Book 2 Chapter 60
1vaiśaṃpāyana uvāca
1dhig astu kṣattāram iti bruvāṇo; darpeṇa matto dhṛtarāṣṭrasya putraḥ
avaikṣata prātikāmīṃ sabhāyām; uvāca cainaṃ paramāryamadhye
2tvaṃ prātikāmin draupadīm ānayasva; na te bhayaṃ vidyate pāṇḍavebhyaḥ
kṣattā hy ayaṃ vivadaty eva bhīrur; na cāsmākaṃ vṛddhikāmaḥ sadaiva
3evam uktaḥ prātikāmī sa sūtaḥ; prāyāc chīghraṃ rājavaco niśamya
praviśya ca śveva sa siṃhagoṣṭhaṃ; samāsadan mahiṣīṃ pāṇḍavānām
4prātikāmy uvāca
4yudhiṣṭhire dyūtamadena matte; duryodhano draupadi tvām ajaiṣīt
sā prapadya tvaṃ dhṛtarāṣṭrasya veśma; nayāmi tvāṃ karmaṇe yājñaseni
5draupady uvāca
5kathaṃ tv evaṃ vadasi prātikāmin; ko vai dīvyed bhāryayā rājaputraḥ
mūḍho rājā dyūtamadena matta; āho nānyat kaitavam asya kiṃ cit
6prātikāmy uvāca
6yadā nābhūt kaitavam anyad asya; tadādevīt pāṇḍavo 'jātaśatruḥ
nyastāḥ pūrvaṃ bhrātaras tena rājñā; svayaṃ cātmā tvam atho rājaputri
7draupady uvāca
7gaccha tvaṃ kitavaṃ gatvā sabhāyāṃ pṛccha sūtaja
kiṃ nu pūrvaṃ parājaiṣīr ātmānaṃ māṃ nu bhārata
etaj jñātvā tvam āgaccha tato māṃ naya sūtaja
8vaiśaṃpāyana uvāca
8sabhāṃ gatvā sa covāca draupadyās tad vacas tadā
kasyeśo naḥ parājaiṣīr iti tvām āha draupadī
kiṃ nu pūrvaṃ parājaiṣīr ātmānam atha vāpi mām
9yudhiṣṭhiras tu niśceṣṭo gatasattva ivābhavat
na taṃ sūtaṃ pratyuvāca vacanaṃ sādhv asādhu vā
10duryodhana uvāca
10ihaitya kṛṣṇā pāñcālī praśnam etaṃ prabhāṣatām
ihaiva sarve śṛṇvantu tasyā asya ca yad vacaḥ
11vaiśaṃpāyana uvāca
11sa gatvā rājabhavanaṃ duryodhanavaśānugaḥ
uvāca draupadīṃ sūtaḥ prātikāmī vyathann iva
12sabhyās tv amī rājaputry āhvayanti; manye prāptaḥ saṃkṣayaḥ kauravāṇām
na vai samṛddhiṃ pālayate laghīyān; yat tvaṃ sabhām eṣyasi rājaputri
13draupady uvāca
13evaṃ nūnaṃ vyadadhāt saṃvidhātā; sparśāv ubhau spṛśato dhīrabālau
dharmaṃ tv ekaṃ paramaṃ prāha loke; sa naḥ śamaṃ dhāsyati gopyamānaḥ
14vaiśaṃpāyana uvāca
14yudhiṣṭhiras tu tac chrutvā duryodhanacikīrṣitam
draupadyāḥ saṃmataṃ dūtaṃ prāhiṇod bharatarṣabha
15ekavastrā adhonīvī rodamānā rajasvalā
sabhām āgamya pāñcālī śvaśurasyāgrato 'bhavat
16tatas teṣāṃ mukham ālokya rājā; duryodhanaḥ sūtam uvāca hṛṣṭaḥ
ihaivaitām ānaya prātikāmin; pratyakṣam asyāḥ kuravo bruvantu
17tataḥ sūtas tasya vaśānugāmī; bhītaś ca kopād drupadātmajāyāḥ
vihāya mānaṃ punar eva sabhyān; uvāca kṛṣṇāṃ kim ahaṃ bravīmi
18duryodhana uvāca
18duḥśāsanaiṣa mama sūtaputro; vṛkodarād udvijate 'lpacetāḥ
svayaṃ pragṛhyānaya yājñasenīṃ; kiṃ te kariṣyanty avaśāḥ sapatnāḥ
19tataḥ samutthāya sa rājaputraḥ; śrutvā bhrātuḥ kopaviraktadṛṣṭiḥ
praviśya tad veśma mahārathānām; ity abravīd draupadīṃ rājaputrīm
20ehy ehi pāñcāli jitāsi kṛṣṇe; duryodhanaṃ paśya vimuktalajjā
kurūn bhajasvāyatapadmanetre; dharmeṇa labdhāsi sabhāṃ paraihi
21tataḥ samutthāya sudurmanāḥ sā; vivarṇam āmṛjya mukhaṃ kareṇa
ārtā pradudrāva yataḥ striyas tā; vṛddhasya rājñaḥ kurupuṃgavasya
22tato javenābhisasāra roṣād; duḥśāsanas tām abhigarjamānaḥ
dīrgheṣu nīleṣv atha cormimatsu; jagrāha keśeṣu narendrapatnīm
23ye rājasūyāvabhṛthe jalena; mahākratau mantrapūtena siktāḥ
te pāṇḍavānāṃ paribhūya vīryaṃ; balāt pramṛṣṭā dhṛtarāṣṭrajena
24sa tāṃ parāmṛśya sabhāsamīpam; ānīya kṛṣṇām atikṛṣṇakeśīm
duḥśāsano nāthavatīm anāthavac; cakarṣa vāyuḥ kadalīm ivārtām
25sā kṛṣyamāṇā namitāṅgayaṣṭiḥ; śanair uvācādya rajasvalāsmi
ekaṃ ca vāso mama mandabuddhe; sabhāṃ netuṃ nārhasi mām anārya
26 tato 'bravīt tāṃ prasabhaṃ nigṛhya; keśeṣu kṛṣṇeṣu tadā sa kṛṣṇām
kṛṣṇaṃ ca jiṣṇuṃ ca hariṃ naraṃ ca; trāṇāya vikrośa nayāmi hi tvām
27rajasvalā vā bhava yājñaseni; ekāmbarā vāpy atha vā vivastrā
dyūte jitā cāsi kṛtāsi dāsī; dāsīṣu kāmaś ca yathopajoṣam
28prakīrṇakeśī patitārdhavastrā; duḥśāsanena vyavadhūyamānā
hrīmaty amarṣeṇa ca dahyamānā; śanair idaṃ vākyam uvāca kṛṣṇā
29ime sabhāyām upadiṣṭaśāstrāḥ; kriyāvantaḥ sarva evendrakalpāḥ
gurusthānā guravaś caiva sarve; teṣām agre notsahe sthātum evam
30 nṛśaṃsakarmaṃs tvam anāryavṛtta; mā māṃ vivastrāṃ kṛdhi mā vikārṣīḥ
na marṣayeyus tava rājaputrāḥ; sendrāpi devā yadi te sahāyāḥ
31dharme sthito dharmasutaś ca rājā; dharmaś ca sūkṣmo nipuṇopalabhyaḥ
vācāpi bhartuḥ paramāṇumātraṃ; necchāmi doṣaṃ svaguṇān visṛjya
32idaṃ tv anāryaṃ kuruvīramadhye; rajasvalāṃ yat parikarṣase mām
na cāpi kaś cit kurute 'tra pūjāṃ; dhruvaṃ tavedaṃ matam anvapadyan
33dhig astu naṣṭaḥ khalu bhāratānāṃ; dharmas tathā kṣatravidāṃ ca vṛttam
yatrābhyatītāṃ kurudharmavelāṃ; prekṣanti sarve kuravaḥ sabhāyām
34droṇasya bhīṣmasya ca nāsti sattvaṃ; dhruvaṃ tathaivāsya mahātmano 'pi
rājñas tathā hīmam adharmam ugraṃ; na lakṣayante kuruvṛddhamukhyāḥ
35tathā bruvantī karuṇaṃ sumadhyamā; kākṣeṇa bhartṝn kupitān apaśyat
sā pāṇḍavān kopaparītadehān; saṃdīpayām āsa kaṭākṣapātaiḥ
36hṛtena rājyena tathā dhanena; ratnaiś ca mukhyair na tathā babhūva
yathārtayā kopasamīritena; kṛṣṇākaṭākṣeṇa babhūva duḥkham
37 duḥśāsanaś cāpi samīkṣya kṛṣṇām; avekṣamāṇāṃ kṛpaṇān patīṃs tān
ādhūya vegena visaṃjñakalpām; uvāca dāsīti hasann ivograḥ
38karṇas tu tad vākyam atīva hṛṣṭaḥ; saṃpūjayām āsa hasan saśabdam
gāndhārarājaḥ subalasya putras; tathaiva duḥśāsanam abhyanandat
39sabhyās tu ye tatra babhūvur anye; tābhyām ṛte dhārtarāṣṭreṇa caiva
teṣām abhūd duḥkham atīva kṛṣṇāṃ; dṛṣṭvā sabhāyāṃ parikṛṣyamāṇām
40bhīṣma uvāca
40na dharmasaukṣmyāt subhage vivaktuṃ; śaknomi te praśnam imaṃ yathāvat
asvo hy aśaktaḥ paṇituṃ parasvaṃ; striyaś ca bhartur vaśatāṃ samīkṣya
41tyajeta sarvāṃ pṛthivīṃ samṛddhāṃ; yudhiṣṭhiraḥ satyam atho na jahyāt
uktaṃ jito 'smīti ca pāṇḍavena; tasmān na śaknomi vivektum etat
42dyūte 'dvitīyaḥ śakunir nareṣu; kuntīsutas tena nisṛṣṭakāmaḥ
na manyate tāṃ nikṛtiṃ mahātmā; tasmān na te praśnam imaṃ bravīmi
43draupady uvāca
43āhūya rājā kuśalaiḥ sabhāyāṃ; duṣṭātmabhir naikṛtikair anāryaiḥ
dyūtapriyair nātikṛtaprayatnaḥ; kasmād ayaṃ nāma nisṛṣṭakāmaḥ
44sa śuddhabhāvo nikṛtipravṛttim; abudhyamānaḥ kurupāṇḍavāgryaḥ
saṃbhūya sarvaiś ca jito 'pi yasmāt; paścāc ca yat kaitavam abhyupetaḥ
45 tiṣṭhanti ceme kuravaḥ sabhāyām; īśāḥ sutānāṃ ca tathā snuṣāṇām
samīkṣya sarve mama cāpi vākyaṃ; vibrūta me praśnam imaṃ yathāvat
46vaiśaṃpāyana uvāca
46tathā bruvantīṃ karuṇaṃ rudantīm; avekṣamāṇām asakṛt patīṃs tān
duḥśāsanaḥ paruṣāṇy apriyāṇi; vākyāny uvācāmadhurāṇi caiva
47tāṃ kṛṣyamāṇāṃ ca rajasvalāṃ ca; srastottarīyām atadarhamāṇām
vṛkodaraḥ prekṣya yudhiṣṭhiraṃ ca; cakāra kopaṃ paramārtarūpaḥ