Book 2 Chapter 51
1śakunir uvāca
1yāṃ tvam etāṃ śriyaṃ dṛṣṭvā pāṇḍuputre yudhiṣṭhire
tapyase tāṃ hariṣyāmi dyūtenāhūyatāṃ paraḥ
2agatvā saṃśayam aham ayuddhvā ca camūmukhe
akṣān kṣipann akṣataḥ san vidvān aviduṣo jaye
3glahān dhanūṃṣi me viddhi śarān akṣāṃś ca bhārata
akṣāṇāṃ hṛdayaṃ me jyāṃ rathaṃ viddhi mamāstaram
4duryodhana uvāca
4ayam utsahate rājañ śriyam āhartum akṣavit
dyūtena pāṇḍuputrebhyas tat tubhyaṃ tāta rocatām
5dhṛtarāṣṭra uvāca
5sthito 'smi śāsane bhrātur vidurasya mahātmanaḥ
tena saṃgamya vetsyāmi kāryasyāsya viniścayam
6duryodhana uvāca
6vihaniṣyati te buddhiṃ viduro muktasaṃśayaḥ
pāṇḍavānāṃ hite yukto na tathā mama kaurava
7nārabhet parasāmarthyāt puruṣaḥ kāryam ātmanaḥ
matisāmyaṃ dvayor nāsti kāryeṣu kurunandana
8bhayaṃ pariharan manda ātmānaṃ paripālayan
varṣāsu klinnakaṭavat tiṣṭhann evāvasīdati
9na vyādhayo nāpi yamaḥ śreyaḥprāptiṃ pratīkṣate
yāvad eva bhavet kalpas tāvac chreyaḥ samācaret
10dhṛtarāṣṭra uvāca
10sarvathā putra balibhir vigrahaṃ te na rocaye
vairaṃ vikāraṃ sṛjati tad vai śastram anāyasam
11anartham arthaṃ manyase rājaputra; saṃgranthanaṃ kalahasyātighoram
tad vai pravṛttaṃ tu yathā kathaṃ cid; vimokṣayec cāpy asisāyakāṃś ca
12duryodhana uvāca
12dyūte purāṇair vyavahāraḥ praṇītas; tatrātyayo nāsti na saṃprahāraḥ
tad rocatāṃ śakuner vākyam adya; sabhāṃ kṣipraṃ tvam ihājñāpayasva
13svargadvāraṃ dīvyatāṃ no viśiṣṭaṃ; tadvartināṃ cāpi tathaiva yuktam
bhaved evaṃ hy ātmanā tulyam eva; durodaraṃ pāṇḍavais tvaṃ kuruṣva
14dhṛtarāṣṭra uvāca
14vākyaṃ na me rocate yat tvayoktaṃ; yat te priyaṃ tat kriyatāṃ narendra
paścāt tapsyase tad upākramya vākyaṃ; na hīdṛśaṃ bhāvi vaco hi dharmyam
15dṛṣṭaṃ hy etad vidureṇaivam eva; sarvaṃ pūrvaṃ buddhividyānugena
tad evaitad avaśasyābhyupaiti; mahad bhayaṃ kṣatriyabījaghāti
16vaiśaṃpāyana uvāca
16evam uktvā dhṛtarāṣṭro manīṣī; daivaṃ matvā paramaṃ dustaraṃ ca
śaśāsoccaiḥ puruṣān putravākye; sthito rājā daivasaṃmūḍhacetāḥ
17sahasrastambhāṃ hemavaiḍūryacitrāṃ; śatadvārāṃ toraṇasphāṭiśṛṅgām
sabhām agryāṃ krośamātrāyatāṃ me; tad vistārām āśu kurvantu yuktāḥ
18 śrutvā tasya tvaritā nirviśaṅkāḥ; prājñā dakṣās tāṃ tathā cakrur āśu
sarvadravyāṇy upajahruḥ sabhāyāṃ; sahasraśaḥ śilpinaś cāpi yuktāḥ
19 kālenālpenātha niṣṭhāṃ gatāṃ tāṃ; sabhāṃ ramyāṃ bahuratnāṃ vicitrām
citrair haimair āsanair abhyupetām; ācakhyus te tasya rājñaḥ pratītāḥ
20tato vidvān viduraṃ mantrimukhyam; uvācedaṃ dhṛtarāṣṭro narendraḥ
yudhiṣṭhiraṃ rājaputraṃ hi gatvā; madvākyena kṣipram ihānayasva
21sabheyaṃ me bahuratnā vicitrā; śayyāsanair upapannā mahārhaiḥ
sā dṛśyatāṃ bhrātṛbhiḥ sārdham etya; suhṛddyūtaṃ vartatām atra ceti
22matam ājñāya putrasya dhṛtarāṣṭro narādhipaḥ
matvā ca dustaraṃ daivam etad rājā cakāra ha
23anyāyena tathoktas tu viduro viduṣāṃ varaḥ
nābhyanandad vaco bhrātur vacanaṃ cedam abravīt
24nābhinandāmi nṛpate praiṣam etaṃ; maivaṃ kṛthāḥ kulanāśād bibhemi
putrair bhinnaiḥ kalahas te dhruvaṃ syād; etac chaṅke dyūtakṛte narendra
25dhṛtarāṣṭra uvāca
25neha kṣattaḥ kalahas tapsyate māṃ; na ced daivaṃ pratilomaṃ bhaviṣyat
dhātrā tu diṣṭasya vaśe kiledaṃ; sarvaṃ jagac ceṣṭati na svatantram
26tad adya vidura prāpya rājānaṃ mama śāsanāt
kṣipram ānaya durdharṣaṃ kuntīputraṃ yudhiṣṭhiram