Book 2 Chapter 67
1vaiśaṃpāyana uvāca
1tato vyadhvagataṃ pārthaṃ prātikāmī yudhiṣṭhiram
uvāca vacanād rājño dhṛtarāṣṭrasya dhīmataḥ
2upastīrṇā sabhā rājann akṣān uptvā yudhiṣṭhira
ehi pāṇḍava dīvyeti pitā tvām āha bhārata
3yudhiṣṭhira uvāca
3dhātur niyogād bhūtāni prāpnuvanti śubhāśubham
na nivṛttis tayor asti devitavyaṃ punar yadi
4akṣadyūte samāhvānaṃ niyogāt sthavirasya ca
jānann api kṣayakaraṃ nātikramitum utsahe
5vaiśaṃpāyana uvāca
5iti bruvan nivavṛte bhrātṛbhiḥ saha pāṇḍavaḥ
jānaṃś ca śakuner māyāṃ pārtho dyūtam iyāt punaḥ
6viviśus te sabhāṃ tāṃ tu punar eva mahārathāḥ
vyathayanti sma cetāṃsi suhṛdāṃ bharatarṣabhāḥ
7yathopajoṣam āsīnāḥ punardyūtapravṛttaye
sarvalokavināśāya daivenopanipīḍitāḥ
8śakunir uvāca
8amuñcat sthaviro yad vo dhanaṃ pūjitam eva tat
mahādhanaṃ glahaṃ tv ekaṃ śṛṇu me bharatarṣabha
9vayaṃ dvādaśa varṣāṇi yuṣmābhir dyūtanirjitāḥ
praviśema mahāraṇyaṃ rauravājinavāsasaḥ
10trayodaśaṃ ca sajane ajñātāḥ parivatsaram
jñātāś ca punar anyāni vane varṣāṇi dvādaśa
11asmābhir vā jitā yūyaṃ vane varṣāṇi dvādaśa
vasadhvaṃ kṛṣṇayā sārdham ajinaiḥ prativāsitāḥ
12trayodaśe ca nirvṛtte punar eva yathocitam
svarājyaṃ pratipattavyam itarair atha vetaraiḥ
13anena vyavasāyena sahāsmābhir yudhiṣṭhira
akṣān uptvā punardyūtam ehi dīvyasva bhārata
14sabhāsada ūcuḥ
14aho dhig bāndhavā nainaṃ bodhayanti mahad bhayam
buddhyā bodhyaṃ na budhyante svayaṃ ca bharatarṣabhāḥ
15vaiśaṃpāyana uvāca
15janapravādān subahūn iti śṛṇvan narādhipaḥ
hriyā ca dharmasaṅgāc ca pārtho dyūtam iyāt punaḥ
16jānann api mahābuddhiḥ punardyūtam avartayat
apy ayaṃ na vināśaḥ syāt kurūṇām iti cintayan
17yudhiṣṭhira uvāca
17kathaṃ vai madvidho rājā svadharmam anupālayan
āhūto vinivarteta dīvyāmi śakune tvayā
18śakunir uvāca
18gavāśvaṃ bahudhenūkam aparyantam ajāvikam
gajāḥ kośo hiraṇyaṃ ca dāsīdāsaṃ ca sarvaśaḥ
19eṣa no glaha evaiko vanavāsāya pāṇḍavāḥ
yūyaṃ vayaṃ vā vijitā vasema vanam āśritāḥ
20anena vyavasāyena dīvyāma bharatarṣabha
samutkṣepeṇa caikena vanavāsāya bhārata
21vaiśaṃpāyana uvāca
21pratijagrāha taṃ pārtho glahaṃ jagrāha saubalaḥ
jitam ity eva śakunir yudhiṣṭhiram abhāṣata