Book 2 Chapter 55
1vidura uvāca
1mahārāja vijānīhi yat tvāṃ vakṣyāmi tac chṛṇu
mumūrṣor auṣadham iva na rocetāpi te śrutam
2yad vai purā jātamātro rurāva; gomāyuvad visvaraṃ pāpacetāḥ
duryodhano bhāratānāṃ kulaghnaḥ; so 'yaṃ yukto bhavitā kālahetuḥ
3gṛhe vasantaṃ gomāyuṃ tvaṃ vai matvā na budhyase
duryodhanasya rūpeṇa śṛṇu kāvyāṃ giraṃ mama
4madhu vai mādhviko labdhvā prapātaṃ nāvabudhyate
āruhya taṃ majjati vā patanaṃ vādhigacchati
5so 'yaṃ matto 'kṣadevena madhuvan na parīkṣate
prapātaṃ budhyate naiva vairaṃ kṛtvā mahārathaiḥ
6viditaṃ te mahārāja rājasv evāsamañjasam
andhakā yādavā bhojāḥ sametāḥ kaṃsam atyajan
7niyogāc ca hate tasmin kṛṣṇenāmitraghātinā
evaṃ te jñātayaḥ sarve modamānāḥ śataṃ samāḥ
8tvanniyuktaḥ savyasācī nigṛhṇātu suyodhanam
nigrahād asya pāpasya modantāṃ kuravaḥ sukham
9kākenemāṃś citrabarhāñ śārdūlān kroṣṭukena ca
krīṇīṣva pāṇḍavān rājan mā majjīḥ śokasāgare
10tyajet kulārthe puruṣaṃ grāmasyārthe kulaṃ tyajet
grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet
11sarvajñaḥ sarvabhāvajñaḥ sarvaśatrubhayaṃkaraḥ
iti sma bhāṣate kāvyo jambhatyāge mahāsurān
12hiraṇyaṣṭhīvinaḥ kaś cit pakṣiṇo vanagocarān
gṛhe kila kṛtāvāsāṃl lobhād rājann apīḍayat
13sadopabhojyāṃl lobhāndho hiraṇyārthe paraṃtapa
āyatiṃ ca tadātvaṃ ca ubhe sadyo vyanāśayat
14tadātvakāmaḥ pāṇḍūṃs tvaṃ mā druho bharatarṣabha
mohātmā tapyase paścāt pakṣihā puruṣo yathā
15jātaṃ jātaṃ pāṇḍavebhyaḥ puṣpam ādatsva bhārata
mālākāra ivārāme snehaṃ kurvan punaḥ punaḥ
16vṛkṣān aṅgārakārīva mainān dhākṣīḥ samūlakān
mā gamaḥ sasutāmātyaḥ sabalaś ca parābhavam
17samavetān hi kaḥ pārthān pratiyudhyeta bhārata
marudbhiḥ sahito rājann api sākṣān marutpatiḥ