Book 2 Chapter 64
1karṇa uvāca
1yā naḥ śrutā manuṣyeṣu striyo rūpeṇa saṃmatāḥ
tāsām etādṛśaṃ karma na kasyāṃ cana śuśrumaḥ
2krodhāviṣṭeṣu pārtheṣu dhārtarāṣṭreṣu cāpy ati
draupadī pāṇḍuputrāṇāṃ kṛṣṇā śāntir ihābhavat
3aplave 'mbhasi magnānām apratiṣṭhe nimajjatām
pāñcālī pāṇḍuputrāṇāṃ naur eṣā pāragābhavat
4vaiśaṃpāyana uvāca
4tad vai śrutvā bhīmasenaḥ kurumadhye 'tyamarṣaṇaḥ
strī gatiḥ pāṇḍuputrāṇām ity uvāca sudurmanāḥ
5trīṇi jyotīṃṣi puruṣa iti vai devalo 'bravīt
apatyaṃ karma vidyā ca yataḥ sṛṣṭāḥ prajās tataḥ
6amedhye vai gataprāṇe śūnye jñātibhir ujjhite
dehe tritayam evaitat puruṣasyopajāyate
7tan no jyotir abhihataṃ dārāṇām abhimarśanāt
dhanaṃjaya kathaṃ svit syād apatyam abhimṛṣṭajam
8arjuna uvāca
8na caivoktā na cānuktā hīnataḥ paruṣā giraḥ
bhāratāḥ pratijalpanti sadā tūttamapūruṣāḥ
9smaranti sukṛtāny eva na vairāṇi kṛtāni ca
santaḥ prativijānanto labdhvā pratyayam ātmanaḥ
10bhīma uvāca
10ihaivaitāṃs turā sarvān hanmi śatrūn samāgatān
atha niṣkramya rājendra samūlān kṛndhi bhārata
11kiṃ no vivaditeneha kiṃ naḥ kleśena bhārata
adyaivaitān nihanmīha praśādhi vasudhām imām
12vaiśaṃpāyana uvāca
12ity uktvā bhīmasenas tu kaniṣṭhair bhrātṛbhir vṛtaḥ
mṛgamadhye yathā siṃho muhuḥ parigham aikṣata
13sāntvyamāno vījyamānaḥ pārthenākliṣṭakarmaṇā
svidyate ca mahābāhur antardāhena vīryavān
14kruddhasya tasya srotobhyaḥ karṇādibhyo narādhipa
sadhūmaḥ sasphuliṅgārciḥ pāvakaḥ samajāyata
15bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tan mukham
yugāntakāle saṃprāpte kṛtāntasyeva rūpiṇaḥ
16yudhiṣṭhiras tam āvārya bāhunā bāhuśālinam
maivam ity abravīc cainaṃ joṣam āssveti bhārata
17nivārya taṃ mahābāhuṃ kopasaṃraktalocanam
pitaraṃ samupātiṣṭhad dhṛtarāṣṭraṃ kṛtāñjaliḥ