Book 2 Chapter 47
1duryodhana uvāca
1yan mayā pāṇḍavānāṃ tu dṛṣṭaṃ tac chṛṇu bhārata
āhṛtaṃ bhūmipālair hi vasu mukhyaṃ tatas tataḥ
2na vinde dṛḍham ātmānaṃ dṛṣṭvāhaṃ tad arer dhanam
phalato bhūmito vāpi pratipadyasva bhārata
3aiḍāṃś cailān vārṣadaṃśāñ jātarūpapariṣkṛtān
prāvārājinamukhyāṃś ca kāmbojaḥ pradadau vasu
4aśvāṃs tittirikalmāṣāṃs triśataṃ śukanāsikān
uṣṭravāmīs triśataṃ ca puṣṭāḥ pīluśamīṅgudaiḥ
5govāsanā brāhmaṇāś ca dāsamīyāś ca sarvaśaḥ
prītyarthaṃ te mahābhāgā dharmarājño mahātmanaḥ
trikharvaṃ balim ādāya dvāri tiṣṭhanti vāritāḥ
6kamaṇḍalūn upādāya jātarūpamayāñ śubhān
evaṃ baliṃ pradāyātha praveśaṃ lebhire tataḥ
7śataṃ dāsīsahasrāṇāṃ kārpāsikanivāsinām
śyāmās tanvyo dīrghakeśyo hemābharaṇabhūṣitāḥ
śūdrā viprottamārhāṇi rāṅkavāny ajināni ca
8baliṃ ca kṛtsnam ādāya bharukacchanivāsinaḥ
upaninyur mahārāja hayān gāndhāradeśajān
9indrakṛṣṭair vartayanti dhānyair nadīmukhaiś ca ye
samudraniṣkuṭe jātāḥ parisindhu ca mānavāḥ
10te vairāmāḥ pāradāś ca vaṅgāś ca kitavaiḥ saha
vividhaṃ balim ādāya ratnāni vividhāni ca
11ajāvikaṃ gohiraṇyaṃ kharoṣṭraṃ phalajaṃ madhu
kambalān vividhāṃś caiva dvāri tiṣṭhanti vāritāḥ
12prāgjyotiṣādhipaḥ śūro mlecchānām adhipo balī
yanavaiḥ sahito rājā bhagadatto mahārathaḥ
13ājāneyān hayāñ śīghrān ādāyānilaraṃhasaḥ
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhati vāritaḥ
14aśmasāramayaṃ bhāṇḍaṃ śuddhadantatsarūn asīn
prāgjyotiṣo 'tha tad dattvā bhagadatto 'vrajat tadā
15dvyakṣāṃs tryakṣāṃl lalāṭākṣān nānādigbhyaḥ samāgatān
auṣṇīṣān anivāsāṃś ca bāhukān puruṣādakān
16ekapādāṃś ca tatrāham apaśyaṃ dvāri vāritān
balyarthaṃ dadatas tasmai hiraṇyaṃ rajataṃ bahu
17indragopakavarṇābhāñ śukavarṇān manojavān
tathaivendrāyudhanibhān saṃdhyābhrasadṛśān api
18anekavarṇān āraṇyān gṛhītvāśvān manojavān
jātarūpam anarghyaṃ ca dadus tasyaikapādakāḥ
19cīnān hūṇāñ śakān oḍrān parvatāntaravāsinaḥ
vārṣṇeyān hārahūṇāṃś ca kṛṣṇān haimavatāṃs tathā
20na pārayāmy abhigatān vividhān dvāri vāritān
balyarthaṃ dadatas tasya nānārūpān anekaśaḥ
21kṛṣṇagrīvān mahākāyān rāsabhāñ śatapātinaḥ
āhārṣur daśasāhasrān vinītān dikṣu viśrutān
22pramāṇarāgasparśāḍhyaṃ bāhlīcīnasamudbhavam
aurṇaṃ ca rāṅkavaṃ caiva kīṭajaṃ paṭṭajaṃ tathā
23kuṭṭīkṛtaṃ tathaivānyat kamalābhaṃ sahasraśaḥ
ślakṣṇaṃ vastram akārpāsam āvikaṃ mṛdu cājinam
24niśitāṃś caiva dīrghāsīn ṛṣṭiśaktiparaśvadhān
aparāntasamudbhūtāṃs tathaiva paraśūñ śitān
25rasān gandhāṃś ca vividhān ratnāni ca sahasraśaḥ
baliṃ ca kṛtsnam ādāya dvāri tiṣṭhanti vāritāḥ
26śakās tukhārāḥ kaṅkāś ca romaśāḥ śṛṅgiṇo narāḥ
mahāgamān dūragamān gaṇitān arbudaṃ hayān
27koṭiśaś caiva bahuśaḥ suvarṇaṃ padmasaṃmitam
balim ādāya vividhaṃ dvāri tiṣṭhanti vāritāḥ
28āsanāni mahārhāṇi yānāni śayanāni ca
maṇikāñcanacitrāṇi gajadantamayāni ca
29rathāṃś ca vividhākārāñ jātarūpapariṣkṛtān
hayair vinītaiḥ saṃpannān vaiyāghraparivāraṇān
30vicitrāṃś ca paristomān ratnāni ca sahasraśaḥ
nārācān ardhanārācāñ śastrāṇi vividhāni ca
31etad dattvā mahad dravyaṃ pūrvadeśādhipo nṛpaḥ
praviṣṭo yajñasadanaṃ pāṇḍavasya mahātmanaḥ