Book 2 Chapter 68
1vaiśaṃpāyana uvāca
1vanavāsāya cakrus te matiṃ pārthāḥ parājitāḥ
ajināny uttarīyāṇi jagṛhuś ca yathākramam
2ajinaiḥ saṃvṛtān dṛṣṭvā hṛtarājyān ariṃdamān
prasthitān vanavāsāya tato duḥśāsano 'bravīt
3pravṛttaṃ dhārtarāṣṭrasya cakraṃ rājño mahātmanaḥ
parābhūtāḥ pāṇḍuputrā vipattiṃ paramāṃ gatāḥ
4adya devāḥ saṃprayātāḥ samair vartmabhir asthalaiḥ
guṇajyeṣṭhās tathā jyeṣṭhā bhūyāṃso yad vayaṃ paraiḥ
5narakaṃ pātitāḥ pārthā dīrghakālam anantakam
sukhāc ca hīnā rājyāc ca vinaṣṭāḥ śāśvatīḥ samāḥ
6balena mattā ye te sma dhārtarāṣṭrān prahāsiṣuḥ
te nirjitā hṛtadhanā vanam eṣyanti pāṇḍavāḥ
7citrān saṃnāhān avamuñcantu caiṣāṃ; vāsāṃsi divyāni ca bhānumanti
nivāsyantāṃ rurucarmāṇi sarve; yathā glahaṃ saubalasyābhyupetāḥ
8na santi lokeṣu pumāṃsa īdṛśā; ity eva ye bhāvitabuddhayaḥ sadā
jñāsyanti te 'tmānam ime 'dya pāṇḍavā; viparyaye ṣaṇḍhatilā ivāphalāḥ
9ayaṃ hi vāsodaya īdṛśānāṃ; manasvināṃ kaurava mā bhaved vaḥ
adīkṣitānām ajināni yadvad; balīyasāṃ paśyata pāṇḍavānām
10 mahāprājñaḥ somako yajñasenaḥ; kanyāṃ pāñcālīṃ pāṇḍavebhyaḥ pradāya
akārṣīd vai duṣkṛtaṃ neha santi; klībāḥ pārthāḥ patayo yājñasenyāḥ
11sūkṣmān prāvārān ajināni coditān; dṛṣṭvāraṇye nirdhanān apratiṣṭhān
kāṃ tvaṃ prītiṃ lapsyase yājñaseni; patiṃ vṛṇīṣva yam ihānyam icchasi
12ete hi sarve kuravaḥ sametāḥ; kṣāntā dāntāḥ sudraviṇopapannāḥ
eṣāṃ vṛṇīṣvaikatamaṃ patitve; na tvāṃ tapet kālaviparyayo 'yam
13yathāphalāḥ ṣaṇḍhatilā yathā carmamayā mṛgāḥ
tathaiva pāṇḍavāḥ sarve yathā kākayavā api
14 kiṃ pāṇḍavāṃs tvaṃ patitān upāsse; moghaḥ śramaḥ ṣaṇḍhatilān upāsya
evaṃ nṛśaṃsaḥ paruṣāṇi pārthān; aśrāvayad dhṛtarāṣṭrasya putraḥ
15tad vai śrutvā bhīmaseno 'tyamarṣī; nirbhartsyoccais taṃ nigṛhyaiva roṣāt
uvācedaṃ sahasaivopagamya; siṃho yathā haimavataḥ śṛgālam
16bhīmasena uvāca
16krūra pāpajanair juṣṭam akṛtārthaṃ prabhāṣase
gāndhāravidyayā hi tvaṃ rājamadhye vikatthase
17yathā tudasi marmāṇi vākśarair iha no bhṛśam
tathā smārayitā te 'haṃ kṛntan marmāṇi saṃyuge
18ye ca tvām anuvartante kāmalobhavaśānugāḥ
goptāraḥ sānubandhāṃs tān neṣyāmi yamasādanam
19vaiśaṃpāyana uvāca
19evaṃ bruvāṇam ajinair vivāsitaṃ; duḥkhābhibhūtaṃ parinṛtyati sma
madhye kurūṇāṃ dharmanibaddhamārgaṃ; gaur gaur iti smāhvayan muktalajjaḥ
20bhīmasena uvāca
20nṛśaṃsaṃ paruṣaṃ krūraṃ śakyaṃ duḥśāsana tvayā
nikṛtyā hi dhanaṃ labdhvā ko vikatthitum arhati
21mā ha sma sukṛtāṃl lokān gacchet pārtho vṛkodaraḥ
yadi vakṣasi bhittvā te na pibec choṇitaṃ raṇe
22dhārtarāṣṭrān raṇe hatvā miṣatāṃ sarvadhanvinām
śamaṃ gantāsmi nacirāt satyam etad bravīmi vaḥ
23vaiśaṃpāyana uvāca
23tasya rājā siṃhagateḥ sakhelaṃ; duryodhano bhīmasenasya harṣāt
gatiṃ svagatyānucakāra mando; nirgacchatāṃ pāṇḍavānāṃ sabhāyāḥ
24naitāvatā kṛtam ity abravīt taṃ; vṛkodaraḥ saṃnivṛttārdhakāyaḥ
śīghraṃ hi tvā nihataṃ sānubandhaṃ; saṃsmāryāhaṃ prativakṣyāmi mūḍha
25etat samīkṣyātmani cāvamānaṃ; niyamya manyuṃ balavān sa mānī
rājānugaḥ saṃsadi kauravāṇāṃ; viniṣkraman vākyam uvāca bhīmaḥ
26ahaṃ duryodhanaṃ hantā karṇaṃ hantā dhanaṃjayaḥ
śakuniṃ cākṣakitavaṃ sahadevo haniṣyati
27idaṃ ca bhūyo vakṣyāmi sabhāmadhye bṛhad vacaḥ
satyaṃ devāḥ kariṣyanti yan no yuddhaṃ bhaviṣyati
28suyodhanam imaṃ pāpaṃ hantāsmi gadayā yudhi
śiraḥ pādena cāsyāham adhiṣṭhāsyāmi bhūtale
29vākyaśūrasya caivāsya paruṣasya durātmanaḥ
duḥśāsanasya rudhiraṃ pātāsmi mṛgarāḍ iva
30arjuna uvāca
30naiva vācā vyavasitaṃ bhīma vijñāyate satām
itaś caturdaśe varṣe draṣṭāro yad bhaviṣyati
31duryodhanasya karṇasya śakuneś ca durātmanaḥ
duḥśāsanacaturthānāṃ bhūmiḥ pāsyati śoṇitam
32asūyitāraṃ vaktāraṃ prasraṣṭāraṃ durātmanām
bhīmasena niyogāt te hantāhaṃ karṇam āhave
33arjunaḥ pratijānīte bhīmasya priyakāmyayā
karṇaṃ karṇānugāṃś caiva raṇe hantāsmi patribhiḥ
34ye cānye pratiyotsyanti buddhimohena māṃ nṛpāḥ
tāṃś ca sarvāñ śitair bāṇair netāsmi yamasādanam
35caled dhi himavān sthānān niṣprabhaḥ syād divākaraḥ
śaityaṃ somāt praṇaśyeta matsatyaṃ vicaled yadi
36na pradāsyati ced rājyam ito varṣe caturdaśe
duryodhano hi satkṛtya satyam etad bhaviṣyati
37vaiśaṃpāyana uvāca
37ity uktavati pārthe tu śrīmān mādravatīsutaḥ
pragṛhya vipulaṃ bāhuṃ sahadevaḥ pratāpavān
38saubalasya vadhaṃ prepsur idaṃ vacanam abravīt
krodhasaṃraktanayano niḥśvasann iva pannagaḥ
39akṣān yān manyase mūḍha gāndhārāṇāṃ yaśohara
naite 'kṣā niśitā bāṇās tvayaite samare vṛtāḥ
40yathā caivoktavān bhīmas tvām uddiśya sabāndhavam
kartāhaṃ karmaṇas tasya kuru kāryāṇi sarvaśaḥ
41hantāsmi tarasā yuddhe tvāṃ vikramya sabāndhavam
yadi sthāsyasi saṃgrāme kṣatradharmeṇa saubala
42sahadevavacaḥ śrutvā nakulo 'pi viśāṃ pate
darśanīyatamo nṝṇām idaṃ vacanam abravīt
43suteyaṃ yajñasenasya dyūte 'smin dhṛtarāṣṭrajaiḥ
yair vācaḥ śrāvitā rūkṣāḥ sthitair duryodhanapriye
44tān dhārtarāṣṭrān durvṛttān mumūrṣūn kālacoditān
darśayiṣyāmi bhūyiṣṭham ahaṃ vaivasvatakṣayam
45nideśād dharmarājasya draupadyāḥ padavīṃ caran
nirdhārtarāṣṭrāṃ pṛthivīṃ kartāsmi nacirād iva
46evaṃ te puruṣavyāghrāḥ sarve vyāyatabāhavaḥ
pratijñā bahulāḥ kṛtvā dhṛtarāṣṭram upāgaman