Book 2 Chapter 59
1duryodhana uvāca
1ehi kṣattar draupadīm ānayasva; priyāṃ bhāryāṃ saṃmatāṃ pāṇḍavānām
saṃmārjatāṃ veśma paraitu śīghram; ānando naḥ saha dāsībhir astu
2vidura uvāca
2durvibhāvyaṃ bhavati tvādṛśena; na manda saṃbudhyasi pāśabaddhaḥ
prapāte tvaṃ lambamāno na vetsi; vyāghrān mṛgaḥ kopayase 'tibālyāt
3āśīviṣāḥ śirasi te pūrṇakośā mahāviṣāḥ
mā kopiṣṭhāḥ sumandātman mā gamas tvaṃ yamakṣayam
4na hi dāsītvam āpannā kṛṣṇā bhavati bhārata
anīśena hi rājñaiṣā paṇe nyasteti me matiḥ
5ayaṃ dhatte veṇur ivātmaghātī; phalaṃ rājā dhṛtarāṣṭrasya putraḥ
dyūtaṃ hi vairāya mahābhayāya; pakvo na budhyaty ayam antakāle
6nāruṃtudaḥ syān na nṛśaṃsavādī; na hīnataḥ param abhyādadīta
yayāsya vācā para udvijeta; na tāṃ vaded ruśatīṃ pāpalokyām
7samuccaranty ativādā hi vaktrād; yair āhataḥ śocati rātryahāni
parasya nāmarmasu te patanti; tān paṇḍito nāvasṛjet pareṣu
8ajo hi śastram akhanat kilaikaḥ; śastre vipanne padbhir apāsya bhūmim
nikṛntanaṃ svasya kaṇṭhasya ghoraṃ; tadvad vairaṃ mā khanīḥ pāṇḍuputraiḥ
9na kiṃ cid īḍyaṃ pravadanti pāpaṃ; vanecaraṃ vā gṛhamedhinaṃ vā
tapasvinaṃ saṃparipūrṇavidyaṃ; bhaṣanti haivaṃ śvanarāḥ sadaiva
10dvāraṃ sughoraṃ narakasya jihmaṃ; na budhyase dhṛtarāṣṭrasya putra
tvām anvetāro bahavaḥ kurūṇāṃ; dyūtodaye saha duḥśāsanena
11majjanty alābūni śilāḥ plavante; muhyanti nāvo 'mbhasi śaśvad eva
mūḍho rājā dhṛtarāṣṭrasya putro; na me vācaḥ pathyarūpāḥ śṛṇoti
12anto nūnaṃ bhavitāyaṃ kurūṇāṃ; sudāruṇaḥ sarvaharo vināśaḥ
vācaḥ kāvyāḥ suhṛdāṃ pathyarūpā; na śrūyante vardhate lobha eva