Book 2 Chapter 71
1dhṛtarāṣṭra uvāca
1kathaṃ gacchati kaunteyo dharmarājo yudhiṣṭhiraḥ
bhīmasenaḥ savyasācī mādrīputrau ca tāv ubhau
2dhaumyaś caiva kathaṃ kṣattar draupadī vā tapasvinī
śrotum icchāmy ahaṃ sarvaṃ teṣām aṅgaviceṣṭitam
3vidura uvāca
3vastreṇa saṃvṛtya mukhaṃ kuntīputro yudhiṣṭhiraḥ
bāhū viśālau kṛtvā tu bhīmo gacchati pāṇḍavaḥ
4sikatā vapan savyasācī rājānam anugacchati
mādrīputraḥ sahadevo mukham ālipya gacchati
5pāṃsūpaliptasarvāṅgo nakulaś cittavihvalaḥ
darśanīyatamo loke rājānam anugacchati
6kṛṣṇā keśaiḥ praticchādya mukham āyatalocanā
darśanīyā prarudatī rājānam anugacchati
7dhaumyo yāmyāni sāmāni raudrāṇi ca viśāṃ pate
gāyan gacchati mārgeṣu kuśān ādāya pāṇinā
8dhṛtarāṣṭra uvāca
8vividhānīha rūpāṇi kṛtvā gacchanti pāṇḍavāḥ
tan mamācakṣva vidura kasmād evaṃ vrajanti te
9vidura uvāca
9nikṛtasyāpi te putrair hṛte rājye dhaneṣu ca
na dharmāc calate buddhir dharmarājasya dhīmataḥ
10yo 'sau rājā ghṛṇī nityaṃ dhārtarāṣṭreṣu bhārata
nikṛtyā krodhasaṃtapto nonmīlayati locane
11nāhaṃ janaṃ nirdaheyaṃ dṛṣṭvā ghoreṇa cakṣuṣā
sa pidhāya mukhaṃ rājā tasmād gacchati pāṇḍavaḥ
12yathā ca bhīmo vrajati tan me nigadataḥ śṛṇu
bāhvor bale nāsti samo mameti bharatarṣabha
13bāhū viśālau kṛtvā tu tena bhīmo 'pi gacchati
bāhū darśayamāno hi bāhudraviṇadarpitaḥ
cikīrṣan karma śatrubhyo bāhudravyānurūpataḥ
14pradiśañ śarasaṃpātān kuntīputro 'rjunas tadā
sikatā vapan savyasācī rājānam anugacchati
15asaktāḥ sikatās tasya yathā saṃprati bhārata
asaktaṃ śaravarṣāṇi tathā mokṣyati śatruṣu
16na me kaś cid vijānīyān mukham adyeti bhārata
mukham ālipya tenāsau sahadevo 'pi gacchati
17nāhaṃ manāṃsy ādadeyaṃ mārge strīṇām iti prabho
pāṃsūpacitasarvāṅgo nakulas tena gacchati
18ekavastrā tu rudatī muktakeśī rajasvalā
śoṇitāktārdravasanā draupadī vākyam abravīt
19yatkṛte 'ham imāṃ prāptā teṣāṃ varṣe caturdaśe
hatapatyo hatasutā hatabandhujanapriyāḥ
20bandhuśoṇitadigdhāṅgyo muktakeśyo rajasvalāḥ
evaṃ kṛtodakā nāryaḥ pravekṣyanti gajāhvayam
21kṛtvā tu nairṛtān darbhān dhīro dhaumyaḥ purohitaḥ
sāmāni gāyan yāmyāni purato yāti bhārata
22hateṣu bhārateṣv ājau kurūṇāṃ guravas tadā
evaṃ sāmāni gāsyantīty uktvā dhaumyo 'pi gacchati
23hā hā gacchanti no nāthāḥ samavekṣadhvam īdṛśam
iti paurāḥ suduḥkhārtāḥ krośanti sma samantataḥ
24evam ākāraliṅgais te vyavasāyaṃ manogatam
kathayantaḥ sma kaunteyā vanaṃ jagmur manasvinaḥ
25evaṃ teṣu narāgryeṣu niryatsu gajasāhvayāt
anabhre vidyutaś cāsan bhūmiś ca samakampata
26rāhur agrasad ādityam aparvaṇi viśāṃ pate
ulkā cāpy apasavyaṃ tu puraṃ kṛtvā vyaśīryata
27pravyāharanti kravyādā gṛdhragomāyuvāyasāḥ
devāyatanacaityeṣu prākārāṭṭālakeṣu ca
28evam ete mahotpātā vanaṃ gacchati pāṇḍave
bhāratānām abhāvāya rājan durmantrite tava
29nāradaś ca sabhāmadhye kurūṇām agrataḥ sthitaḥ
maharṣibhiḥ parivṛto raudraṃ vākyam uvāca ha
30itaś caturdaśe varṣe vinaṅkṣyantīha kauravāḥ
duryodhanāparādhena bhīmārjunabalena ca
31ity uktvā divam ākramya kṣipram antaradhīyata
brāhmīṃ śriyaṃ suvipulāṃ bibhrad devarṣisattamaḥ
32tato duryodhanaḥ karṇaḥ śakuniś cāpi saubalaḥ
droṇaṃ dvīpam amanyanta rājyaṃ cāsmai nyavedayan
33athābravīt tato droṇo duryodhanam amarṣaṇam
duḥśāsanaṃ ca karṇaṃ ca sarvān eva ca bhāratān
34avadhyān pāṇḍavān āhur devaputrān dvijātayaḥ
ahaṃ tu śaraṇaṃ prāptān vartamāno yathābalam
35gatān sarvātmanā bhaktyā dhārtarāṣṭrān sarājakān
notsahe samabhityaktuṃ daivamūlam ataḥ param
36dharmataḥ pāṇḍuputrā vai vanaṃ gacchanti nirjitāḥ
te ca dvādaśa varṣāṇi vane vatsyanti kauravāḥ
37caritabrahmacaryāś ca krodhāmarṣavaśānugāḥ
vairaṃ pratyānayiṣyanti mama duḥkhāya pāṇḍavāḥ
38mayā tu bhraṃśito rājyād drupadaḥ sakhivigrahe
putrārtham ayajat krodhād vadhāya mama bhārata
39yājopayājatapasā putraṃ lebhe sa pāvakāt
dhṛṣṭadyumnaṃ draupadīṃ ca vedīmadhyāt sumadhyamām
40jvālāvarṇo devadatto dhanuṣmān kavacī śarī
martyadharmatayā tasmād iti māṃ bhayam āviśat
41gato hi pakṣatāṃ teṣāṃ pārṣataḥ puruṣarṣabhaḥ
sṛṣṭaprāṇo bhṛśataraṃ tasmād yotsye tavāribhiḥ
42madvadhāya śruto hy eṣa loke cāpy ativiśrutaḥ
nūnaṃ so 'yam anuprāptas tvatkṛte kālaparyayaḥ
43tvaritāḥ kuruta śreyo naitad etāvatā kṛtam
muhūrtaṃ sukham evaitat tālacchāyeva haimanī
44yajadhvaṃ ca mahāyajñair bhogān aśnīta datta ca
itaś caturdaśe varṣe mahat prāpsyatha vaiśasam
45duryodhana niśamyaitat pratipadya yathecchasi
sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase
46vaiśaṃpāyana uvāca
46droṇasya vacanaṃ śrutvā dhṛtarāṣṭro 'bravīd idam
samyag āha guruḥ kṣattar upāvartaya pāṇḍavān
47yadi vā na nivartante satkṛtā yāntu pāṇḍavāḥ
saśastrarathapādātā bhogavantaś ca putrakāḥ