Book 2 Chapter 44
1śakunir uvāca
1duryodhana na te 'marṣaḥ kāryaḥ prati yudhiṣṭhiram
bhāgadheyāni hi svāni pāṇḍavā bhuñjate sadā
2anekair abhyupāyaiś ca tvayārabdhāḥ purāsakṛt
vimuktāś ca naravyāghrā bhāgadheyapuraskṛtāḥ
3tair labdhā draupadī bhāryā drupadaś ca sutaiḥ saha
sahāyaḥ pṛthivīlābhe vāsudevaś ca vīryavān
4labdhaś ca nābhibhūto 'rthaḥ pitryo 'ṃśaḥ pṛthivīpate
vivṛddhas tejasā teṣāṃ tatra kā paridevanā
5dhanaṃjayena gāṇḍīvam akṣayyau ca maheṣudhī
labdhāny astrāṇi divyāni tarpayitvā hutāśanam
6tena kārmukamukhyena bāhuvīryeṇa cātmanaḥ
kṛtā vaśe mahīpālās tatra kā paridevanā
7agnidāhān mayaṃ cāpi mokṣayitvā sa dānavam
sabhāṃ tāṃ kārayām āsa savyasācī paraṃtapaḥ
8tena caiva mayenoktāḥ kiṃkarā nāma rākṣasāḥ
vahanti tāṃ sabhāṃ bhīmās tatra kā paridevanā
9yac cāsahāyatāṃ rājann uktavān asi bhārata
tan mithyā bhrātaro hīme sahāyās te mahārathāḥ
10droṇas tava maheṣvāsaḥ saha putreṇa dhīmatā
sūtaputraś ca rādheyo gautamaś ca mahārathaḥ
11ahaṃ ca saha sodaryaiḥ saumadattiś ca vīryavān
etais tvaṃ sahitaḥ sarvair jaya kṛtsnāṃ vasuṃdharām
12duryodhana uvāca
12tvayā ca sahito rājann etaiś cānyair mahārathaiḥ
etān eva vijeṣyāmi yadi tvam anumanyase
13eteṣu vijiteṣv adya bhaviṣyati mahī mama
sarve ca pṛthivīpālāḥ sabhā sā ca mahādhanā
14śakunir uvāca
14dhanaṃjayo vāsudevo bhīmaseno yudhiṣṭhiraḥ
nakulaḥ sahadevaś ca drupadaś ca sahātmajaiḥ
15naite yudhi balāj jetuṃ śakyāḥ suragaṇair api
mahārathā maheṣvāsāḥ kṛtāstrā yuddhadurmadāḥ
16ahaṃ tu tad vijānāmi vijetuṃ yena śakyate
yudhiṣṭhiraṃ svayaṃ rājaṃs tan nibodha juṣasva ca
17duryodhana uvāca
17apramādena suhṛdām anyeṣāṃ ca mahātmanām
yadi śakyā vijetuṃ te tan mamācakṣva mātula
18śakunir uvāca
18dyūtapriyaś ca kaunteyo na ca jānāti devitum
samāhūtaś ca rājendro na śakṣyati nivartitum
19devane kuśalaś cāhaṃ na me 'sti sadṛśo bhuvi
triṣu lokeṣu kaunteyaṃ taṃ tvaṃ dyūte samāhvaya
20tasyākṣakuśalo rājann ādāsye 'ham asaṃśayam
rājyaṃ śriyaṃ ca tāṃ dīptāṃ tvadarthaṃ puruṣarṣabha
21idaṃ tu sarvaṃ tvaṃ rājñe duryodhana nivedaya
anujñātas tu te pitrā vijeṣye taṃ na saṃśayaḥ
22duryodhana uvāca
22tvam eva kurumukhyāya dhṛtarāṣṭrāya saubala
nivedaya yathānyāyaṃ nāhaṃ śakṣye niśaṃsitum