Book 2 Chapter 53
1śakunir uvāca
1upastīrṇā sabhā rājan rantuṃ caite kṛtakṣaṇāḥ
akṣān uptvā devanasya samayo 'stu yudhiṣṭhira
2yudhiṣṭhira uvāca
2nikṛtir devanaṃ pāpaṃ na kṣātro 'tra parākramaḥ
na ca nītir dhruvā rājan kiṃ tvaṃ dyūtaṃ praśaṃsasi
3na hi mānaṃ praśaṃsanti nikṛtau kitavasya ha
śakune maiva no jaiṣīr amārgeṇa nṛśaṃsavat
4śakunir uvāca
4yo 'nveti saṃkhyāṃ nikṛtau vidhijñaś; ceṣṭāsv akhinnaḥ kitavo 'kṣajāsu
mahāmatir yaś ca jānāti dyūtaṃ; sa vai sarvaṃ sahate prakriyāsu
5akṣaglahaḥ so 'bhibhavet paraṃ nas; tenaiva kālo bhavatīdam āttha
dīvyāmahe pārthiva mā viśaṅkāṃ; kuruṣva pāṇaṃ ca ciraṃ ca mā kṛthāḥ
6yudhiṣṭhira uvāca
6evam āhāyam asito devalo munisattamaḥ
imāni lokadvārāṇi yo vai saṃcarate sadā
7idaṃ vai devanaṃ pāpaṃ māyayā kitavaiḥ saha
dharmeṇa tu jayo yuddhe tat paraṃ sādhu devanam
8nāryā mlecchanti bhāṣābhir māyayā na caranty uta
ajihmam aśaṭhaṃ yuddham etat satpuruṣavratam
9śaktito brāhmaṇān vandyāñ śikṣituṃ prayatāmahe
tad vai vittaṃ mātidevīr mā jaiṣīḥ śakune param
10nāhaṃ nikṛtyā kāmaye sukhāny uta dhanāni vā
kitavasyāpy anikṛter vṛttam etan na pūjyate
11śakunir uvāca
11śrotriyo 'śrotriyam uta nikṛtyaiva yudhiṣṭhira
vidvān aviduṣo 'bhyeti nāhus tāṃ nikṛtiṃ janāḥ
12evaṃ tvaṃ mām ihābhyetya nikṛtiṃ yadi manyase
devanād vinivartasva yadi te vidyate bhayam
13yudhiṣṭhira uvāca
13āhūto na nivarteyam iti me vratam āhitam
vidhiś ca balavān rājan diṣṭasyāsmi vaśe sthitaḥ
14asmin samāgame kena devanaṃ me bhaviṣyati
pratipāṇaś ca ko 'nyo 'sti tato dyūtaṃ pravartatām
15duryodhana uvāca
15ahaṃ dātāsmi ratnānāṃ dhanānāṃ ca viśāṃ pate
madarthe devitā cāyaṃ śakunir mātulo mama
16yudhiṣṭhira uvāca
16anyenānyasya viṣamaṃ devanaṃ pratibhāti me
etad vidvann upādatsva kāmam evaṃ pravartatām
17vaiśaṃpāyana uvāca
17upohyamāne dyūte tu rājānaḥ sarva eva te
dhṛtarāṣṭraṃ puraskṛtya viviśus tāṃ sabhāṃ tataḥ
18bhīṣmo droṇaḥ kṛpaś caiva viduraś ca mahāmatiḥ
nātīvaprītamanasas te 'nvavartanta bhārata
19te dvaṃdvaśaḥ pṛthak caiva siṃhagrīvā mahaujasaḥ
siṃhāsanāni bhūrīṇi vicitrāṇi ca bhejire
20śuśubhe sā sabhā rājan rājabhis taiḥ samāgataiḥ
devair iva mahābhāgaiḥ samavetais triviṣṭapam
21sarve vedavidaḥ śūrāḥ sarve bhāsvaramūrtayaḥ
prāvartata mahārāja suhṛddyūtam anantaram
22yudhiṣṭhira uvāca
22ayaṃ bahudhano rājan sāgarāvartasaṃbhavaḥ
maṇir hārottaraḥ śrīmān kanakottamabhūṣaṇaḥ
23etad rājan dhanaṃ mahyaṃ pratipāṇas tu kas tava
bhavatv eṣa kramas tāta jayāmy enaṃ durodaram
24duryodhana uvāca
24santi me maṇayaś caiva dhanāni vividhāni ca
matsaraś ca na me 'rtheṣu jayāmy enaṃ durodaram
25vaiśaṃpāyana uvāca
25tato jagrāha śakunis tān akṣān akṣatattvavit
jitam ity eva śakunir yudhiṣṭhiram abhāṣata