Book 2 Chapter 42
1vaiśaṃpāyana uvāca
1tataḥ śrutvaiva bhīṣmasya cedirāḍ uruvikramaḥ
yuyutsur vāsudevena vāsudevam uvāca ha
2āhvaye tvāṃ raṇaṃ gaccha mayā sārdhaṃ janārdana
yāvad adya nihanmi tvāṃ sahitaṃ sarvapāṇḍavaiḥ
3saha tvayā hi me vadhyāḥ pāṇḍavāḥ kṛṣṇa sarvathā
nṛpatīn samatikramya yair arājā tvam arcitaḥ
4ye tvāṃ dāsam arājānaṃ bālyād arcanti durmatim
anarham arhavat kṛṣṇa vadhyās ta iti me matiḥ
ity uktvā rājaśārdūlas tasthau garjann amarṣaṇaḥ
5evam ukte tataḥ kṛṣṇo mṛdupūrvam idaṃ vacaḥ
uvāca pārthivān sarvāṃs tatsamakṣaṃ ca pāṇḍavān
6eṣa naḥ śatrur atyantaṃ pārthivāḥ sātvatīsutaḥ
sātvatānāṃ nṛśaṃsātmā na hito 'napakāriṇām
7prāgjyotiṣapuraṃ yātān asmāñ jñātvā nṛśaṃsakṛt
adahad dvārakām eṣa svasrīyaḥ san narādhipāḥ
8krīḍato bhojarājanyān eṣa raivatake girau
hatvā baddhvā ca tān sarvān upāyāt svapuraṃ purā
9aśvamedhe hayaṃ medhyam utsṛṣṭaṃ rakṣibhir vṛtam
pitur me yajñavighnārtham aharat pāpaniścayaḥ
10sauvīrān pratipattau ca babhror eṣa yaśasvinaḥ
bhāryām abhyaharan mohād akāmāṃ tām ito gatām
11eṣa māyāpraticchannaḥ karūṣārthe tapasvinīm
jahāra bhadrāṃ vaiśālīṃ mātulasya nṛśaṃsakṛt
12pitṛṣvasuḥ kṛte duḥkhaṃ sumahan marṣayāmy aham
diṣṭyā tv idaṃ sarvarājñāṃ saṃnidhāv adya vartate
13paśyanti hi bhavanto 'dya mayy atīva vyatikramam
kṛtāni tu parokṣaṃ me yāni tāni nibodhata
14imaṃ tv asya na śakṣyāmi kṣantum adya vyatikramam
avalepād vadhārhasya samagre rājamaṇḍale
15rukmiṇyām asya mūḍhasya prārthanāsīn mumūrṣataḥ
na ca tāṃ prāptavān mūḍhaḥ śūdro vedaśrutiṃ yathā
16evamādi tataḥ sarve sahitās te narādhipāḥ
vāsudevavacaḥ śrutvā cedirājaṃ vyagarhayan
17tatas tad vacanaṃ śrutvā śiśupālaḥ pratāpavān
jahāsa svanavad dhāsaṃ prahasyedam uvāca ha
18matpūrvāṃ rukmiṇīṃ kṛṣṇa saṃsatsu parikīrtayan
viśeṣataḥ pārthiveṣu vrīḍāṃ na kuruṣe katham
19manyamāno hi kaḥ satsu puruṣaḥ parikīrtayet
anyapūrvāṃ striyaṃ jātu tvad anyo madhusūdana
20kṣama vā yadi te śraddhā mā vā kṛṣṇa mama kṣama
kruddhād vāpi prasannād vā kiṃ me tvatto bhaviṣyati
21tathā bruvata evāsya bhagavān madhusūdanaḥ
vyapāharac chiraḥ kruddhaś cakreṇāmitrakarṣaṇaḥ
sa papāta mahābāhur vajrāhata ivācalaḥ
22tataś cedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ
utpatantaṃ mahārāja gaganād iva bhāskaram
23tataḥ kamalapatrākṣaṃ kṛṣṇaṃ lokanamaskṛtam
vavande tat tadā tejo viveśa ca narādhipa
24tad adbhutam amanyanta dṛṣṭvā sarve mahīkṣitaḥ
yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam
25anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ
kṛṣṇena nihate caidye cacāla ca vasuṃdharā
26tataḥ ke cin mahīpālā nābruvaṃs tatra kiṃ cana
atītavākpathe kāle prekṣamāṇā janārdanam
27hastair hastāgram apare pratyapīṣann amarṣitāḥ
apare daśanair oṣṭhān adaśan krodhamūrchitāḥ
28rahas tu ke cid vārṣṇeyaṃ praśaśaṃsur narādhipāḥ
ke cid eva tu saṃrabdhā madhyasthās tv apare 'bhavan
29prahṛṣṭāḥ keśavaṃ jagmuḥ saṃstuvanto maharṣayaḥ
brāhmaṇāś ca mahātmānaḥ pārthivāś ca mahābalāḥ
30pāṇḍavas tv abravīd bhrātṝn satkāreṇa mahīpatim
damaghoṣātmajaṃ vīraṃ saṃsādhayata mā ciram
tathā ca kṛtavantas te bhrātur vai śāsanaṃ tadā
31cedīnām ādhipatye ca putram asya mahīpatim
abhyaṣiñcat tadā pārthaḥ saha tair vasudhādhipaiḥ
32tataḥ sa kururājasya kratuḥ sarvasamṛddhimān
yūnāṃ prītikaro rājan saṃbabhau vipulaujasaḥ
33śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān
annavān bahubhakṣyaś ca keśavena surakṣitaḥ
34samāpayām āsa ca taṃ rājasūyaṃ mahākratum
taṃ tu yajñaṃ mahābāhur ā samāpter janārdanaḥ
rarakṣa bhagavāñ śauriḥ śārṅgacakragadādharaḥ
35tatas tv avabhṛthasnātaṃ dharmarājaṃ yudhiṣṭhiram
samastaṃ pārthivaṃ kṣatram abhigamyedam abravīt
36diṣṭyā vardhasi dharmajña sāmrājyaṃ prāptavān vibho
ājamīḍhājamīḍhānāṃ yaśaḥ saṃvardhitaṃ tvayā
karmaṇaitena rājendra dharmaś ca sumahān kṛtaḥ
37āpṛcchāmo naravyāghra sarvakāmaiḥ supūjitāḥ
svarāṣṭrāṇi gamiṣyāmas tad anujñātum arhasi
38śrutvā tu vacanaṃ rājñāṃ dharmarājo yudhiṣṭhiraḥ
yathārhaṃ pūjya nṛpatīn bhrātṝn sarvān uvāca ha
39rājānaḥ sarva evaite prītyāsmān samupāgatāḥ
prasthitāḥ svāni rāṣṭrāṇi mām āpṛcchya paraṃtapāḥ
te 'nuvrajata bhadraṃ vo viṣayāntaṃ nṛpottamān
40bhrātur vacanam ājñāya pāṇḍavā dharmacāriṇaḥ
yathārhaṃ nṛpamukhyāṃs tān ekaikaṃ samanuvrajan
41virāṭam anvayāt tūrṇaṃ dhṛṣṭadyumnaḥ pratāpavān
dhanaṃjayo yajñasenaṃ mahātmānaṃ mahārathaḥ
42bhīṣmaṃ ca dhṛtarāṣṭraṃ ca bhīmaseno mahābalaḥ
droṇaṃ ca sasutaṃ vīraṃ sahadevo mahārathaḥ
43nakulaḥ subalaṃ rājan sahaputraṃ samanvayāt
draupadeyāḥ sasaubhadrāḥ pārvatīyān mahīpatīn
44anvagacchaṃs tathaivānyān kṣatriyān kṣatriyarṣabhāḥ
evaṃ saṃpūjitās te vai jagmur viprāś ca sarvaśaḥ
45gateṣu pārthivendreṣu sarveṣu bharatarṣabha
yudhiṣṭhiram uvācedaṃ vāsudevaḥ pratāpavān
46āpṛcche tvāṃ gamiṣyāmi dvārakāṃ kurunandana
rājasūyaṃ kratuśreṣṭhaṃ diṣṭyā tvaṃ prāptavān asi
47tam uvācaivam uktas tu dharmarāṇ madhusūdanam
tava prasādād govinda prāptavān asmi vai kratum
48samastaṃ pārthivaṃ kṣatraṃ tvatprasādād vaśānugam
upādāya baliṃ mukhyaṃ mām eva samupasthitam
49na vayaṃ tvām ṛte vīra raṃsyāmeha kathaṃ cana
avaśyaṃ cāpi gantavyā tvayā dvāravatī purī
50evam uktaḥ sa dharmātmā yudhiṣṭhirasahāyavān
abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ
51sāmrājyaṃ samanuprāptāḥ putrās te 'dya pitṛṣvasaḥ
siddhārthā vasumantaś ca sā tvaṃ prītim avāpnuhi
52anujñātas tvayā cāhaṃ dvārakāṃ gantum utsahe
subhadrāṃ draupadīṃ caiva sabhājayata keśavaḥ
53niṣkramyāntaḥpurāc caiva yudhiṣṭhirasahāyavān
snātaś ca kṛtajapyaś ca brāhmaṇān svasti vācya ca
54tato meghavaraprakhyaṃ syandanaṃ vai sukalpitam
yojayitvā mahārāja dārukaḥ pratyupasthitaḥ
55upasthitaṃ rathaṃ dṛṣṭvā tārkṣyapravaraketanam
pradakṣiṇam upāvṛtya samāruhya mahāmanāḥ
prayayau puṇḍarīkākṣas tato dvāravatīṃ purīm
56taṃ padbhyām anuvavrāja dharmarājo yudhiṣṭhiraḥ
bhrātṛbhiḥ sahitaḥ śrīmān vāsudevaṃ mahābalam
57tato muhūrtaṃ saṃgṛhya syandanapravaraṃ hariḥ
abravīt puṇḍarīkākṣaḥ kuntīputraṃ yudhiṣṭhiram
58apramattaḥ sthito nityaṃ prajāḥ pāhi viśāṃ pate
parjanyam iva bhūtāni mahādrumam ivāṇḍajāḥ
bāndhavās tvopajīvantu sahasrākṣam ivāmarāḥ
59kṛtvā paraspareṇaivaṃ saṃvidaṃ kṛṣṇapāṇḍavau
anyonyaṃ samanujñāpya jagmatuḥ svagṛhān prati
60gate dvāravatīṃ kṛṣṇe sātvatapravare nṛpa
eko duryodhano rājā śakuniś cāpi saubalaḥ
tasyāṃ sabhāyāṃ divyāyām ūṣatus tau nararṣabhau