Book 2 Chapter 50
1dhṛtarāṣṭra uvāca
1tvaṃ vai jyeṣṭho jyaiṣṭhineyaḥ putra mā pāṇḍavān dviṣaḥ
dveṣṭā hy asukham ādatte yathaiva nidhanaṃ tathā
2avyutpannaṃ samānārthaṃ tulyamitraṃ yudhiṣṭhiram
adviṣantaṃ kathaṃ dviṣyāt tvādṛśo bharatarṣabha
3tulyābhijanavīryaś ca kathaṃ bhrātuḥ śriyaṃ nṛpa
putra kāmayase mohān maivaṃ bhūḥ śāmya sādhv iha
4atha yajñavibhūtiṃ tāṃ kāṅkṣase bharatarṣabha
ṛtvijas tava tanvantu saptatantuṃ mahādhvaram
5āhariṣyanti rājānas tavāpi vipulaṃ dhanam
prītyā ca bahumānāc ca ratnāny ābharaṇāni ca
6anarthācaritaṃ tāta parasvaspṛhaṇaṃ bhṛśam
svasaṃtuṣṭaḥ svadharmastho yaḥ sa vai sukham edhate
7avyāpāraḥ parārtheṣu nityodyogaḥ svakarmasu
udyamo rakṣaṇe sveṣām etad vaibhavalakṣaṇam
8vipattiṣv avyatho dakṣo nityam utthānavān naraḥ
apramatto vinītātmā nityaṃ bhadrāṇi paśyati
9antarvedyāṃ dadad vittaṃ kāmān anubhavan priyān
krīḍan strībhir nirātaṅkaḥ praśāmya bharatarṣabha
10duryodhana uvāca
10jānan vai mohayasi māṃ nāvi naur iva saṃyatā
svārthe kiṃ nāvadhānaṃ te utāho dveṣṭi māṃ bhavān
11na santīme dhārtarāṣṭrā yeṣāṃ tvam anuśāsitā
bhaviṣyam artham ākhyāsi sadā tvaṃ kṛtyam ātmanaḥ
12parapraṇeyo 'graṇīr hi yaś ca mārgāt pramuhyati
panthānam anugaccheyuḥ kathaṃ tasya padānugāḥ
13rājan parigataprajño vṛddhasevī jitendriyaḥ
pratipannān svakāryeṣu saṃmohayasi no bhṛśam
14lokavṛttād rājavṛttam anyad āha bṛhaspatiḥ
tasmād rājñā prayatnena svārthaś cintyaḥ sadaiva hi
15kṣatriyasya mahārāja jaye vṛttiḥ samāhitā
sa vai dharmo 'stv adharmo vā svavṛttau bharatarṣabha
16prakālayed diśaḥ sarvāḥ pratodeneva sārathiḥ
pratyamitraśriyaṃ dīptāṃ bubhūṣur bharatarṣabha
17pracchanno vā prakāśo vā yo yogo ripubāndhanaḥ
tad vai śastraṃ śastravidāṃ na śastraṃ chedanaṃ smṛtam
18asaṃtoṣaḥ śriyo mūlaṃ tasmāt taṃ kāmayāmy aham
samucchraye yo yatate sa rājan paramo nayī
19mamatvaṃ hi na kartavyam aiśvarye vā dhane 'pi vā
pūrvāvāptaṃ haranty anye rājadharmaṃ hi taṃ viduḥ
20adrohe samayaṃ kṛtvā ciccheda namuceḥ śiraḥ
śakraḥ sā hi matā tasya ripau vṛttiḥ sanātanī
21dvāv etau grasate bhūmiḥ sarpo bilaśayān iva
rājānaṃ cāviroddhāraṃ brāhmaṇaṃ cāpravāsinam
22nāsti vai jātitaḥ śatruḥ puruṣasya viśāṃ pate
yena sādhāraṇī vṛttiḥ sa śatrur netaro janaḥ
23śatrupakṣaṃ samṛdhyantaṃ yo mohāt samupekṣate
vyādhir āpyāyita iva tasya mūlaṃ chinatti saḥ
24alpo 'pi hy arir atyantaṃ vardhamānaparākramaḥ
valmīko mūlaja iva grasate vṛkṣam antikāt
25ājamīḍha ripor lakṣmīr mā te rociṣṭa bhārata
eṣa bhāraḥ sattvavatāṃ nayaḥ śirasi dhiṣṭhitaḥ
26janmavṛddhim ivārthānāṃ yo vṛddhim abhikāṅkṣate
edhate jñātiṣu sa vai sadyovṛddhir hi vikramaḥ
27nāprāpya pāṇḍavaiśvaryaṃ saṃśayo me bhaviṣyati
avāpsye vā śriyaṃ tāṃ hi śeṣye vā nihato yudhi
28atādṛśasya kiṃ me 'dya jīvitena viśāṃ pate
vardhante pāṇḍavā nityaṃ vayaṃ tu sthiravṛddhayaḥ