Book 2 Chapter 57
1duryodhana uvāca
1pareṣām eva yaśasā ślāghase tvaṃ; sadā channaḥ kutsayan dhārtarāṣṭrān
jānīmas tvāṃ vidura yatpriyas tvaṃ; bālān ivāsmān avamanyase tvam
2suvijñeyaḥ puruṣo 'nyatrakāmo; nindāpraśaṃse hi tathā yunakti
jihvā manas te hṛdayaṃ nirvyanakti; jyāyo nirāha manasaḥ prātikūlyam
3utsaṅgena vyāla ivāhṛto 'si; mārjāravat poṣakaṃ copahaṃsi
bhartṛghnatvān na hi pāpīya āhus; tasmāt kṣattaḥ kiṃ na bibheṣi pāpāt
4jitvā śatrūn phalam āptaṃ mahan no; māsmān kṣattaḥ paruṣāṇīha vocaḥ
dviṣadbhis tvaṃ saṃprayogābhinandī; muhur dveṣaṃ yāsi naḥ saṃpramohāt
5amitratāṃ yāti naro 'kṣamaṃ bruvan; nigūhate guhyam amitrasaṃstave
tadāśritāpatrapā kiṃ na bādhate; yad icchasi tvaṃ tad ihādya bhāṣase
6 mā no 'vamaṃsthā vidma manas tavedaṃ; śikṣasva buddhiṃ sthavirāṇāṃ sakāśāt
yaśo rakṣasva vidura saṃpraṇītaṃ; mā vyāpṛtaḥ parakāryeṣu bhūs tvam
7ahaṃ karteti vidura māvamaṃsthā; mā no nityaṃ paruṣāṇīha vocaḥ
na tvāṃ pṛcchāmi vidura yad dhitaṃ me; svasti kṣattar mā titikṣūn kṣiṇu tvam
8 ekaḥ śāstā na dvitīyo 'sti śāstā; garbhe śayānaṃ puruṣaṃ śāsti śāstā
tenānuśiṣṭaḥ pravaṇād ivāmbho; yathā niyukto 'smi tathā vahāmi
9bhinatti śirasā śailam ahiṃ bhojayate ca yaḥ
sa eva tasya kurute kāryāṇām anuśāsanam
10yo balād anuśāstīha so 'mitraṃ tena vindati
mitratām anuvṛttaṃ tu samupekṣeta paṇḍitaḥ
11pradīpya yaḥ pradīptāgniṃ prāk tvaran nābhidhāvati
bhasmāpi na sa vindeta śiṣṭaṃ kva cana bhārata
12na vāsayet pāravargyaṃ dviṣantaṃ; viśeṣataḥ kṣattar ahitaṃ manuṣyam
sa yatrecchasi vidura tatra gaccha; susāntvitāpi hy asatī strī jahāti
13vidura uvāca
13etāvatā ye puruṣaṃ tyajanti; teṣāṃ sakhyam antavad brūhi rājan
rājñāṃ hi cittāni pariplutāni; sāntvaṃ dattvā musalair ghātayanti
14abālas tvaṃ manyase rājaputra; bālo 'ham ity eva sumandabuddhe
yaḥ sauhṛde puruṣaṃ sthāpayitvā; paścād enaṃ dūṣayate sa bālaḥ
15na śreyase nīyate mandabuddhiḥ; strī śrotriyasyeva gṛhe praduṣṭā
dhruvaṃ na roced bharatarṣabhasya; patiḥ kumāryā iva ṣaṣṭivarṣaḥ
16anupriyaṃ ced anukāṅkṣase tvaṃ; sarveṣu kāryeṣu hitāhiteṣu
striyaś ca rājañ jaḍapaṅgukāṃś ca; pṛccha tvaṃ vai tādṛśāṃś caiva mūḍhān
17labhyaḥ khalu prātipīya naro 'nupriyavāg iha
apriyasya tu pathyasya vaktā śrotā ca durlabhaḥ
18yas tu dharme parāśvasya hitvā bhartuḥ priyāpriye
apriyāṇy āha pathyāni tena rājā sahāyavān
19avyādhijaṃ kaṭukaṃ tīkṣṇam uṣṇaṃ; yaśomuṣaṃ paruṣaṃ pūtigandhi
satāṃ peyaṃ yan na pibanty asanto; manyuṃ mahārāja piba praśāmya
20vaicitravīryasya yaśo dhanaṃ ca; vāñchāmy ahaṃ sahaputrasya śaśvat
yathā tathā vo 'stu namaś ca vo 'stu; mamāpi ca svasti diśantu viprāḥ
21āśīviṣān netraviṣān kopayen na tu paṇḍitaḥ
evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana