṃtrāsāḥ samāgamya parasparam
12nedam asti kulaṃ sarvaṃ na vayaṃ na ca no gṛhāḥ
yatra duryodhanaḥ pāpaḥ saubaleyena pālitaḥ
karṇaduḥśāsanābhyāṃ ca rājyam etac cikīrṣati
13no cet kulaṃ na cācāro na dharmo 'rthaḥ kutaḥ sukham
yatra pāpasahāyo 'yaṃ pāpo rājyaṃ bubhūṣate
14duryodhano gurudveṣī tyaktācārasuhṛjjanaḥ
arthalubdho 'bhimānī ca nīcaḥ prakṛtinirghṛṇaḥ
15neyam asti mahī kṛtsnā yatra duryodhano nṛpaḥ
sādhu gacchāmahe sarve yatra gacchanti pāṇḍavāḥ
16sānukrośā mahātmāno vijitendriyaśatravaḥ
hrīmantaḥ kīrtimantaś ca dharmācāraparāyaṇāḥ
17evam uktvānujagmus tān pāṇḍavāṃs te sametya ca
ūcuḥ prāñjalayaḥ sarve tān kuntīmādrinandanān
18kva gamiṣyatha bhadraṃ vas tyaktvāsmān duḥkhabhāginaḥ
vayam apy anuyāsyāmo yatra yūyaṃ gamiṣyatha
19adharmeṇa jitāñ śrutvā yuṣmāṃs tyaktaghṛṇaiḥ paraiḥ
udvignāḥ sma bhṛśaṃ sarve nāsmān hātum ihārhatha
20bhaktānuraktāḥ suhṛdaḥ sadā priyahite ratān
kurājādhiṣṭhite rājye na vinaśyema sarvaśaḥ
21śrūyatāṃ cābhidhāsyāmo guṇadoṣān nararṣabhāḥ
śubhāśubhādhivāsena saṃsargaṃ kurute yathā
22vastram āpas tilān bhūmiṃ gandho vāsayate yathā
puṣpāṇām adhivāsena tathā saṃsargajā guṇāḥ
23mohajālasya yonir hi mūḍhair eva samāgamaḥ
ahany ahani dharmasya yoniḥ sādhusamāgamaḥ
24tasmāt prājñaiś ca vṛddhaiś ca susvabhāvais tapasvibhiḥ
sadbhiś ca saha saṃsargaḥ kāryaḥ śamaparāyaṇaiḥ
25yeṣāṃ trīṇy avadātāni yonir vidyā ca karma ca
tān sevet taiḥ samāsyā hi śāstrebhyo 'pi garīyasī
26nirārambhā hy api vayaṃ puṇyaśīleṣu sādhuṣu
puṇyam evāpnuyāmeha pāpaṃ pāpopasevanāt
27asatāṃ darśanāt sparśāt saṃjalpanasahāsanāt
dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ
28buddhiś ca hīyate puṃsāṃ nīcaiḥ saha samāgamāt
madhyamair madhyatāṃ yāti śreṣṭhatāṃ yāti cottamaiḥ
29ye guṇāḥ kīrtitā loke dharmakāmārthasaṃbhavāḥ
lokācārātmasaṃbhūtā vedoktāḥ śiṣṭasaṃmatāḥ
30te yuṣmāsu samastāś ca vyastāś caiveha sadguṇāḥ
icchāmo guṇavan madhye vastuṃ śreyo 'bhikāṅkṣiṇaḥ
31yudhiṣṭhira uvāca
31dhanyā vayaṃ yad asmākaṃ snehakāruṇyayantritāḥ
asato 'pi guṇān āhur brāhmaṇapramukhāḥ prajāḥ
32tad ahaṃ bhrātṛsahitaḥ sarvān vijñāpayāmi vaḥ
nānyathā tad dhi kartavyam asmatsnehānukampayā
33bhīṣmaḥ pitāmaho rājā viduro jananī ca me
suhṛjjanaś ca prāyo me nagare nāgasāhvaye
34te tv asmaddhitakāmārthaṃ pālanīyāḥ prayatnataḥ
yuṣmābhiḥ sahitaiḥ sarvaiḥ śokasaṃtāpavihvalāḥ
35nivartatāgatā dūraṃ samāgamanaśāpitāḥ
svajane nyāsabhūte me kāryā snehānvitā matiḥ
36etad dhi mama kāryāṇāṃ paramaṃ hṛdi saṃsthitam
sukṛtānena me tuṣṭiḥ satkāraś ca bhaviṣyati
37vaiśaṃpāyana uvāca
37tathānumantritās tena dharmarājena tāḥ prajāḥ
cakrur ārtasvaraṃ ghoraṃ hā rājann iti duḥkhitāḥ
38guṇān pārthasya saṃsmṛtya duḥkhārtāḥ paramāturāḥ
akāmāḥ saṃnyavartanta samāgamyātha pāṇḍavān
39nivṛtteṣu tu paureṣu rathān āsthāya pāṇḍavāḥ
prajagmur jāhnavītīre pramāṇākhyaṃ mahāvaṭam
40taṃ te divasaśeṣeṇa vaṭaṃ gatvā tu pāṇḍavāḥ
ūṣus tāṃ rajanīṃ vīrāḥ saṃspṛśya salilaṃ śuci
udakenaiva tāṃ rātrim ūṣus te duḥkhakarśitāḥ
41anujagmuś ca tatraitān snehāt ke cid dvijātayaḥ
sāgnayo 'nagnayaś caiva saśiṣyagaṇabāndhavāḥ
sa taiḥ parivṛto rājā śuśubhe brahmavādibhiḥ
42teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe
brahmaghoṣapuraskāraḥ saṃjalpaḥ samajāyata
43rājānaṃ tu kuruśreṣṭhaṃ te haṃsamadhurasvarāḥ
āśvāsayanto viprāgryāḥ kṣapāṃ sarvāṃ vyanodayan